________________
भीहैमवा०
15 मेव कचि कृतेऽन्त्यत्वाभावात् । अनंशिसमासेयोबहुवीहाविति किम् । अर्ध पिप्पल्याः अपिप्पली । एवं "तुर्यमिक्षा । बड्व्यः श्रेयस्यो यस्य स बहुश्रेयसी पुरुपः। एवं ॥७॥ भियश्रेयसी ॥ ९६ ॥ "क्लीवे ॥२॥४॥२७॥ क्लीवे नपुंसके वर्तमानस्य स्वरान्तस्य नानो इस्वो भवति । कीलालपं ग्रामणि नतभ्रु अतिहि अतिरि अतियु
आतिनु कुलम् । 'अधिलि । उपवधु । *काण्डे कुडये "युगवस्त्राय युगवस्त्रेन्द्र इत्यादावेत्वदीर्घत्वादेनिमित्तान्तरापेक्षत्वेन बहिरङ्गस्यासिद्धत्वात् इस्वत्वं न भवति । काण्डीभूतं शुक्लीभूतमित्यादावव्ययानामलिङ्गत्वाच ॥ ९७ ॥ वेदूतोऽनव्ययवृदीचङीयुवः पदे ॥२॥४॥९८॥ ईकारोकारयोरुत्तरपदे परतो इस्वो वा भवति न चेचावव्ययौ यत् ईज्रूपी ङीरूपी इयुवस्थानौ च भवतः । लक्ष्मिपुत्रः । लक्ष्मीपुत्रः । ग्रामणिपुत्रः । ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः। ब्रह्मवन्धूपुत्रः । खलपुपुत्रः । खलपूपुत्रः। ईदृत इति किम् । खटापादः। गोकुलम् । अव्पयादिवर्जनं किम् । अव्यय, काण्डीभूतम् । वृपलीभूतम्। उरीकृत्य । ऊररीकृत्य । यत् इन्द्रहपुत्रः। शकहूपुत्रः। ईन्, कापिगन्धीपुत्रः। कौमुदगन्धीपतिः। डी, गार्गीपुत्रः । वात्सीपुत्रः। इयु , श्रीकुलम् । भूकुलम् । यवक्रीकुलम् । कटमूकुलम् । उत्तरपद इति किम् । अग्नी पश्य । पटू पश्य ॥ ९८॥ ड्यापो बहुलं नाम्नि ॥२१४१९९॥ जयन्तस्य 'आवन्तस्य च नान्न उत्तरपदे परतो नान्नि संज्ञायां विषये इस्वो भवति बहुलम् । भराणिगुप्तः। "रोहिणिमित्रः। महित्रातः। माहिदचः। महिगुप्तः। शिलवहम् । शिलप्रस्थम् । कचिद्विकल्पःरेवतिमित्रः रेवतीमित्रः । पृथिीिदत्तः पृथिवीदत्तः। पृथिविगुप्तः। पृथिवीगुप्तः। गामहः । गङ्गामहः । गादेवी गङ्गादेवी । शिशिपस्थलम् शिशिषास्थलम् । फचिन भवति । फल्गुनीमित्रः । नान्दीमुखम् । नान्दीतुर्यः। नान्दीकरः ।
चर्शितम् । गतोऽनापि परनिको राप्तीति वचनात् मिक्षेत्युतरपदस्य शीघे स्परये कृतेऽपि पुनरापि सति तुर्यभिक्षा इत्येव भवति । सत्यम् । तुर्य भिक्षेति सिद्धयत्येव पर तुभिक्षामतिकान्तो य 12 सोऽतितुर्य भिक्ष इति पय स्यात् । यतस्तुर्यभिक्षेत्ति उत्तरपदलिगत्ये पुनरापि तुर्यभिक्षेपावन्त । 'प्रत्वा प्रत्यादे' इति न्यापार । वने च सति भिक्षेवापन्तस्ततः पूर्वपदार्थप्रधान
स्वादशिसमासस्य 'गोणो दयादि ' इति न्यायोपडोकनात् 'गोशान्ते- रति इस्वत्वाभावादतितुर्य भिक्षा इति भवति । पुतदेव साधु-सोये ॥-अधिरसीति । आधारार्थप्रधानत्वात्प्रथमा ।
सामान्यविशेषभावेन सप्तमी चा । विश्रान्तन्यासकारेस्तु या तनापि सप्तमीष्टा ॥-काण्डे कुये इति । नन्वन पद पायमऽव्यय चेति वचनाऽदलियाले सत्यप्राप्तिरेव नास्ति तत्कथमुक्तमऽ8. सिद्धत्वादिति । सत्यम् । पदस्यालिरवेऽपि काउकुटायोरवयपयोर्यविनराचदा समुदाय काण्डोकटो इलेवरूपे उपचर्यते । तदा प्राप्ति । यहा कारेकुले इलान योऽस्य स्थाने परेण इकारेण
सर एकार स फचित् नपुसकाकारसान्धी फचिरपदसवन्धी कथ्यते । उभयो स्थाने निष्पजयात् ॥-गुगेति । युज्यते इति 'यादव सोवे' अल् । गुणाभावो गत्व च निपात्यते ॥-वेदू. तोऽन-11-इन्द्रहपुत्र इति । इन्दहति 'असरूपोपवाद -हायणपवादे फिपि “यजादिषचे '-इति गुत्ति 'दीर्घमवोऽन्त्यम्' । इन्वत पुन -शकहपुन इति । शकस्सापत्यानि 'पुरुमगध'-प्रत्यण 'शकादिभ्नो लुप्' । शकान् हयति । शेष पूर्ववत् ॥-पलोभूतमिति । भएपल पल भूत मतान्तरेणेद चास्यम् । अन्यथा अनिलित्यारा प्रायोति । अनिलिज्ञान्या
इति च जातिलक्षणे लिखितस्वादस्यानिलिझत्यम् ॥-उपापो-टीसाहचर्यादाप प्रत्ययस्य ग्रहण न तु फिपन्तस्यामोतेरिरगाह-आवन्तस्य चेति । नन्दे 'पदिपठि'-इति द । वाहुल कादौ 18 नान्दी तस्या मुखम् ॥-विष्टापुरमिति । विश तायते तिपि । 'यो. वन्यजने लुप्' । पृषोदरादित्वात् उत्पाभावे विष्टा विष्ट. पू का '-अत् समासान्त ॥-रोहिणीति । 'रेवल