________________
GooooBOORON
उदकहारिका ज्ञातिश्च । वीं प्रजनादिषु । वीकः वायुः व्याधिः नाशः अर्थः मनः वसन्तश्च । वीका पक्षिजातिः नेत्रमलं च ॥ २२ कृगो वा ॥२३॥ कृगः कः प्रत्ययो भवति स च कित् वा भवति । डु कुंग करणे । कर्कः अग्निः सारङ्गः दर्भः श्वेताश्वश्च । कृकः शिरोग्रीवम् ॥ २३॥ घुयुहिपितुशोर्दीर्घश्च ॥२४॥ एभ्यः किरकः प्रत्ययो भवति एषां च दीर्घो भवति । घुङ् शब्दे । घूकः कौशिकः। युक् मिश्रणे। यूका क्षुद्रजन्तुः स्वेदजः। हिंद गतिद्ध्यो। हीका पक्षी । पित् गतौ । पीक उपस्थो जलाश्रयश्च । तुंक् वृत्त्यादिषु। तूकः उपस्थः पर्वतश्च । शुं गतौ । शूकः किंशारु अभिषवः शोकश्च । शूका हल्लेखः॥२४॥हियो रश्च लो वा ॥२५॥ हियः कित कः प्रत्ययो भवति रेफस्य च लकारो वा भवति । हीकः डीकः लज्जापरः नकुलश्च । हीको लिङ्ग्यपि ॥ २५ ॥ निष्कतुरुष्कोदालर्कशुल्कश्वफल्ककिञ्जल्काल्कावृकच्छेककेकायस्कादयः ॥२६॥ एते कप्रत्ययान्ता निपात्यन्ते । नेः सीदतेर्डिच । निष्कः सुवर्णादिः । तूरैचि त्वरायाम् । अस्य इस्व उपश्चान्तः। तुरुष्कः वृक्षः म्लेच्छश्च। उदः परादतः। उदकः क्रियाफलम् । अली भूषणादौ । अस्मादर चान्तः। अलर्कः उन्मन्तो मदालसात्मजश्च । पलफलशल गतौ इत्यस्योपान्त्योत्वं च । शुल्कं रक्षानिवेशः। शुनः परात्फालेहस्वश्च । श्वफल्कः अन्धकविशेषः। किमः परात जृपो रस्य लश्च । किजल्कः पुष्परेणुः । ज्वलेरुलादेशश्च उलेः सौत्रस्य वा उल्का औत्पातिकं ज्योतिः अग्निज्वाला च । वृजैकि वर्जने । अगुणत्वं च। वृक्कः मुष्कः। छचतिकाययोरेत्वं च। छेकः मनीषी। केका मयूरवाक् । यमर्मस्य सः। यस्कः। आदिग्रहणात् ढक्कास्पृक्कादयोऽपि ॥ २६ ॥ दृकृनुसृशधृवृमृस्तुकुक्षुलधिचरिचटिकटिकण्टिचणिचषिफलिवमितम्पविदेविबन्धिकनिजनिमशिक्षारिकूरिवृतिवल्लिमल्लिसल्लयलिभ्योऽकः ॥२७॥ एभ्योऽकः प्रत्ययो भवति । दृश् विदारणे । दरकः भी। कृत् विक्षेपे । करकः जलभाजनम् कमण्डलुश्च । करका वर्षपापाणः । नृश् नये । नरकः निरयः । सं गतौ सरको मद्यविशेषः कसभाजनविशेषश्च । सरका मधुपानवारः । टुडु मँगक पोषणे च । भरकः गोण्यादिः । धुंङ् अवध्वंसने । घरकः सुवर्णोन्माननियुक्तः। दृग्ट् वरणे । वरकः वधूजातिसहायः वाजसनेयभेदश्च । मृत् प्राणत्यागे। मरकः जनोपद्रवः ॥ ष्टुंगक् स्तुतौ ।। स्तवकः पुष्पगुच्छः । कुंक् शब्दे । कवकमभक्ष्यद्रव्यविशेषः। टुक्षुक् शब्दे । क्षवकः राजसर्षपः। लघुङ् गतौ । लयकः रंगोपजीवी । चर भक्षणे च । चरकः मुनिः।। चटण भेदे । चटक: पक्षी । कटे वर्षावरणयोः । कटकः वलयः । कटु गतौ । कण्टकः तरुरोम । चणशब्दे । चणकः मुनिः धान्यविशेषश्च । चपी भक्षणे । चषकः पानभाजनम् । फलनिष्पत्तौ । फलकः खेटकम् । टु वमू उद्गिरणे । वमकः कर्मकरः । तमूच् काङ्क्षायाम् । तमकः व्याधिः क्रोधश्च । अव रक्षणादौ । अवका शैवलम् । देव देवने । देवका अप्सराः । देविका नदी । वन्धंश् बन्धने । वन्धकः चारकपालः । कनै दीप्त्यादिषु । कनकं सुवर्णम् । जनैचि प्रादुर्भावे । जनकः सीतापिता । मश रोपे च । मशकः क्षुद्रजन्तुः । क्षर संचलने ण्यन्तः । क्षारकं बालमुकुलम् । कुरत शब्दे । कोरकं प्रौढमुकुलम् । ऋतूङ् वर्तने । वर्तका वर्तिका वा शकुनिः। वल्लि संवरणे । बल्लकी वीणा । मल्लि धारणे । मल्लकः शरावः । मल्लिका पुष्पजातिः दीपाधारश्च । सल्लः सौत्रः । सल्लकी वृक्षः। सत्कृत्य लक्यते स्वाद्यते