________________
-
~
~
॥१९॥
Apprecarmendocroreersexin
निराध - पाम् । ७ । २ । ११५ ॥ पूर्वाधा-नट् । ६।३।८७ ॥ पूर्वाधा-कः। ६ । ३ । १०२ ॥ पोचर-72नः । ७।३।११३ ॥ पृगग् नाना- च । २।२।११३ ॥ पृथिवीमध्यान्-स्य । ६।३।६४ । पृथिवीसन-धान् । ६।४।१५६ ॥ पृषिव्या जाज। ६।१।१८॥ पृथुगदु-रः। ७ । ४ । ३९॥ पृथादेरिमन्वा । ७ । १ । ५८ ॥
पोदरादयः।३२१५५ ॥ पृष्ठायः। ६ । २ । २२॥ प्रभमानाडामिः । ४ । ११५८॥ पैसाक्षीपुत्रादेरीयः । ६।२ । १०२ ॥ पैलादेः।६।१।१४२ ॥ पोटा युवति-ति । ३।१।१११॥ पौत्रादि वृद्धम् । ६ । १।२। प्यायः पीः। ४।१।९१॥ प्रकारे जातीयर् । ७।२।७५ ॥
| प्रकारे था। ७१२।१०२॥ प्रकृते मयद् । ७।३।२॥ प्रकृष्टे तमम् । ७।३।५॥ प्रघणाघाणी गृहाशे । ५।३। ३५ ॥ प्रचये नवा-रय । ५।४। ४३ ॥ प्रजाया अस् । ७।३। १३७॥ प्रज्ञादि योऽण् । ७१२।१६५ ॥ प्रज्ञापोंद-लौ । ७१२॥ २२॥ प्रज्ञाश्रद्धा-णः । ७।२ । ३३ ॥ गणाय्यो नि-ते ।५।११२३॥ प्रतिजनादेरीनन् । ७ ॥ १॥२०॥ प्रतिज्ञायाम् । ३।३।६५॥ प्रतिना पश्चम्याः । ७।२।८७ ॥ प्रतिपन्थादिकश्च । ६ । ४ । ३९॥ प्रतिपरोऽनो-वात् । ७।३ । ८७ ॥ प्रतिश्रवण-गे। ७१४।९४ ॥ प्रतेः । ४ । ११९८॥ प्रतेः स्नातस्य सूत्रे । २।३।२१ ॥ प्रतेस्रसः सप्तम्याः । ७।३। ८४ ॥
प्रतेश्च वधे । ४।४।९४॥ प्रत्यनोणा-रि । २ । २ । ५७ ॥ प्रत्यन्नवात्सामलोम्नः । ७ । ३ । ८२ ॥ मत्यभ्यतेः क्षिपः।३।३।१०२॥ प्रत्ययः-३।७।४।११॥ प्रत्ययस्य । ७।४।१०८॥ प्रत्यये । २।३।६॥ प्रत्यये च । १।३।२॥ प्रत्याङ: श्रु-नि । २।२।५६ ॥ प्रथमाद-छ । १।३।४॥ प्रथमोक्तं प्राक् । ३।१।१४८ ॥ मभवाते । ६।३।१५७॥ प्रभूतादि--ति । ६ । ४ । ४३ ॥ प्रभृत्यन्यार्थ--रैः । २।२।७५ ॥ प्रमाणसमासत्त्योः । ५।४।७६ ॥ प्रमाणान्मात्र । ७।१।१४०॥ प्रमाणीसंख्याड्डः । ७।३।१२८॥ प्रयोक्तृव्यापारे णिम् । ३।४।२०॥ प्रयोजनम् । ६ । ४ । ११७ ॥