________________
"मशचका
Saree
Po
चेकारोकारावन्तौ भवतः यथादर्शनं च गुणवृद्धी भवतः । केलिकिलः कैलिकिलश्च हसनशीलः । हिलत् हावकरणे । हेलिहिल: हैलिहिलश्च विलसनशीलः । शेलिशिलः००वि० शैलिशिल। शुभि दीप्तौ । शोभते पुनः पुनरिति शोभुशुभः। शौभुशुभः। णुदंत प्रेरणे।नुदति पुनः पुनरिति नोदुनुदा नौदुनुदः। गुडत् रक्षायाम्। गुडति भ्राम्यति पुनःपुनरिति गोलगुलः। गौलगुलः। बुलण निमज्जने । वोलयति पुनःपुनरिति बोलबुलः। बौलुबुल । तत्तद्धात्वर्थास्तच्छीला अनुवादविशेपा वैते ॥१९॥णेलृप् ॥२०॥धातोरमत्ययसन्नियोगे बहुलं गेलृप् भवति । वनं धारयतीति वज्रधर इन्द्रः । एवं चक्रधरः विष्णुः। भूधरः अद्रिः। जलधरः मेघः। बाहुलकात्मत्ययान्तरेऽपि । देवयतीति दिव् , यौः व्योम स्वर्गव । पुण्यं कारयन्तीति पुण्यकृतो देवाः । एवं पर्ण शोपयतीति पर्णशुट । 'वान्ति पर्णशुपो वातास्ततः पर्णमुचोऽपरे ॥ ततः पर्णरुहः पश्चात्ततो देवः प्रवर्पति' ॥१॥ तथा महतः कारयांचक्रुराकन्दानिति प्राप्ते महतश्चक्रुराक्रन्दानिति भवति ॥ महीपालवच श्रुत्वा जुघुषुः पुण्यमाणवाः । घोपयांचरित्यर्थः ॥ २० ॥ भीणशलिवलिकल्यतिमर्चिमृजिकुतुस्तुदाधारात्राकापानिहानशुभ्यः कः ॥२१॥ एभ्यः कमसयो भवति । जिभीक् भये । विभेति दुन्दुभात्परस्माच भेकः मण्डकः कातरश्च । विभेति वायो को मेघः। इण्क् गतौ । एसद्वितीय एकः असहायः संख्या प्रधानमसमानमन्यश्च । पलफलशल गतौ । शलन्त्यात्मरक्षणाय तमिति शल्कः शरणम् । शलति सक्तं वहिरिति शल्कं गृहीतरस शफलम् । शल्कः काष्ठत्वक् मलिनं च काष्ठम् मुद्गरः करणं च । वलि संवरणे । वल्कः दशनः वासः त्वक् च । कलि शब्दसंख्यानयोः । कल्कः कपायः दम्भः पिष्टपिण्डश्च । अत सातत्यगमने । अत्कः आत्मा वायुः व्याधित चन्द्रः उत्पातश्च । मर्चः सौत्रो धातुः प्राप्तौ । मर्कः देवदारुः वायुः दानवः मनः पन्नगः विघ्नकारी च । 'चजः कगम्' इति कत्वम् । अर्च पूजायाम् । अर्कः सूर्य. पुष्पजातिः का(झा)टजातिश्च । मृजौक शुद्धौ । मार्क वायुः । कुंक् शब्दे । कोकचक्रवाकः । तुक् हिसावृत्तिपूरणेषु । तोकमपयम् । टुंगा स्तुतौ । स्तोकमल्पम् । डुदांग्क् दाने । दाक. यजमानः यज्ञश्च । डु धांगक् धारणे च । धाकः ओदनः अनद्वान् अम्भः स्तम्भश्च । रांक् दाने । राकः दाता अर्थः सूर्यश्च । राका पौर्णमासी कुमारः रजस्वला च । त्रै । पालने । त्राकः धर्मः शरणस्थानीयश्च । कै शब्दे । काकः वायसः । पां पाने, पांक रक्षणे वा । पाकः वालः असुरः पर्वतश्च । ओहांक त्यागे । निहाकः निःस्नेहः। निर्मोकश्च । निहाका गोधा । शं गतौ । न शवतीति अशोकः ॥ २१॥ विचिपुपिमुषिशुष्यविसृवृशुमुभूधूमूनीवीभ्यः कित् ॥२२॥ एभ्यः कित् कः प्रत्ययो भवति । विपी पृथग्भावे । विकः करिपोतः । पुपंच पुष्टौ । पुष्कः निशाकरः। मुपश् स्तेये । मुष्कः चौरः मांसलो वा । मुष्कौ तृपणौ । शुपंच शोपणे । शुष्कमपगतरसम् । अव रक्षणादिषु । ऊकः कुन्दुमः । सं. गतौ । सकः वायुः वाणः सृगालः वकः निरयश्च । सका आयुधविशेषः । वृग्ट् वरणे वृड्ड् संभक्तौ वा । वृकः मृगजातिः आदिसः धूतः जाठरश्चाग्निः । शुं गतौ । शुकः कीरः ऋपिश्च । पुंगट् अभिपवे । सुकः निरामयः । भू सत्तायाम् । भूकः कालः छिद्रं च । धूत विधूनने धूगट् कम्पने धूग्श् कम्पने वा । धूकः वायुः व्याधिश्च । धूका पताका । मूङ् बन्धने । मूकः अवाक् । णींग् प्रापणे । नीकः खगः ज्ञाता च । नीका
॥२२॥
तुक् हिसाधानाने । राका दाता
असुरः पर्वतश्च
Ceeeeeeeeeeeee