________________
AVA
॥५०॥ एते किदीकात्ययान्ता निपात्यन्ते । संतोऽन्तश्च । मृणीकः वायुः अनिः अशनिः उन्मत्तश्च । सृणीका लाला । अस्तेस्तोऽन्तश्च । अस्तीक: जरत्कारुसुतः । प्रांक पूरणे । पातेस्तोऽन्तो इस्वश्च । प्राति पारीरमिति प्रतीकः वायुः अवयवः सुखं च। सुप्रतीकः दिग्गजः। पुवस्तोऽन्तश्च । पूतीकं तुणजातिः। सम्पूर्वस्य एतेलुक च । संयन्त्यस्मिन्निति समीकं संग्रामः । वहिवल्योदीर्घश्च । वाहीकः वाडीकः एतौ देशौ । वलेोऽन्तश्च । वल्मीकः नाकुः। कलेर्मलश्चान्तः। कल्मलीकम् ज्वाला । तिमस्ति चान्तः । तिन्तिडीकः पक्षी वृक्षाम्लश्च । तन्तिडीक इति पूर्वस्येत्वं नेच्छन्त्येके । चण्यतेः ककण च । कङ्कणीक घण्टाजालम् । किमः परात्कणतेः किण च । किङ्किणीका घण्टिका । पुणेर्डर् चान्तः पुण्डतेर्वार् । पुण्डरीकं पद्म छन्नं व्याघ्रश्च । चञ्चेरर चान्तः । चञ्चरीकः भ्रमरः । पिपर्तेर्गुणो द्वित्वं पकारयोः | फत्वं रश्चान्तः पूर्वस्य । फर्फरीकं पल्लवं पादुका मर्दलिका च । झीर्यतेर्द्वित्वं तृतीयाभावः पूर्वस्य रश्चान्तः। अझरीकः देहः । झझरीका वादिनभाण्डम् । एवं घरतेघर्षरीका घण्टिका । आदिग्रहणादन्येऽपि ॥५०॥ मिवमिकटिभल्लिकुहेरुकः ॥ एभ्य उकः प्रत्ययो भवति । दु मिन्टु प्रक्षेपणे । मयुकः आतपः । वाहुलकात् | 'मिग्मीगो' इति नात्वम् । टु वमू उदिरणे । वमुकः जलदः । कटे वर्षावरणयोः। कटुकः रसविशेषः। भल्लि परिभापणहिसादानेषु । मल्लकः ऋक्षः। कुहणि विस्मापने । कुहकमाश्चर्यम् ॥५१॥ संविभ्यां कसेः॥५२॥ सविभ्यां परस्मात्कसेरुकः प्रत्ययो भवति । कस गतौ। संकसुकः सुकुमारः परापवादशीलः श्राद्धाग्निश्च । संकसुकं व्यक्ताव्यक्तं संकीर्ण च । विकसुकः गुणवादी परिश्रान्तश्च ॥५२॥ क्रमे कृम् च वा ॥ ५३ ॥ क्रमेरुकः प्रत्ययो भवति अस्य च कृम् इत्यादेशो वा भवति । क्रम पादविक्षेपे । कुमुकः बन्धनम् । आदेशविधानवलाच न गुणः। क्रमुकः पूगतरुः ॥५३॥ कमितिमेोऽन्तश्च ॥५४॥ आभ्यामुकः प्रत्ययो भवति दश्चान्तः। कमूङ् कान्तौ । कन्दुकः क्रीडनम् । तिमच् आर्द्रभावे । तिन्दुका वृक्षः ॥५४॥ मण्डेमड्ड् च ॥५५|| मण्डेरुकः प्रत्ययो भवति मड्ड् च आदेशो भवति । मडु भूपायाम् । मड्डुकः वायविशेषः ॥५५॥ कण्यणेणित् ॥५६॥ आभ्यां णिदुकः प्रत्ययो भवति । कण अण शब्दे । काणुकः काकः हिस्रश्च। काणुकम् आणुकं च अक्षिमलम् ॥५६॥ कञ्चकांशुकनंशुकपाकुकहिवुकचिवुकजम्बुकचुलुकचूचुकोल्मकभावुकपृथुकमधुकादयः ॥ ५७ ॥ एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि बन्धने । अशौटि व्याप्तौ । नशौच अदर्शने । एषां स्वरान्नोऽन्तश्च । कञ्चकः कूर्यासः । अंशुकं वस्त्रम् । नंशुको रणरेणुः प्रवासशीलः चन्द्रः प्रावरणं च । पचेः पाक् च । पाकुकः लघुपाची सूपः सूपकारः अध्वर्युश्च । हिनोतिचिनोतिजमतीनां वोऽन्तश्च । हिबुकं लग्नाचतुर्थस्थानम् रसातलं च । चिबुकं मुखाधोभागः। जम्बुकः शृगालः। चुलुम्पः सौत्रः अन्त्यस्वराढिलोपश्च । चुलुम्पतीति चुलुकः करकोशः। चतेशूच् च । चूचुकः स्तनाग्रभागः। ज्वलेरुल्म् च | उल्मुकम् अलातम् । भातेवोऽन्तश्च । भावुकः भगिनीपतिः। प्रथिप् प्रख्याने । पृथुकः शिशुः ब्रीह्याद्यभ्यूपश्च । मचि कल्कने धश्चान्तादेशः। मधुकं यष्टीमधु । आदिग्रहणाद्वालुकीवालुकादयो भवन्ति ॥ ५७॥ मृमन्यझिजलिवलितलिमलिमल्लिभालिमण्डिबन्धिभ्य ऊकः॥५८||एभ्य ऊका प्रत्ययो भवति । मुंव प्राणत्यागे। मरूकः मयूरः मृगःनिदर्शनेभः तृणं च। मनिच ज्ञाने। मनूकः कृमिजातिः।
Acnencecedentercenenciscreene