________________
लघुन्यास
श्रीहेमश० इति नानुवर्तते । रेफस्य रेफे परे लग्भवति, अकारेकारोकाराणां चानन्तराणां दीपों भवति । पुना रमते । प्राता रौति । अग्री रथेन । नीरक्तम् । दूरक्तम् । पटू ॥ ३७॥ राजा । उचै रौति । अन्वित्येव । अहोरूपम् । अत्र पूर्वमेव रोरुत्वे रेफाभावाल्लुग्दीर्घाभावः सिद्धः ॥४१॥ ढस्तडढे । १३१४२॥ तन्निमित्तो दस्तड्दः । ढ
के कारस्य तड्डे परेऽनु लुम्भवति । अकारेकारोकाराणां च दीर्घो भवति । महतेः क्ती, मादिः । लीढम् । मीठम् । गूढम् । तड्ढ इति किम् । मधुलिड्डौकते । नायं लु
प्यमानढकारनिमिचो दः । एवं *चकृड्ढवे, ललुबिहवे इत्यादावपि ढकारस्य द्वित्वे सति ढकारयोनिमिचनिमित्तिभावो नास्तीति लुग्न भवति । अदिदुत इत्येव । *आवृद्धम् । आवृद्धम् । अन्वित्येव । *लेढा । मोढा । अत्र गुणे कृते पश्चात् ढलोपः। अन्यथा हि पूर्वमेव ढलोपे दोघे च लीढा मूढेत्यनिष्ट रूप स्यात् ॥४२॥ सहिवरोच्चावर्णस्य । १।३। ४३ ॥ सहिवहि इत्येतयोढस्य तड्ढे परेऽनु लुग्भवति, अवर्णस्य चौकारो भवति । सोढा। वोढा । उदवोढाम् । अवर्णस्येति किम् । ॐ ऊदः ॥ ४३ ॥ उदः स्थास्तम्भः सः ।।३॥ ४४ ॥ उदः परयोः स्थास्तम्भ इत्येतयोः सकारस्य लुग भवति । उत्थाता । उत्थातुम् । उत्तम्भिता । उत्त-* म्भितुम् । उद इति किम् । संस्थाता । संस्तम्भिता । स्थास्तम्भ इति किम् । उत्स्नोता । उत्स्कन्नः । स इति किम् । उत्तिष्ठति । उदस्थात् । उदस्तम्भत् । उत्तिस्तम्भिपति । प्रत्यासत्तेः स्थास्तम्भाविशेषणस्यैवोदो ग्रहणादिह न भवति । ऊर्ध्व स्थानमस्योत्स्थानः।। कथमुत्स्कन्दतीति उत्कन्दको रोग इति पृषोदरादित्वाद्भविष्यति
* *HOCISIGNOMETERAREECENTERaratirodkoottiteededokter
॥३७॥
निरनुपन्धरण वा । तत्रायपक्ष अशी गनेस्यादि सिध्यति न तु पुना रमते इत्यादि । द्वितीयपक्षे पुना रमते इत्यादि सिध्यात न स्वनो रथेनेत्यादि । न चोभयपारग्रहे फि चिनियामकमस्ति । उच्यते । अत्र "रोरे'-दले कनयलेन सूत्र उभयोचारणादेकन सानुपन्धस्यापरन्त्र निरनुपन्धस्य न निर्देशान निरनुसन्धमहणे सामान्य ग्रहणामात न्यायाच सामान्येन ग्रहण भवतीत्याह-रेफस्यति ।-अनन्तराणामिति । ननु सामान्यनिर्देशाइनन्तराणामेवेति कुतो लभ्यते इति चेदुच्यते । रे इत्युपतषसप्तमीनिदेशाव लुगिध दोघोऽपि रेफोपनिष्ठस्येव भरतीति ।-दस्तहढे ||-अन्विति । इद सूत्र पदान्ते 'धुटस्वतीय ' इत्यस्य पाधकम् अपदानो तु बलीयस्तृतीयचों' इत्यस्य चैति ततोऽन्वित्यधिकार एतयो सूत्रपोर्विषय मुक्या ज्ञातव्य । अत एव मधुलिड्डौकते इत्यत्र पूर्व तृतीयत्वाभावे सति न व्याविकलतेति ।-चकइड्वे इति । अब निम्यिन्तात् '-इति धस्य दलो 'अदीर्घात् '-हाते तस्य द्वित्वे 'तृतीयस्तृतीय'-हाते प्रत्य ॥-आतृढम् । आवृद्धमिति । तृहो तृहोत हिसायाम, गृहोत उद्यमने इति धातू 'वेटोऽपत ' इतीनिषेध ॥-लेढा इति । नन्वत्र परत्वाद्गुणो भविष्यति किमन्वित्यधिकारेण । सत्यम् । दलोपस्याल्पाश्रितत्वेनान्तरणत्वात् प्रथम दलोपो दीर्घत्व च प्राप्नोति ॥ ननु दस्यासलात् सर्वमप्यसत् । ततो गुणा भविष्यति । सलाम् । तथापि असिब पहिरशमन्तरते इति दते सति दीर्घत्व स्यात् । 'वाणी विधि'-दति न्यायनान्तरन इत्वम् । ततस्त-25 स्मिन् विधेये गुणोऽसि दो यतो गुणोडवाणी विधिरिति । कार्यासत्वपक्ष इदमुक्तम् । शाखासत्त्वपक्षे तु गुणं कृते दत्य भवति ।-उद-॥ ननु उदस्थादित्यत्र सकारलाप कस्मान भवति । न च वाच्यमागमेन व्यवधानम् । यतोऽदिनोजा व्यवधायक न भनांत । सयम् । आरल्या उद इति पद स्वास्तम्भ सकारस्य च सपन्धनीयम् उदस्थात् उदस्तम्भत इलामपो सिद्ध्यर्थम् । उपस्थादित्यवाडागमा-X सूर्यमन्वित्यधिकारात न भांत । अडागमे च सति पञ्चम्या निदिष्टे परस्पतवानन्तरस्येषन व्यवहितस्येति न भवति ।-उत्स्थान इत्यत्र स्थानस्य विशेषणम् उत् न तु तिष्ठतारेति ॥ तद्