________________
त शादय एवापवादत्वाद्भवन्ति । पदान्त इति किम् । ईते । अर्क। सूर्पः । सर्पः ॥ कथं नृपतेरपत्यं नार्पत्यः, नृकुट्यां भवो नार्कटः, तर्कारः, पार्छतीत्यादि । 'असिद्धं बहिरङ्गमन्तरङ्गे' इति वृध्यरारादेशाश्रयस्य रेफस्यासिद्धत्वाद्विसर्गों न भवति । एवंक ८ पावपि । अन्वित्यधिकारात् गीः, धूः, सजू घु, आशीषु | इत्यादिषु दीर्घत्वे कृते पश्चाद्विसर्गः । अन्यथा हि पूर्व विसर्गे कृते इरुरोरभावादी! न स्यात् ॥ ५३॥ *ख्यागि।१।३।५४॥ पदान्ते वर्तमानस्य रेफस्य Re ख्यागि परे विसर्ग एव भवति । कः ख्यातः । नमः ख्यात्रे । पूर्वेणैव सिद्ध नियमार्थमिदम् । तेन जिवामूलीयो न भवति ॥ । ५४॥ *शिव्यघोषात् ।।
३॥५५॥ * अघोषात्परे शिटि परतः पदान्ते वर्तमानस्य रेफस्य विसर्ग एव भवति । परुषः सरुकः । सर्पिः साति। सर्पिः सातम् । वासः क्षौमम् । अद्भिः । सातम् । इदमपि नियमार्थम् । तेन सत्वषत्वाकपा न भवन्ति ॥ ५५ ॥ व्यत्यये लुग्वा ।१।३। ५६॥ शिटः परोऽघोष इति व्यत्ययः । तस्मिन् है सति पदान्ते वर्तमानस्य रेफस्य लुग्वा भवति । चक्षु रच्योतति । पक्षे, चक्षुश्श्योतति । चक्षुः श्चोतति । क ष्ठोवति । कष्टीवति । काष्ठीवति । चेत स्खलति । चेतस्स्खलति । चेतः स्खलति । चक्षु स्पन्दते । चक्षुस्स्पन्दते । चक्षुः स्पन्दते । पुन स्पन्दते । पुनस्स्पन्दते । पुनः स्पन्दते ॥५६॥ *अरोः सुपिरः।१।३।५॥ स्वजितस्य रेफस्य स्थाने सुपि परे रेफ एव भवति कार्यान्तरवाधनार्थः । गीर्षु । धर्षु । वायुं । द्वाएं । *विसर्गषकारौ न भवतः। अरोरिति किम् । पयःसु । पयस्सु । अहासु । अहस्सु । सुपीति किम् । गीः। धूः। र इत्येव । महत्सु ।। ५७ ॥ *वाहर्पत्यादयः।।३।५८॥ अहर्पत्यादयः शब्दा यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा निपात्यन्ते । अहर्पतिः । अहःपतिः। अहम्पति । *गीपतिः। गी:पति । गीपति । धूपतिः। धूपतिः। धूपतिः। एषु पक्षे विसर्गाभावो निपात्यते । हे *मचेता राजन् । हे प्रचेतो राजन् । अत्र पक्षे उत्वाभावो निपान्यते । बहुवचनमाकृतिगणार्थम् ।। ५८ ॥ शिट्याद्यस्य द्वितीयो वा।।३। ५९ ॥ आ- Mas बिन्दुद्वय रूटे । तयोरित्यत्रकाऽपि सप्तम्यर्थवशात् द्विधा भिद्यते । एका वैषयिकेऽधिकरणेऽपरा त्वौपश्लेषिक इति ॥--असिद्धमिति । प्रत्ययाश्रितत्वेन पहुस्थान्याश्रितत्वेन च पहिराता । वर्णमात्राश्रित
लेन त्वन्तरणता । पदादेश पदवदिति च वृद्धवादी कृते रेफस्य पदान्तत्वम् इति ॥-ख्यागि। ख्याग्येव विसर्गनियमात् ख्याक प्रथने इत्यस्मिन् जिनामूलीयोऽपि ॥-शिरथ-॥ अघोषात्परस्य 52 पदान्त रेफस्यासभवात् अघोषादिति शिटीत्यस्य विशेषणमित्याह-अघोषात्परे शिटीति ॥-अरो-॥-विसर्गति । अन्तरगत्वात् शपसे इति सत प्राप्नोति अत सकार इत्युक्तम् । ननु पय सु *इत्यादिषु 'सो रु' इति कृते अन्तस्थाद्वारेण रेफात्पर पकारः कथ न भवति । सत्यम् । नित्यत्वात् 'र. पदान्ते'-इत्यादयो भवन्ति । रुवर्जनात् लाक्षणिकन्यायो निरनुबन्धन्यायश्चानित्यस्तेन र ॐाकखकफयो'-इत्यादौ लाक्षणिस्यापि भवति ॥--वाह--॥ निपातनात्पदान्ताधिकारो निवर्तते तेनोत्तरसूचे न याति । तथा च रुषीरमित्यादि सिबम् ॥-गीतिरिति । अत्र क्षीरस्वामिना भ्रातुष्पु-30
त्रादित्वात् पत्वामध्यते ॥--प्रचेता राजनिति । सबोधने विशेषज्ञापनाय सबोधनादन्यत्राप्युदाहार्यम् । तच समासे एवं अन्यत्र तु अभ्वादेरिति दीर्घत्वे विशेषाभावः । यदुत्पलः । कर्मधारयात्समासाSन्ते प्रचेताराज प्रचेतोराज । शकटोऽप्याह-प्रचेतसो राजा प्रचेताराज । प्रचेतोराज । प्रचेता राजा अस्येति प्रचेताराजा प्रचेतोराजेति । आकृतिगणार्थवादहुवचनस्य पारि चरति कचिदिति हे वा
चो हस । उपसि बुध्यते 'नाम्युपान्त्य'-इति के उपर्बुधः । अनयोः शत्वमुत्व च न भवति । व्यवस्थितवाशब्दाय न विकल्प. ॥-शिटघाद्य-॥ अत्रायत्व प्रतिवर्गपञ्चक प्रथमाक्षरापेक्षम् तद