________________
बीमिश
अत्र विरामस्य विवक्षितत्वात्पुंवद्भावे सति सषिकार्य न भवति । यथा अग्रे अग्रे सूक्ष्माः । यथा वा, ऋक् ऋगिति । “आदिपदस्य स्यादेः प्लुप्युत्तरेणाभेदाश्रयणे स्पायन्तत्वात् 'सर्वादयोऽस्यादी' (३-२-६१) इति पुंबद्भावो न प्रामोतीति लुपः पित्तं विधीयते । चकार उत्तरत्र प्लविर्वचनयोः समुच्चयार्थः । इह तु द्विवचनं पूर्वेणैव सिद्धम् । लप्मात्रं विधीयते । आदाविति किम् । उत्तरोक्तौ मा भूत् ॥ ८१॥ बन्दं वा ॥ ७॥४॥८२॥ द्वन्द्वमिति चीप्सायां द्विरुक्तस्य द्विशब्दस्यादौ स्यादेः प्लुप् इकारस्याम्भाव उतरत्रेकारस्यात्वं स्यादेश्चाग्भावो वा निपात्यते । द्वन्द्व तिष्ठतः । द्वौ द्वौ तिष्ठतः । नरकपटलान्यधोऽधो द्वन्दं हीनानि । द्वाभ्यां द्वाभ्यां हीनानि । द्वन्द्व युद्धं वर्तते । द्वयोयोयुद्धं वर्तते । द्वन्द्र कृत द्वाभ्यां द्वाभ्यां कृतम् । द्वन्दं स्थितं द्वयोर्द्वयोः स्थितम् ॥ ८२ ॥ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे ॥ ७।४।८३॥ चीप्सायामिति निवृत्तम् । इन्दमिति द्विशब्दस्य द्विवचनं शेषं पूर्ववत् रहस्यादिपु गम्यमानेषु निपात्यते । रहस्ये, द्वन्द्वं मयन्ते । परहस्य मत्रयन्त इत्यर्थः। मर्यादोक्ती, आचतुरं हीमे पशवो द्वन्द मिथुनायन्ते । माता पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुनं यातीत्यर्थः । व्युत्क्रान्ती, द्वन्द्वं व्युत्कान्वाः द्वैराश्येन भिन्ना इत्यर्थः । व्युत्क्रान्तिभेदः । यज्ञपात्रपयोगे, इन्द्र यज्ञपात्राणि प्रयुनक्ति । द्वे द्वे प्रयुनक्तीत्यर्थः। रहस्यादिष्विति किम् । दौ तिष्ठतः । उक्तिग्रहणं शब्दोपाचायां मर्यादायां यथा स्यात् प्रकरणादिगम्यायां मा भूदियेवमर्थम् । द्वन्दः समासः । द्वन्दुः कलहः। द्वन्द्व युद्ध, द्वन्दं युग्मम् । द्वन्द्वानि सहते । दुःखानीसर्थः । अत्र द्वन्द्व इति शब्दान्तरम् ॥ ८३ । लोकज्ञातेऽत्यन्तमाहचर्ये ॥७।४। ८४ ॥ लोकज्ञातेऽयन्तसाहचर्ये योसे द्विशब्दस्य पूर्ववत् द्वन्द्वमिति निपात्यते । द्वन्द नारदपर्वतौ । द्वन्दं रामलक्ष्मणौ । द्वन्द बलदेववासुदेवौ । द्वन्द मन्दविशाखी । द्वन्दं शिववैश्रवणौ । लोकज्ञात इति किम् । द्वौ चैत्रमैत्री। असन्तसाहचर्य इति किम् । द्वौ युधिष्ठिरार्जुनौ दन्दमिति च सूत्रत्रयेऽपि नपुंसकम् वेदितव्यमनुप्रयोगस्य नपुंसकत्वार्थम् ॥८४||आयाधे।।८।४८५||आवाघो मन:पीडा प्रयोक्तुधर्मः । तस्मिन् विषये वर्तमानं शब्दरूपं द्विरुच्यते तत्र चादौ पूर्वपदे स्यादेः प्लुप् भवति । ऋक् ऋक् । पू: पूः । गतगतः । नष्टनष्टः । गतगता। नष्टनष्टा । नन करोमि । ऋगादेर्दुरुचारणादिना पीज्यमानः प्रयोका एवं प्रयुक्त । अष्टमी अष्टमी कालिका कालिका इत्यत्र तु पूरणप्रत्ययान्तत्वात कोपान्त्यत्वाच पुंबद्भावो न भवति ॥ ८५॥ नवा गुणः सदृशे रित् ॥ ७।४।८६ ॥ गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो वा द्विरुच्यते तत्र चादी वर्तमानस्य स्यादेः प्लुप् भवति सा च रित् । रित्करणं प्रतिपिद्धस्यापि पुंबद्धावस्य 'रिति' (३-२-५८) इति विधानार्थम् । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः । *कालककालिका । शुक्लादिरादेशमपरिपूर्णगुणमेवमुच्यते । वाग्रहणात्पक्षे जातीयरपि भवति । शुक्लजातीयः । पटुजातीयः । गुण इति किम् । अग्निमाणवकः ।। ॥-आदिपदस्थेत्यादि । ननु चात्र स्यादेनुपा निवृत्ते । सर्वादयोस्यादो । इति पुवभावो भविष्यति कि पिचविधानेनेत्याशङ्का --रहस्य---- रहस्य मन्त्रयन्त इत्यर्थ इति । भग दहशब्दो रहस्यार्थ न तु द्विशब्दार्थ सख्या काचिदस्ति । यदनेकार्थ 'दहस हदमाहये रहस्से मिथुने युग्मे' इति ॥-आया-||कालिकाकालिकेति। । गौरादिभ्य । इति या कारणेव । यावादिभ्य क ' ॥-नवा-॥-कालककालिकेति । ' भाजगो-' इति ' उना काल्येव कालिका ॥
I
N
"GM