________________
हेमरा०
२४ ॥
| प्राड: पणिपनिकषिभ्यः ॥ ४२ ॥ प्राङ् इत्येतस्मादुपसर्गसमुदायात्परेभ्य एभ्यः किदिकः प्रत्ययो भवति । पणि व्यवहारस्तुयोः । प्रापणिकः वणिक् । पनि स्तुतौ । मापनिकः पथिकः । कप हिंसायाम् । माकषिकः वायुः खलः नर्तकः मालाकारथ । मपूर्वात्पणेराङ्पूर्वाच्च कपेरिच्छन्त्यन्ये । प्रपणिकः गन्धविक्रयी । आकर्षिकः न कर्तव्यः ॥ ४२ ॥ मुषेदीर्घश्च ॥ ४३ ॥ मुपरिकः प्रत्ययो भवति दीर्घश्व स्वरस्य । मूषिक आखुः ॥ ४३ ॥ स्यमे सीम् च ॥ ४४ ॥ स्यमेरिकः प्रत्ययो भवति अस्य च सीम् इत्यादेशो भवति । स्यम् शब्दे । सीमिकः वृक्षः उदककुमिश्च । सीमिका उपजिविका । सीमिकं वल्मीकम् । केचित्सिमिति इस्वोपान्त्यमादेशं प्रत्ययस्य च दीर्घत्वमिच्छन्ति । सिमीकः सूक्ष्मकृमिः ॥ ४४ ॥ कुशिकादिकमक्षिकेतिकपिपीलिकादयः ॥ ४५ ॥ एते किदिकप्रत्ययान्ता निपात्यन्ते । कुपेः श च । कुशिकः मुनिः। गो दोऽन्तश्च । हृदिकः यादवः । मपेः सोऽन्तश्च । मक्षिका क्षुद्रजातिः । एतेस्तोऽन्तश्च । एतिकः मुनिः । पीलेद्वै च । | पिपीलिका मध्यक्षामा कीटजातिः । आदिग्रहणात् गब्दिकभुरिकमुलिकादयो भवन्ति ॥ ४५ ॥ स्यमिकषिदूष्यनिमनिमलिवल्यलिपालिकणिभ्य ईकः ॥४६॥ एभ्य ईकः प्रत्ययो भवति । स्यमूशब्दे । स्यमीकः वृक्षः वल्मीकः नृपगोत्रं च । स्यमीकं जलम् । स्यमीका कृमिजातिः। कप हिसायाम् । कपीका कुद्दालिका । दुपंच वैकृत्ये ण्यन्तः । दूषीका नेत्रमलः वीरणजातिः वर्तिः लता च । अनक प्राणने । अनीकं सेनासमूहः संग्रामच । मनिच् ज्ञाने । मनीकः सूक्ष्मः । मलि धारणे । मलीकम् अञ्जनम् अरिश्च । वलि संवरणे । वलीक: बलवान् पटलान्तश्च । वलीकं वेश्मदारु । अली भूषणादौ । अलीकम् असत्यम् । अलीका पण्यस्त्री । व्यलीकमपराधः । व्यलीका लज्जा | पल रक्षणे च । पालीकं तेजः । कण शब्दे । कणीकः पटवासः। कणीका भिन्नतण्डुलावयवः वनस्पतिबीजं च ॥ ४६॥ जुगृवृमृभ्यो बेरवादी ॥४७॥ एभ्य ईकः प्रत्ययो भवति द्वे च रूपे भवत एषां चादौ रो भवति । नृप्च् जरसि । जर्जरीका शतपची । पृग् पालनपूरणयोः। पर्परीका जलाशयः सूर्यश्व । पर्परीकः | अग्निः कुररः भक्ष्यम् कुर्कुरथ । दृश् विदारणे । दर्दरीकः दाडिमः इन्द्रः वादित्रविशेषः वादित्रभाण्डं च । शृश् हिंसायाम् । शर्शरीकः कृमिः विकलेन्द्रियः दुष्टाश्वः लावकश्च । शशरीका मागल्याभरणम् । वृगूद् वरणे । वर्वरीकः संवरणम् उरणः पतत्री केशसंघातश्च । वर्वरीका सरस्वती । मृत् प्राणत्यागे । मर्मरीकः अग्निः शूरः श्येनश्च॥४७॥ ऋच्यृजिह्नपीषिदृशिमृडिशिलिनिलीभ्यः कित् ॥ ४८ ॥ एभ्यः किदीकः प्रत्ययो भवति । ऋचत् स्तुतौ । ऋचीकः । ऋजि गतिस्थानार्जनोपार्जनेषु । इजी कं वजम् बलं स्थानं च । हृपू अलीके, हृपच तुष्टौ वा । हृपीकमिन्द्रियम् । इपत् इच्छायाम्, ईप उच्छे, ईपगतिहिसादर्शनेषु वा । इपीका ईपीका च तृणशलाका । दृ प्रेक्षणे । दृशीकं मनोज्ञम् । दृशीका रजस्वला । मृडत् सुखने। मृडीकं सुखकृत् सुखं च । शिलत् उच्छे । शिलीकः सस्य विशेषः । लीच् श्लेषणे निपूर्वः । निलीकंवृत्तम् । बाहुलकादीलुक् ॥४८॥ मृदेवऽन्तश्च वा ॥ ४९ ॥ मृदेः किदीकः प्रत्ययो भवति वकारथान्तो भवति । मृदश् क्षोदे । मृदीका मृदीका च द्राक्षा ॥ ४९ ॥ सृणीकास्ती की पूतीकसमीकवाहीकवाह्लीकवल्मीककल्मलीकतिन्तिडीककङ्कणीक किङ्किणीकपुण्डरीकचञ्चरीकफर्फरीकझर्झरीकघर्घरीकादयः
॥
१० उ०वि०
॥ २४ ॥