________________
यत्नस्य गौरवं यत्नगौरवम् , प्रक्रियालाघवम् , बुद्धिकौशलम् , मतिवैगुण्यम् , करणपाटवम् , पुरुषसामर्थ्यम् , अङ्गसौष्ठवम् , हस्तचापलम् , वचनमार्दवम् , उत्तरपदार्थप्राधान्यम् , क्रियासातत्यम् , वर्तमानसामीप्यम् , सत्सामीप्यम् , अधिकरणैतावत्यम्, प्रयोगान्यतम् , गतताच्छोल्यम् , पटहशब्दः, नदीघोषः, वचनमामा
ण्यम्, शब्दाधिक्यम् , *वाङ्माधुर्यम् , गोविंशतिः, गोत्रिंशत्, गोशतम् , गोसहस्रम्, समाहारैकत्वमित्यादिषु प्रतिषेधो न भवति । अस्वस्थगुणैरिति किम् । घटवPणः । कन्यारूपम् । कपित्थरसः। चन्दनगन्धः। स्तनस्पर्शः । *बहुलाधिकारात्कण्टकस्य तैष्ण्यम्, वृषलस्य धाष्टयमियादिषु समासो न भवति । कुसुमसौरभ्यम् , as चन्दनसौरभमित्यादिषु भवतीति ॥ ८७॥ *सप्तमी शौण्डायैः ॥३।१।८८॥ सप्तम्यन्तं नाम शौण्डायैर्नामभिः सह समस्यते तत्पुरुषश्च समासो
भवति । पाने प्रसक्तः शौण्डः पानशौण्डः । पानशौण्डो मद्यपः । अक्षेषु प्रसक्तः शौण्ड इव अक्षशौण्डः । शौण्डशब्द इह गौणो व्यसनिनि वर्तते । वृत्तौ प्रसक्तिas क्रियाया अन्तर्भावादप्रयोगः । अक्षधूर्तः । अक्षकितवः । शौण्ड धूर्त कितव *व्याल सव्य *आयस व्यान *सवीण अन्तर अधीन पटु पण्डित कुशल चपल
निपुण सिद्ध शुष्क पक बन्ध । वहुवचनमाकृतिगणार्थम् । तेन शिरोखरः हस्तकटकः *आपातरमणीयः अवसानविरसः पृथिवीविदितः पृथिवीपणतः अन्तेगुरुः
मध्येगुरुः 'ऋणेऽधमः' अधमर्णः 'ऋणे उत्तमः' उत्तमर्णः राजदन्तादिखात्परनिपात इत्यादि सिद्धं भवति ॥ ८८ ॥ सिंहायै म्॥३।११८९॥ as सप्तम्यन्तं नाम सिंहाचैर्नामभिः सह समस्यते पूजायां गम्यमानायाम् तत्पुरुषश्च समासो भवति । समरे सिंह इव समरसिंहः। एवं रणव्याघ्रः । भूमिवासवः । क
लियुधिष्ठिरः। उपमयात्र पूजावगम्यते । बहुवचनमाकृतिगणार्थम् ॥ ८९॥ *काकायैः क्षेपे ॥३।१।९०॥ सप्तम्यन्तं नाम काकाचैनामभिः सह समस्यते क्षेपे गम्यमाने तत्पुरुषश्च समासो भवति । तीर्थे काक इव तीर्थकाकः । एवं तीर्थध्वाङ्क्षः । तोर्थवायसः । तीर्थवकः । तीर्थश्वा । *तीर्थसारमेयः । तीर्थकुकटः । तथापि आत्मीयशुक्ललक्षणेन शब्देन यदि वादयति तार्ह भवत्येव । आत्मीयत्व चानयोर्गुणमात्रवृत्तित्वात् । यथा कश्चित्पुमान् भार्याया पार्थात् पित्रोभक्ति कारयति ततो यदात्मना न करोति तथापि भक्ति कुर्वन्नभिधीयते एवमत्रापि भविष्यति ॥ तद्विशेषैरेवायमिति । तद्विशेषाश्च शुक्लादयो मधुरादय सुरभ्यसुरभी शीतादयश्च गुणा गृह्यन्ते । तेषामेव द्रव्यविशेषणत्वसभवात् । तेन रूपादीना न | ग्रह । न हि ते द्रव्यस्य विशेषण भवन्ति पटो रूप गुढो रस चन्दन गन्ध स्तनस्पर्श इति । रूपादिविशेषा ये शुक्लादयस्त एवं गृह्यन्ते तेन गौरवादय सख्यादयो वैशेषिकप्रतिदाय न गृह्यन्ते ॥
वामाधुर्यमिति । रसनेन्द्रियग्राह्य एवं रसो लोके मधुरशब्दस्य रूटोन तूपचारादिति न गुडस्य माधुर्यमितिवनिषेध । यतो गौणमुख्यन्यायेन मुख्यो लौकिको गुण समासाभाव प्रयोजयतीति ॥| बहुलाधिकारादिति । ननु कण्टकस्य तैपण्यमित्यादौ तैश्य स्पर्शनेन चक्षुषापि च गृह्यते ततो द्वीन्द्रियग्राह्याणा न गुणत्व कि त्वेकेन्द्रियग्राह्याणामेवेति वैशेषिकमतम् । तत समास प्राप्त । कुसुमसौ| ग्भ्यमित्यादौ च पटव शौक्त्यमिति च समासाभावप्रसास्तदेतदुभय कथमित्याशङ्का ॥-सप्तमी-1-व्यालेति । व्यापूर्वादडतेरचि लत्वे च ॥-आयसेति । आयस्यतीत्यचि अलस इत्यर्थ ॥
व्यानेति । अनितेर्षत्रि आनस्ततो विवृद्ध आनो यलमस्य आसक्त इत्यर्थ ॥-सर्वाणेति । सह वीण इव दक्षिण इत्यर्थ ॥-इह गौण इति । परमार्थतो मद्यप शौण्ड इत्युच्यते व्यसनी तु गौणवृत्त्या। दि आपतन भावे घनि आपाते आरम्भे रमणीय-आपातरमणीयः ॥-काका-॥-तीर्थसारमेय इति । सारो मेयोऽस्य यद्वा सरमा शुनी तस्या अपत्य 'चतुष्पाभ्य एयञ्' । कुकुर इल्य