________________
Na
न्यापनम् । टकारो ड्यर्थःकाल कास्तरी । गोणीतराणीभ्यां नरद ॥
Croccoodaeedeerecrearee
वर्तमानाभ्यां र प्रत्ययो भवति । कपोऽपवादः । इस्वा कुटी कुटीरः। शुण्डारः । केचित्तु कुटीस्थाने कुदी पठन्ति । कुदीरः॥४७॥ शम्या रुरौ॥७।३। ४८ ॥ शमीशब्दात इस्वऽथै वर्तमानात् रुर इत्येतो प्रत्ययौ भवतः । इस्वा शमी शमीरुः शमीरः ॥ ४८ ॥ कुत्वा डुपः ॥ ७।३। ४९ ॥ कुतूशब्दाद्रस्वेऽर्थे वर्तमानात्स्वार्थे डुपः प्रत्ययो भवति । इस्वा कुतू: कुतुपः । कुतूरिति चर्ममयं तैलाधावपनगुच्यते ॥ ४९ ॥ कासूगोणीभ्यां तरद ॥ ७ । ३ । ५० ॥ कामगोणी इत्येताभ्यां इस्तेऽर्थे वर्तमानाभ्या तर प्रत्ययो भवति । इस्त्रा काः कास्तरी । गोणीतरी । पुंलिङ्गमपि दृश्यत इत्येके । कास्तरः । गोणीतरः। कासुः शक्ति मायुधम् । गोणी धान्यावपनम् । टकारो ड्यर्थः ॥ ५० ॥ वत्सोक्षाश्वर्षभाद्रासे पित् ॥ ७। ३ । ५१ ॥ वत्स उक्षन् अश्व ऋषभ इत्येतेभ्यः शब्दप्रवृत्तिनिमित्तस्य स्वार्थस्य हासे गम्यमाने तरट् प्रत्ययो भवति स च पित्। इसितो वत्सः वत्सतरः । वत्सः प्रथमवयस्को गौः तस्य हासो द्वितीयवयःप्राप्तिः । इसित उक्षा उक्षतरः । उक्षा द्वितीयवयास्तरुणस्तस्य हासस्तृतीयवयःप्राप्तिः । इसितोऽवोऽश्वतरः । | अश्वेनाश्वायां जातोऽश्वस्तस्य हासो गर्दभपितृकता । आशुगमनाद्वाश्वस्तस्य हासो गपने मन्दता । सर्वथाश्वतरशन्दो जातिशब्दः । इसित ऋषभः ऋपभतरः।
ऋषभोऽनड्वान् बलीयान् तस्य हासो भारवहन मन्दशक्तिता । प्रत्यासत्तेः शब्दमयत्तिनिमित्तस्य हासे भवति । इह माभूत कृशो वत्सो वत्सतर इति । पित्करणं | पुंयुद्भावार्थम् । इप्सिता वत्सा वत्सतरी । इसिताश्वा अश्वतरी ॥५१॥ वैकाद् द्वयोनिर्धार्य डतरः ॥७॥३॥ ५२॥ समुदायादेकदेशो जातिगुणक्रियासंज्ञा
द्रव्यनिष्कृष्य बुद्ध्या पृथक्क्रियमाणो निर्धार्यः । एकशब्दात द्वयोर्मध्ये निर्धार्यऽर्थे वर्तमानात् डतरः प्रत्ययो वा भवति । एकतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा । वावचनम् अगर्थम् । एकको भवतोः कठः पदुर्वा । महावाधिकारान्न भवत्यपि । एको भवतोः पटुः । द्वयोरिवि किम् । एकोऽस्मिन् ग्राम प्रधानम् । | निधोये इति किम् । एकोऽनयोग्रामयाः स्वामी ॥ ५२ ॥ यत्तकिमन्यात् ॥ ७॥३॥ ५३ । यद् तद् किम् अन्य इत्येतेभ्यो द्वयोरेकस्मिन् निर्घार्येऽर्थे वर्तमानेभ्यो डतरः प्रत्ययो भवति । यतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा ततर आगच्छतु । कतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा । अन्यतरो भवनोः कठः पटुर्गन्ता देवदत्तो दण्डी वा । महावाधिकारात्प्रत्ययो न भवसाप । यो भवतोः पटुः स आगच्छतु । को भवतोः पटुः । अन्यो भवतोः पटुः। द्वयोरित्येव | । योऽस्मिन् ग्राम प्रधान स आगच्छतु । निर्धार्य इत्येव । योऽनयोग्रामयोः स्वामी स आगच्छतु ॥ ५३ ॥ बहूनां प्रश्ने बतमश्च वा ॥ ७ । ३ ॥५४॥ यद् तद् किम् अन्य इत्येतेभ्यो बहूनां मध्ये निधार्येऽर्थे वर्तमानेभ्यः प्रश्नविषय डतमः प्रत्ययो वा भवति चकाराड्डतरश्च । यतमो यतरो वा भवतां कठस्ततमस्ततरो वा आगच्छतु । कतमः कतरो वा भवतां कठः । प्रमाणान्तरात् प्रतिपत्तौ बहूनामप्रयोगेऽपि भवति । यथा बहुप्यासीनेषु कश्चित्कंचित्पृच्छति कतमो देवदत्तः कतरो देवदत्तः । अन्यतमोऽन्यतरो वा भवतां कठः । शुचिवल्कवीतवपुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः । वृद्धस्तु व्याधिनो वा राजा मातृवन्धकुल्यगुणवसामन्तानामन्यतमेन क्षेत्रे वीजमुत्पादयेत् । वावचनमगर्थम् । यको भवतां कठः सक आगच्छतु । अन्यक एपा कालापः । किमस्तु साकः कादेश उक्तः। महावा-वैकाद् द्वयो-1-अगर्थमिति
महावाधिकारेणैव सिद्धे
किमर्थ बावचनमित्याशङ्का