________________
०अ०ल०
श्रीहेमश १
॥५॥
॥४५॥ समूहात्समवेते ॥ ६ । । । ४६ ॥ समूहवाचिभ्यो द्वितीयान्तेभ्यः समवेते तादात्म्याचदेकदेशीभूतेऽर्थे इकण प्रत्ययो भवति । समूह | समवैति सामूहिकः । सामाजिकः । सांसदिकः । सामवायिकः । गौष्ठिकः । तदेकदेशीभावमनुभवन्नेवमुच्यते । -समवेत्यापगते तु समवेतशब्दो न वर्तते यथा सुप्तोत्थिते सुप्तशब्द इति तत्र न भवति ॥ ४६ ॥ पर्षदो ज्यः ॥ ६।४।४७ ॥ पर्पच्छन्दाद्वितीयान्तात्समवेतेऽर्थे ण्यः प्रययो भवति। पर्षदं समवैति पार्षयः। परिपच्छन्दादपीच्छन्त्यन्ये । पारिपयः ॥४७॥ सेनाया वा ॥ ६।४।४८ ॥ सेनाशब्दाद्वितीयान्तात्समवेतेऽर्थे ज्यः प्रत्ययो वा भवति । सेनां समवैति सैन्यः।
पक्षे समूहाात्समवेते इतीकण । सैनिकः । सेनैव सैन्यमिति तु भेषजादित्वात्स्वार्थे व्यण ॥४८॥ धर्माधर्माचरति ॥६।४ । ४९ ॥ धर्म अधर्म इसेताभ्यां १ द्वितीयान्ताभ्यां चरपर्थे इकण् प्रत्ययो भवति । चरतिस्तात्पर्येणानुष्ठाने । धर्म चरति धार्मिकः । आधर्मिकः ॥ ४९ ॥ षष्ठया धये ॥ ६ ॥४॥५०॥ १ षष्ठयन्तादम्र्येऽर्थे इकण प्रययो भवति । धर्मो न्यायोऽनुवृत्त आचारस्तस्मादनपेतं धर्म्यम् । शुल्कशालाया धर्म्यम् शौल्कशालिकम् । आपणिकम् । गौलिमकम् ।
आतरिकम् ॥ ५० ॥ ऋन्नरादेरण ॥ ६ । ४ । ५१ ॥ ऋकारान्तेभ्यो नरादिभ्यश्च षष्ठ्यन्तेभ्यो धम्येऽयेंण् प्रत्ययो भवति । नुर्धर्व नारम् । त्रियां नारी । मातुर्मात्रम् । पितुः पैत्रम् । शास्तुः शास्त्रम् । विकर्तुः वैकत्रम् । होतुर्होत्रम् । पोतुः पौत्रम् । उद्गातुः औद्गात्रम् । नरादि । नरस्य धर्पम् बारम् । । स्त्रियां नारी । नवाब्देनैव रूपये सिद्धे नरशब्दादिकण माभूदिति तद्ग्रहणम् । महिष्या माहिपम् । नर महिपी प्रजावती प्रजापति विलेपिका मलेपिका अनुलेपिका वर्णक पेषिका वर्णकपेषिका मणिपाली पुरोहित अनुचारक अनुवाक यजमान होठ्यजमान । इति नरादिः ॥ ५१ ॥ विभाजयितविशसितुण्ड्लु क् च ॥६।४ । ५२ ॥ आभ्यां घट्टचन्ताभ्यां धर्थेऽर्थेऽण् प्रत्ययो भवति तत्संनियोगे च विभाजयितु-णिलुक् विशसितुश्वेलुक् भवति । विभानयितुधयं वैभाजित्रम् । विशसितुशलम् ॥ ५२ ॥ *अवक्रये ॥ ६ । ४ । ५३ ॥ अवक्रियते येनेच्छानियमितेन द्रव्येण कियन्तमपि कालमापणादि सोऽवक्रयः । *भोगानवेशो भाटकांमति यावत । षष्ठयन्तानाम्नोऽवक्रयेऽर्थे इकण् प्रत्ययो भवति । आपणस्यावक्रयः आपणिकः । शौकज्ञालिकः । आतरिकः । गौल्मिकः । लोकपीडया धर्मातिक्रमेणापि अवक्रयो भवतीत्ययं धाद्भिद्यते ॥ ५३॥ तदस्य पण्यम् ॥ ६ । ४ । ५४ ॥ तदिति प्रथयान्तादस्येति षष्ठयर्थे इकण प्रखयो भवति । तच्चेत् प्रथमान्तं पण्यं विक्रेयं भवति । अपूपाः पण्यमस्य आपूपिकः । पण्यार्थो वृत्तावन्तर्भूत इति पण्यशब्दस्याप्रयोगः। एवं शाकुलिकः । मौदकिकः । लावणिकः ॥ ५४॥ किशरादेरिकन ॥६।४।५५ ॥ किशर इत्येवमादि॥-समू-॥ कैश्चिदत्र प्रत्ययलोप कृत तत स्वमते कथमित्याह-समवेत्येति ॥-विभा-॥ विपूर्यो भजण् । ततो णिच् तृव् विभाजयितृ ॥-णिलुकिति । नन्वत्र इट्लोप एवं विधीयतां कि णिलोपेन विमाजयित इत्यत्रापि इट्लोपे णिचा सस्वरत्वे वैभाजित्रमिति सिध्यात। नैवम् । णिलोपाभवो गुणः स्यात् ततोनिष्ट रूप स्यात् । णिलोपे तु इटो धातुत्वाभावात् गुणो न भवतीति सिध्यति ॥-अव-॥भोगनिवेश इति । भुज्यत इति भोगो गृहादि निश्यिते अनेन व्यञ्जनाद् पनि निर्देशः । तत. पष्ठीसमासः ॥-धाद्भिद्यते इति । तत. 'पठ्या धर्ये' इत्यनेन न सिध्यतीति पृयग् योग इत्यर्थ ॥