________________
भीमशक ॥२८॥
च०३०
A
एवं पूर्वत्रापि ॥ ८१ ॥ *अतः ॥ ४ ।। ८२ ॥ अकारान्ताद्धातोविहितेऽशिति प्रत्यये तस्यैव धातोलुगन्तादेशो भवति । कथयति । कुपुभ्यति । मगध्यति । *चेकीर्पितः । प्रचिकोष्यं । समियिष्यति । दृपयिष्यते । अत इति विहितविशेषणादिह न भवति । गतः । गतवान् । ततः । ततवान् । अत इति किम् । याता । वाता । आशितीत्येव । चिकीत । लोल्येत । चिकीर्ण्यते चिकीयोदित्यादी लोपविधर्वलीयस्त्वात् दीर्घश्वि'-(४-3१०८) इत्यादिना दीर्घो न भवति । विषयविज्ञानदा मागेच लोपः ।। ८२॥ णेरनिटि ॥४/३/८३॥ अनिव्यशिति प्रत्यये णेलंग भवति । अततक्षत् । अररक्षत् । आटिटत् । आशिशत् । कारणा । हारणा । कारकः । हारकः। कार्यते । हार्यते । प्रकार्य । इय्य्गुणद्धिदीर्घतागमानां वाधकोऽयम् । अनिटीति विश्यसप्तम्यपि तेन । चेतन इत्यत्र मागेव गेलोपे 'इङितो व्यञ्जनाद्यन्तात् '(५-२-४४) इति · अन सिद्धः । अनिटीत किम् । कारयिता । हारयिता । अशितीसेव । कारयति । हारयति।।८३॥ *सेट्क्तयोः ॥ ४।३। ८४ ॥ सेट्कयोः क्तयोः परतो गेलुंग भवति । कारितः। कारितवान् । हारितः । हारितवान् । गणितः । संज्ञपितः पशुः । सेडिति किमर्थम् । इटि कृते लोपो यथा स्यात् । शाकितः । शाकितवान् । अन्यथेह इट् न स्यात् ॥ ८४ ॥ आमन्ताल्वाप्येत्नावय् ॥ ४ । ३ । ८९॥ आर अन्त आलु : आय्य इलुपबयेपु परेषु णेरयादेशो भवति । लुकोऽपवादः। कारयांचकार । गणयाचकार । गण्डयन्तः। मण्डयन्तः। स्पृहयालुः। श्यालु । स्पृहयाय्य । महपाययः ।। स्तनयित्नुः। गदायित्नुः। अन्तापेनव औणादिकाः॥८५॥ 'लघोयपि ।।४।३२८६॥ लघोः परस्य णेयेपि परेऽयादेशो भवति । प्रशमय्य । प्रयमिदव्य । लघोरिति किम् । ४ पनिपाय गतः। वचनसामथ्योदेकेन वर्णेन व्यवधानमाश्रीयते न तु भूतपूर्वन्यायः *अत इत्यकरणात् ।।८६|| वामोः॥४॥३॥८७॥ आप्नोतेः परस्य णेर्यपि परेऽयादेशो वा | भवति । पापय्य गतः। प्राप्य गतः। भुनिर्देशादिङादेशस्य न भवति । अध्याप्य गत । आप्तॄण लम्भने इत्यस्यापीच्छन्त्यन्ये॥८७|| 'मेडो वा मित् ॥४।३। ८८॥ १ मेङो यपि परे मिदादेशो वा भवति । अपमित्य । अपमाय ॥८८॥ *क्षेः क्षी ॥४॥३३८९॥ क्षेपि परे क्षी आदेशो भवति। पक्षीप । उपक्षीय । *निरनुबन्धनिर्देशात् ।
इति वृद्धितियः तत्र नामिन इत्यधिकारात् । नथा अवध्वसते विच् । अवध्वसमिच्छति क्यन् । तत क्तप्रत्यये अवध्वसित इत्यस्य अकारस्य स्थानित्यात् 'नो व्यञ्जन'-इति नस्य न लुक् ।। सस्वरस्य तु क्यनो लोपे खरव्यञ्जनविधित्वात् 'स्वरस्य परे '-इति स्थानित्वाभावान्नस्य लुरु स्यादेव । तथा 'अत' इत्यकारलोपे स्थानिवदावे समिधेिप्यतीत्यादिप्वपि गुगाद्यभाव सिद्ध ।। सस्वरक्यलोपे तु न सिध्येत् ॥-अत ॥-चैकोपित इति । के चिकीर्पित प्रज्ञावणि चैकीर्पित ॥-विषयविज्ञानाद्वेति । लोपात्स्वरादेश इत्याशयाह ॥-णेरनिटे ॥-अन सिह इति । अन्यथाऽनेकस्वरत्वात् 'निन्दहिस'-इति णक एव स्यात् ॥-सेटक्यो ॥-इट् न स्यादिति । एफस्वरत्वात् 'एकस्वरादनुस्वार '-इति इनिषेधात् । न च वाच्यमेवस्वराद्विहिताभावादेवेहेनिषेधो न भविष्यति किमर्थमिदमुक्तमिति । यतो विषय एवं णिलोपापेक्षयेद द्रष्टव्यम् ॥ लघोयपि ॥-प्रयेभिय्येति । प्रवेभिधमान प्र० यताणिग् न यलुबन्तात् । 'अत' इत्यलोपे ' योऽशिति' बलुप् अस्य स्थानित्वाद्गुणाभाव । प्रवेभिदन पूर्वम् । यडुलुवन्तादि णिगि गुण स्यात् । 'न वृदिश्व -इति न यह पूर्व लोपाद्नपूर्वन्याय इति । ननु वचना देकवर्णव्यवधान तदाश्रीयते यदा व्यवहितो न सभवति । अत्र तु चुरायदन्तेषु प्रवेभिय्यत्वत्र योऽकारलाप च भूतपूर्वगत्याऽम्यवाहतोऽपि सभवतीत्यार-अत इत्यकरणाादात ॥-मेडो-॥ अन्न मिदादेशेऽपि 'इस्वस्य त' तान्त सिध्यति हाघवार्थ तु मिदादेश ॥-क्षेः क्षी ॥-निरनुबन्धनिर्देशादिति । अत्र पूर्वाचार्यप्रसिद्धानुबन्धमहात् क्षित् निवासे इत्यस्याऽपि प्रह
॥२८