________________
घयोः । वलाका जलचरी शकुनिः। पत्लु गतौ । पताका वैजयन्ती । वृतु वर्तने । वर्ताका शकुनिजातिः। णभच् हिंसायाम् । नभाकः चक्रवाकजातिः तमः काकश्च । पट गतौ । पटाका वैजयन्ती पक्षिजातिश्च । तट उच्छ्ाये । तटाकं सरः । तडण् आयाते । तडाकं तदेव । गड सेचने । गडाकः शाकजाति । भदुइ मुखकल्याणयो । भन्दा शासनम् । वदुङ् स्तुत्यभिवादनयोः । वन्दाकः चीवरभिक्षुः । मदुर स्तुत्यादिपु । मन्दाका ओपथी। णमं प्रात्वे । नमामा म्लेच्छाति । कुंङ् शब्दे । कवाकः पक्षी । टुदद उपतापे। दवाकः म्लेच्छः। पट पवने पवाका वासा । मनिच ज्ञाने । मनाका हस्तिनी । सज मन्थे । सजाफः आकरः मन्थाः दर्वि आकाशं वन्धकी शरीरं पक्षी च ॥३४॥ शुभिगृहिविदिपुलिगुभ्यः कित् ॥ एभ्यः फिदाकः प्रत्ययो भवति । शुभि दीप्ती । शुभाका पक्षिजाति- । गृहणि ग्रहणे । गृहाकः । विदक ज्ञाने । विदाका भूतग्रामः । पुल महत्त्वे । पुलाकः अर्धस्विन्नामेधो धान्यविशेषः । गुंङ शब्दे गुंद पुरीपोत्सर्गे वा । गुवाकं पूगफलम्।।३५।। पिषेः पिपिण्यौ च ॥३६॥ पिप्लंप संचूर्णने इत्यस्माक्किदाकः प्रत्ययो भवति अस्य च पिन् पिण्य इत्यादेशी भवन । पिनाकमैशं धनु. शूलं वा । पिनाकः दण्डः। पिण्याकस्तिलादिखलः॥३६॥मवाकश्यासाकवार्ताकवृन्ताकज्योन्ताकग्याकमद्राकादयः॥३७॥एने आक्रमत्ययान्ता निपात्यन्ते । मव्य बन्धने । यलोपः। मवाकः रेणुः । श्यैङ् गतौ मोऽन्तश्च । श्यामाकः जघन्यो बीहिः । तेर्टद्धिश्च । वार्ताकी गाकोशेप । तत्फलं नाताकम् । स्वरान्नोऽन्तश्च । वृन्ताकी उनहती। तत्फलं वृन्ताकम् । ज्युङ् गतौ । न्तश्च प्रसयादिः । ज्यवतेऽस्मिन् विद्यमान इति ज्योन्ताकम् स्सेदसमविशेषः । गुंत पुरीपोमगे, गुंङ् शब्दे या। उवादेशश्च । गूवाकं पुगफलम् । भदुङ् सुखकल्याणयोः । अस्य भद्रादेशश्च । भद्राकः अकुटिलः । आदिग्रहणात् स्योनाचार्वाकपराकादयो भवन्ति ॥ ३७॥
क्रीकल्यालदलिस्फदिपिभ्य इकः ॥३८॥ एभ्य इकः प्रखयो भवति । हु क्रीगश् द्रव्यविनिमेये । कयिक क्रेता। कलि शब्दसंख्यानयो । कालका कोरकः। १४उत्कलिका में । अली भूपणादौ । अलिकं ललाटम् । दल विशरणे । दलिक दारु । स्फटस्फुट विशरणे । फटिकः मणिः । दुपंच वैकृत्ये ।।
दूषिका नेत्रमल ॥३८॥ आङः पणिपनिपदिपतिभ्यः॥३९॥ आडः परेभ्य एभ्य इकः प्रत्ययो भवति । पगि व्यवहारस्तुत्योः। आपणिकः पत्तनवासी व्यवहारज्ञो वा । पनि स्तुतौ । आषनिकः स्तावकः इन्द्रनीलः इन्द्रकीलो वा । पदिच् गतौ । आपदिकः इन्द्रनीलः इन्द्रकीलो वा । पतल गतौ । आपतिक पथि वर्तमानः मयरः श्येनः कालो वा। आपणिकादयश्चत्वारो वणिजोऽपि ॥ ३९॥ नसिबसिकसिभ्यो णित् ॥४०॥ एभ्यो णिदिकः प्रत्ययो भवति । णसि कौटिल्ये । नासिका घ्राणम् । वसं निवासे । वासिका माल्यदामवियोपः छेदनद्रव्यं च । कस गती । कासिका वनस्पतिः ॥ ४०॥ पापुलिपिकुशिनश्चिभ्यः कित् ॥ ४१॥ एभ्यः किदिकः प्रत्ययो भवति । पां पाने । पिकः कोकिलः । पुल महत्वे । पुलिक. मणिः। कृपीत् विलेखने । कृपिकः पामरः | तृणजातिश्च । क्रुशं आहानरोदनयो । कुशिकः क्रोष्टकः उलूकश्च । ओ ब्रवीत् छेदने । वृश्चिकः सविपः कीट: राशिश्च नक्षत्रपादनवकरूपः ॥४१॥
POOR