________________
श्रीदेमश
पक्ष्यन । आनश, चैत्रस्य पचमानः। चैत्रस्य पक्ष्यमाणः । सर्वत्र संबन्धे पडी। एतैरिति किम् । ब्राह्मणस्य कर्तव्यं ब्राह्मणकर्तव्यम् । इध्मवश्वनः । पलाशशातनः।
लातुन ॥१७॥ राज्ञः पाटलिपुत्रकस्य धनम् । शुकस्य *माराविदस्य शब्दा, सर्पिपः पीयमानस्य गन्धः, सूत्रस्याधीयमानस्यार्थ इत्यादौ सामानाधिकरण्ये धनादिपदापेक्षा पष्ठोस्य- 125
सामर्थ्यात्समासो न भवति । विशेषणसमासस्तु निरपेक्षत्वेन सामर्थ्यावखेव । पाटलिपुत्रकश्चासौ राजा च तस्य पाटलिपुत्रकराजस्वेत्यादि । षष्ठीसमासेतु *अनियमेन पूर्वनिपातः स्यात् ।। ८५ ॥ ज्ञानेच्छार्थािधारक्तन ॥३१॥८६॥ ज्ञानाधोंदिच्छार्थादचोथोंच वर्तमानो या को यच 'अद्याचाधारे' (५-१-१२) इत्याधारे विहितस्तदन्तेन नाम्ना पाठ्यन्त नाम न समस्यते । राज्ञा ज्ञातः । राज्ञां बुद्धः राज्ञामिष्टः । राज्ञां मतः । राज्ञामर्चितः । राज्ञां पूजितः । इदमेतेषां या
तम् । इदमेषां यातम् । इदमेपामासितम् । इदमेपां भुक्तम् । इदमेषां पीतम् । कथं राजपूजितः, राजमहितः, राजसंमतः, कलहंसराममहितः कृतवान् इति बहुलाधिaकारात् इप्टेन भूतकालक्तेन तृतीयासमासा एवेति केचित् । अन्ये तु *कृयोगजाया एव पष्ठया इह समासमतिपेध इति संवन्धे पष्ठीसमासा एत इत्याहुः ॥८६॥
"अस्वस्थगुणः॥३।१।७॥ ये गुणाः खात्मन्येवावतियन्ते न द्रव्ये ते स्वस्थाः। तत्मतिपेधेनावस्थगुणवाचिभिनामभिः सह पष्ठचन्तं नाम न समस्यते । पटस्य शुक्लः । काकस्य कृष्णः । गुडस्य मधुरः । चन्दनस्य *सुरभिः । घृतस्य तीव्रः। कुरुकुमस्य मृदुः। अत्र * अर्थात्प्रकरणाद्वापेक्ष्यस्य वर्णादेनिज्ञाने य इमे शूकादयस्ते पटादेरिति सामोपपत्तेः समासः पाप्नोतीति प्रतिपध्यते । तथा पटस्य शौक्ल्यम् काकरय कार्यम् गुडस्य माधुर्यम् । एष पूर्वेप च शुक्लादेगुणस्य शुरुः पट इत्यादौ द्रव्येऽपि वृतिप्रदर्शनात् +अस्वास्थ्यमस्त्येव । गुणशब्देन चेह लोकमसिद्धा रूपरसगन्धस्पर्शगुणा अभिप्रेतास्ततः *तद्विशेषैरेवायं प्रतिषेधः । तेन
चरिणे तस्य सतोऽप्यविषक्षा -माराविदस्यति । मारमावेत्ति मारापित् तस्यापत्य 'इसोऽपल्पे ' अण् । सर्वत्र सवन्धे पष्ठीति । कर्मजषष्ठयपि न समस्यते । चैत्रस्य कर्मत्वभतो द्विषन् ॥ 2-अनियमेन पूर्वनिपातः स्यादिति 'पछययन' इत्यत्र विशेषणविशेष्ययोईयोरपि प्रथमोक्तत्वात् विशेषणसमासे तु प्रधानानुयायिनो व्यवहारा इति न प्राग्निपात -पाटलिपुत्रकस्यति । चतुर्यु उदार हरणेषु यथासम्म धन पृट गन्ध अर्थम यानि ॥-शानेच्छा-॥ प्रानेच्छाध आधारभ तेपात इति शफटन्यास । सर्वत्र कर्तरि पष्ठी। सत्ताधारे च क्तविधानात् 'तयारसदाधार KI इति पष्ठगा न निषेध ॥ इप्टेनेति । 'तेन प्रोक्ते'-दत्यतस्तृतीयाधिकारे यदुपात इत्यर्षे यथाविहित प्रत्यय विधत्ते तत् शापयति न वर्तमाने काले पिहितोऽय क्तप्रत्यय कितु भूते काले । तथा राजपूजित इत्यादावपि ॥-तृतीयासमासा इति । अत्र भूते कविधानात् 'क्तयोरसदाधारे' इति षष्ठीनिषेधात् तृतीयासमासा इत्यर्थ -कृद्योगजाया इति । कर्वकर्मविहिताया इत्यर्थ ।अस्वस्थगु-॥-स्वात्मन्येवावतिष्ठन्त इति । ननु दन्याश्रयी गुण इति गुणलक्षण तत कथमिदमिति । सत्यम् । अभिधाव्यापारापेक्षया स्वस्थत्व गुणाना यत शोक्ल्यादिशब्दवर्ममात्रमेवाभिधी-| यते । सुरभिरिति । सुष्टु रभते 'पदिपठि'-इति प्रत्यय । आगमस्यानित्यत्वात् 'रभोऽपरोक्षा' इति न ॥-अर्थात्प्रकरणावेति । ननु शुक्रादिपर्णादेविशेषणम् । पटस्य शुसो पण इति ततयक पटादेर्वग्णादिना सपन्धो न तु शुमादिविशेषणेनेति पछपन्तस्य समासप्रासिस नास्तीत्याशा -अस्वाध्यमस्येवेति । गुणग्रहणेन ये गुणा इत्यस्य विशेषण भवन्ति शुध पट इत्यादी ये च भूतपू-1521
वंगत्या पणाद्यन्ता शोकल्यादयस्तेऽपि गृणन्ते । यत' शुरुशीवल्पमिति । एवं मधुरमाधुर्यादीनामपि । ननु पटस्थ शुक्ल इत्यादिषेत्र निषेध प्राप्त यतो यथा शुक्ल: पट इत्यादो दव्येऽपि वृत्तिस्तथा न शोक्ल्पशब्दस्य दन्ये नृत्तिर्यत शीक्ल्यशब्देन गुणमात्रमेवाभिधीयते न प्रव्यम् । उच्यते । यद्यपि शौकल्गशब्दो द्रव्ये न वर्तते तथापि शोक्ल्यशब्दो गुणवचन । ततो यद्यप्यव द्रव्य वक्तु न शक्नोति