________________
लघुन्यासः
॥३९॥
श्रीहेमश० घस्य प्रथमस्य स्थाने शिटि परे द्वितीयो वा भवति । रुपीरम् । क्षीरम् । तदशोभनम् । तच्शोभनम् । सम्राट्सु । सम्राट्सु । भवथ्सु । भवत्सु । असु । अप्सु ।*
अफ्सराः । अप्सराः । आद्यस्येति किम् । भवान् साधुः । शिटीति किम् । वाक् करोति । सत्यम् ॥ ५९ ॥ *तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवौ।।। ३६०॥ तवर्गस्य स्थाने शकारचवर्गाभ्यां पकारटवर्गाभ्यां च योगे यथासंख्यं चवर्गटवर्गाबादेशौ भवतः स्थान्यासन्नौ । समुदायद्वयापेक्षया यथासंख्यार्थं तृतीयाद्विवचनम् । योगग्रहण स्थानित्वाशङ्कानिरासार्थ पूर्वापरभावानियमार्थ च । शकारेण योगे, तच्शेते।
तच्योतति। भवाशेते। चवर्गेण, तच्चरति । *तच्छादयति। तज्जयति । *तज्झापयति । तञ्चकारेण । अत्र दकारस्य जकारे 'तृतीयस्य पञ्चमे' (१।३ । १) इति जकारः। प्रशाञ् चरति । प्रशाञ् छिनत्ति। भवान् जयति।
भवाञ् झापयति । भवाञ् अकारेण । पूर्वेण चवर्गेण, याच्या। यज्ञः। राज्ञः॥ *पूर्वेण शकारेण *परेण च षकारेण प्रतिषेधो वक्ष्यते । पूर्वेण तु षकारेण, पेष्टा । पेष्टुम् । ISHI पूष्णः, वृष्णः, कृष्णा, दोष्णा' इत्यादि णत्वेनापि सिध्यति । टवर्गेण, तट्टीकते । तटूठकारेण । तड्डानम् । तड्ढौकते । तण्णकारेण । अड् । अट्ठति । अदि । अ
दृते । भवाण्डीनः । भवाण्डौकते । भवाण्णकारेण । पूर्वेण टवर्गेण, ईट्टे । तवर्गस्य चवर्गे कृते 'चजः कगम्' (२।९।८६) इति न भवति. 'असिद्धं बहिरङ्गमन्तरङ्गे, इति । तत्र च प्रययाधिकारान्मज्जतीसादावपि न भवति । एवमुत्तरत्रापि *शकारस्य षत्वमपि न भवति ॥ ६० ॥ सस्य शषौ ।।।३। ६१॥ सकारस्य स्याने श्ववर्गष्टवर्गाभ्यां योगे यथासंख्य शकारपकारावादेशौ भवतः । चवर्गेण, श्योतति । वृश्चति । मजति । लज्जते । भृजति । सज्जति । षकारेण, *
| पेक्ष च द्वितीयत्वामिति । तेन कचटतपाना खछठयफा शिटि भवन्ति । क्रमेणोदाहरणानि ॥ तवर्ग-||---स्थानित्वाशद्वेत्यादि । अयमर्थ , योगग्रहण विना सहार्यतृतीयायाम् 'अवर्णस्येवर्णादिना'
| इत्यादिवत् अवर्गादेरपि स्थानित्वाशहा । परदिग्योगपञ्चम्या तु 'पञ्चम्या निर्दिष्टे परस्य' इति न्यायात्परस्यैव तवर्गस्य स्वात न पूर्वस्यति योगग्रहणम् । ननु तवर्गस्य कायित्वात्तेन च विशिष्टवर्णसमुदायES स्वाभिधानात् तच शेते इत्यादिपु एकैकस्य तवर्गशब्दाप्रतीती कथ कायित्वमिति । सत्यम् । समुदायैकदेशस्यापि तदात्मकत्वात् प्रामो दग्ध इतिवत् समुदायशब्देनाभिधानात् दस्यापि तवर्गत्वे सति इका
ररूपतवर्गस्यानेन जकार । यद्वा यथा ग्राम वसतीत्यादी प्रामायेकदेशादेरपि प्रामादिशब्दाभिधानम् । न हि देवदत्तादिरेवमभिधीयमानो ग्राम गृह वा व्याप्य वसति किंतु तदेकदेशे । तत्र स एक्कदेशी प्रामो गृह चोच्यते तद्वदनापीत्यदोष ॥-तच्छादयतीति । छदण् सवरणे इत्यस्य छदण् अपवारणे इत्यस्य वा युजादे स्वार्थणिजन्तस्य रुपम् ॥ तज्झापयतीति प्रयोक्तृव्यापारे णिग् । 'हन्त्याच' इति णिजन्तस्य वा रूपम् ॥-राश इति । शसि इसौ उसि च रूपम् । एव मजा इत्यपि ॥-पूर्वेण शकारेणेति । 'न शात् ' इत्यनेन निषेधो वक्ष्यते ॥-परेण षकारेणेति । 'पि तवर्गस्व' इत्यनेन । अन्वित्यधिकारात् अपिडिपतीत्यत्र द्वित्वे कृते पश्चात् टवर्गः । अन्यथा अदिहिपतीत्यनिष्ट रूप स्यात् । एवमाटिपते इत्याद्यपि । एवमुत्तरसूत्रेऽपि ॥-'चज' कगम्' इति न भ वतीति । तच शेते तचरतीत्यादी उभयाभितत्वाचव बहिरङ्ग पदमात्राश्रितत्वात् कत्वमन्तरणम् इति ॥-शकारस्य पत्वमपीति । वचतीत्यादी 'शस्य शषो' इति कृतस्य शकारस्य 'यजसज'इत्यनेन धुदाश्रित घत्व प्रत्ययाभावान्न भवति इत्यर्थ ॥-सस्य-॥ ननु वृश्चतीत्यादौ दन्त्यापदिष्ट कार्य तालव्येऽपि भवतीति भणनात् 'नाम्यन्तस्था'-इति घत्व कथ न भवतीति । उच्यते । पा.