________________
सप्तकमारः। पश्चभिर्धीवरीभिः क्रीतः पञ्चधीवा । पञ्चेन्द्राण्यो देवतास्य पञ्चेन्द्रः। एवं पञ्चाग्निः । एषु डीनिहत्तौ तत्संनियोगशिष्टयोरागमादेशयोरपि निवृत्तिः। द्विसः। पञ्चभियुवतिभिः क्रीतः पञ्चयुवा। एवं पञ्चखदः । पञ्चसखः । द्विपङ्गुः । त्रिकरभोरुः । कुवल्या विकारः फलं कुवलम् । एवं वदरम् । आमलकम् । डन्यादरिति किम् । पञ्चभिः प्रेयोभिः क्रीतः पञ्चमेयान् । गौणस्येति किम् । अवन्तेरपत्यं स्त्री अवन्ती । एवं कुन्ती, कुरूः । अत्र हि तद्धितलुकि कृते जातौ ङयूडौ इत्यगौणत्वम् । अकिप इति किम् । कुमारीमिच्छति क्यन् कुमारीयतीति किए तस्य लोपे कुमारी । तत पञ्च कुमार्यो देवता अस्य पञ्चकुमारी । एवं पञ्चेन्द्राणी। पञ्चयुवती । तद्धितलुकीति किम् । औपगवीत्वम् । कथं हरीतक्याः फलं विकारो वा हरीतकी । एवं कोशातकीत्यादि । अत्र लुवन्तस्य स्त्रीत्वात "पुनगौरादिलक्षणो की। अगोणीमुच्योरिति किम् । पञ्चभिर्गोणीभिः क्रीतः पञ्चगोणिः दशगोणिः । पञ्चसूचि । दशमूचिः ॥ ९५ ॥ गोश्चान्ते इस्वोऽनंशिसमासेयोबहुब्रीहौ।२।४।९६ ॥ गौणस्याकिपो गोशब्दस्य उन्याद्यन्तस्य च नान्नोऽन्ते वर्तमानस्य इस्वो भवति न चेदसावंशिसमासान्त ईयस्वन्तबहवीयन्तो वा भवति । चित्रा गावोऽस्य चित्रगुः । शवलगुः । पञ्चभिगोभिः क्रीतः पञ्चगुः । शतगुः । कौशाम्च्या निर्गतो निष्कौशाम्बि। एवं निर्वा राणसि.। निश्रेयसिः। खदामतिक्रान्तोऽतिखटः । प्रिया खद्धा यस्य स प्रियखदः । अतिब्रह्मवन्धुः । अतिवामोरुः । गौणस्येत्येव । सुगौः । किगौः । राजकुमारी । परमब्रह्मवन्धः । नक्षत्रमाला । अकिप इत्येव । गामिच्छति क्यन् गव्यतीति क्किए । गौः। ततः प्रिया गौः अस्य प्रियगौः । कुमारीमिच्छति क्यन् किए ततः प्रियश्चासौ कुमारी च प्रियकुमारी चैत्रः । गोश्चेति किम । अतितन्त्रीः अतिलक्ष्मीः। अतिश्रीः । आतिभ्रः । अन्त इति किम् । गोकुलम् । कुमारीप्रियः । कन्यापुरम् । अत्र गोशब्दो उचाद्यन्तं च समासाथै न्यग्भूतत्वाद्वोणम् । सुगोप्रियः राजकुमारीप्रियः एवं पञ्चशालाप्रिय इत्यादौ तु यद्यपि गोशब्दान्तं ब्यायन्तं च नामान्यपदार्थे गुणीभूतम् तथापि न तदपेक्षयाऽन्त्यत्वम् । यद पेक्षया चान्त्यत्वं न वदपेक्षया गौणत्वमिति न भवति ।। ननु च चादीनां प्रत्ययत्वात् 'प्रत्ययः प्रकृत्यादेः (७-४-११५) इति यस्मात्स विहिस्तदादेग्रहणम् इतीह न प्राप्नोति अतिराजकुमारिः अतिरत्नमाल इति । सत्यम् । गौणो ड्यादिरिति मुख्ये स्त्रीप्रत्ययेऽयं न्यायो नोपतिष्ठते । राजकुमारी रत्नमालाशब्दयोश्च स्त्रीप्रत्ययान्तयोर्मुख्यत्वमेव । तेन डन्यादिप्रत्ययान्तमात्रं विधानानपक्षमिह गृह्यते । इह कस्मान्न भवति । बहुकुमारीक: बहुब्रह्मवन्धूक इति । परत्वात्मथमपञ्चसख इति । यदा सखिशब्दात् ब्यां पञ्चमि सखीभि क्रीत इति वाक्ये कृते इकणो लोपेऽनेन डीनिवृत्तो तदा 'राजसखे' इति समासान्त । यदा तु सखशब्दात् 'नारी सखी' इति डीः तदा डीनिवृत्ती सितमेव । कुवलबदराभ्यां गौरादिड्यन्ताभ्यां हेमाद्यञ् 'प्रापयोषधी'-इत्यण यथासख्येन । आमलकात् 'दोरप्राणिन ' इति मयट् 'फले लुप् ॥-तद्धितलुकि कृते इत्यत्र पञ्चभिधीवरीभि. क्रीता इतीकणि लुकि 'डवादे '-इति ढवभावे पुनडाँ प्रिया पञ्च धीवयों यस्येत्यपि कृते डयादेरिति छयभाव प्रियपञ्चधीवा ॥-गोश्चान्ते-॥ अशिसमासवर्जनात् समासस्यान्त एव इस्व । नन्वर्द्धपिप्पलीति अनशिसमासेयोबहुब्रीहाविति व्यावृत्ती किमिति दर्शित । यतो इस्वत्वेऽपि कृतेऽपि परलियो हुंदोऽशीति वचनात् पिप्पलीलिङ्गे 'इतोऽक्त्यर्थात्' इति डयां रूप तथैव । सत्यम् इतोचयर्थादिति वैकल्पिको डी ततोऽपिप्पलि अर्धपिप्पलीति रूपद्वय स्यादिष्यते चादपिप्पलीत्येव । ननु तहि तुर्यभिक्षेति किमर्थ