________________
स०अन्तु
देविलः । अनुकम्पित उपेन्द्रदत्त उपडे उपकः उपियः उपिकः उपिलः । अनुकम्पितः पितृदत्तः पिठ्यः । पितृकः । पितृलः । एवं वायुयः । वायुकः । वायुलः । ऊर्ध्वग्रहणं सर्वलोपार्थम् ॥ ४१ ॥ संध्यक्षरातेन ॥ ७ ॥ २ ॥ ४२ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेद्वितीयात्संध्यक्षररूपात्स्वरावं शब्दरूपस्य तेन द्वितीयेन संध्यक्षरेण सह लुग् भवति । अनुकम्पितः कुवेरदत्तः कुपियः । कुविक । कुबिलः । अनुकम्पितः कहोडः कहियः कहिकः कहिलः । अनुकम्पितो लहोडः लहियः लहिकः लहिलः । अनुकम्पितः कपोतरोमा कपियः कपिकः कपिलः । अनुकाम्पतोऽमोघः अमोघदत्तः अमोघजिहो वा अमियः । अमिकः । अमिलः । सन्ध्यक्षरादिति किम् । अनुकम्पितो गुरुदत्तः गुरुपः गुरुकः गुरुलः ॥ ४२ ॥ शेवलाद्यादेस्तृतीयात् ॥७।३। ४३ ॥ शवलादिपूर्वपदस्य मनुष्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये परे तृतीयात्स्वरादूबै लुग्भवति । द्वितीयात्स्वरादुर्वमित्यस्याषवादः । अनुकम्पितः शेवलदत्तः शेवलियः शेवलिकः शेवलिलः । एवं सुपरिदत्तः सुपरियः सुपरिकः सुपरिलः । विशालदत्तः विशालियः विशालिकः विशालिलः । वरुणदत्तः वहणियः वरुणिकः वरुणिलः । अर्थमदत्तः अर्यमिय. अर्यमिकः अमिलः । अत्राप्यकृतसंधेरेव लोपः शेवलेन्द्रदत्तोऽनुकम्पितः शेवलिक इति यथा स्यात् शेवलयिक इति माभूत, सुपर्याशीर्दचोऽनुकम्पितः सुपरिक इति यथा स्यात् सुपर्थिक इति मा भूत् । शेवल सुपरि विलाश वरुण अर्यमन् । इति शेवलादिः । कचित्तु विशाखिलः कुमारिल इत्यत्रापीच्छन्ति ।। ४३ ॥ कचित्तुर्यात् ।। ७।३ । ४४ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परे कचिल्लल्यानुसारेण तुर्याचतुर्थीस्वरार्ध्व लुग्भवति । अनुकम्पितो वृहस्पतिदत्तो बृहस्पतिशा वा वृहस्पतियः बृहस्पतिकः बृहस्पतिलः । एवं प्रजापतियः । प्रजापतिकः । प्रजापतिलः । अकृतसन्धिरित्येव पूर्ववत् प्रजापत्याशीदत्तोऽनुकम्पितः प्रजापतिक इति यथा स्यात् प्रजापत्यिक इति मा भूत् । कचिद्हणादिह न भवति । अनुकम्पितः
उपेन्द्रदत्तः उपडः उपकः उपियः उपिलः ॥ ४४ ॥ पूर्वपदस्य वा ॥ ७॥ ३ ॥ ४५ ॥ अनुकम्पायां विहिते स्वरादौ प्रत्यये परे पूर्वपदस्य लुग् वा भवति । 8 अनुकम्पितो देवदत्तः अदत्तियः दत्तिक दत्तिलः । वावचनाद्यथाप्राप्तम् । देवियः । देविकः । देविलः 'द्वितीयात्स्वरादूर्ध्वम्' (७-३-४१ ) इति लुक्
॥४५॥ हस्खे ॥ ७।३ । ४६ ॥ दीर्घप्रतियोगि हसम् । इस्वेऽर्थे वर्तमानाच्छब्दरूपायथायोगं कवादयः प्रत्यया भवन्ति । इस्वः पटः पटकः । शाटकः। इस्वं पचति पचतकि । इस्वकालयोगास्क्रिया इस्वेत्युच्यते । इस्वाः सर्वे सर्वके । विश्वके । उच्चकैः । नीचकैः । तूष्णीकाम् । संज्ञायामपि इस्वत्वयोगात्का, स इस इत्येव सिद्धः । वंशकः । वेणुकः । नडकः (नरक)। ललकः । ररकः ॥ ४६॥ कुटीशुण्डाद्रः॥ ७ । ३ । ४७ ॥ कुटीशुण्डा इत्येताभ्यां इस्वेऽर्थे
।
-उपड इति । अकृतसधेरेव लुबित्युत्तरेणाप्राप्तिः । तृतीयस्व च पूर्ववज्ञ भवति ।-शेव-॥-सुपरिदत्त इति । सुष्टु पिपर्ति सुपरीति पूर्व पद मोप सर्गद्वयम् ॥--पूर्व-+-दत्तिय इति । ' ते लुग्वा' इति पूर्व लुकि बहुस्वरत्वाभावादियादिन स्यादिति वचनम् ॥-इस्वे ॥-दीर्घप्रतियोगि इस्वमिति । लोहादिक इव च महय सभवतीति महत्प्रतियोगिनि 'अस्पे' इति न मिपति ॥-सिद्ध इतिथे हि सज्ञाया कप्प्रत्यय विद्धति तेपि हस्वत्वोपाधिकायां सज्ञायामिति व्याख्यान्तीति सज्ञायामप्यनेनैव कप सिद्ध इस्प्रर्थ
॥३