________________
श्री हेमश० ॥ ४६ ॥
अर्हे-मातृद्वारेण पुत्रप्रशंसायां गम्यमानायाम् । *कचोऽपवादः । गार्गी माता यस्य तस्यामन्त्रणं हे गार्गीमात । एवं हे वात्सीमात । अत्र पुत्रः संभावितोत्कर्षया श्लाघया मात्रा तत्पुनव्यपदेशयोग्यतया प्रशस्यते ॥ मातुरिति किम् । हे गार्ग्यपितृक । पुत्र इति किम् । हे मातः । हे गार्गीमातृके बरसे। अई इति किम्। अरे गार्गी| मातृक । आमन्त्र्य इति किम् । गार्गीमातृकः । सिनेति किम् । हे गार्गीमादकौ ॥ ४० ॥ ह्रस्वस्य गुणः | १ | ४ ४१ ॥ आमन्त्र्येऽर्थे वर्तमानस्य सान्तस्य सिना सह थुतत्वाद्धस्वस्यैव गुणो भवति । 'आसन्नः ' । हे पितः । हे मातः । हे कर्तः । डे स्वसः । हे मुने । हे साधो हे बुद्धे । हे घेनो । सिनेत्येव । हे कर्तृ कुल । हे वारि । हे त्रपु । अत्र परत्वात्पूर्व सेर्लुपि सेरन्जावान्न भवति । 'नामिनो लुग्बा' (१ । ४ । ६१ ) इति लुकि तु स्थानिवद्भावाद्भवत्येव । हे कर्तः कुल । हे वारे । हे पो । आमन्त्र्य इत्येव । पिता । मुनिः । साधुः । ह्रस्वस्येति किम् । हे श्रीः । हे भ्रूः ॥ हे नदि, हे वधु, इत्यत्र तु *स्वविधानसामर्थ्यात्सेरनावाच न भवति ॥ ४१ ॥ एदापः । १ । ४ । ४२ ॥ आमन्त्र्ये ऽर्थे वर्तमानस्यावन्तस्य सिना सह एकारान्तादेशो भवति । हे खट्वे । हे बहुराजे | हे बहुखवे विष्टर | आ आप इत्याकारमश्लेषादिह न भवति । हे मियखट्व | आप इति किम् । हे कीलालपाः । आमन्त्र्य इत्येव । खट्वा ॥ ४२ ॥ *नित्यदिद्विस्वराम्वार्थस्य ह्रस्वः । १ । ४ । ४३ ॥ नित्यं दिव दासदासदाम्लक्षण आदेशो येभ्यस्तेषां द्विस्वराम्वार्थानां चावन्तानामामन्त्रयेऽर्थे वर्तमानानां सिना सह ह्रस्वान्तादेशो भवति । नित्यदित्, हे त्रि । हे गोरि । हे शार्ङ्गरव । हे अभि । हे लक्ष्मि | हे तन्त्रि | हे ब्रह्मबन्धु । हे करभोरु | हे श्रु । हे वधु | हे कर्कन्धु । हे अलाबु । हे वर्षाभु | हे पुनर्भु । हे अतिलक्ष्मि । द्विस्वरास्वार्थ, हे अम्ब । *हे अक । हे अत । हे अल । हे अम्ब । हे परमाम् । हे मियाम् । नित्यदिदिति किम् । *हे वातमः । *हे हुः । *हे ग्रामणीः । हे खलपूर्वष्टि । नित्यग्रहणादिह न भवति । हे श्रोः । हे होः । हे भूः ॥ कथं हे सुभ्र हे भोरु । खोपर्यायत्वादुङ कृते नविध्ययाऽर्थान्तर प्रतिपादयत् ॥ कचोऽपवाद इति । अनन्तरानन्तरिभाषे षष्ठी व्याख्येया । तेन कथा व्यवधाने न स्यात् । सभावित are rear aatशात् तत्पुन्न इति व्यपदेश कथन तस्य योग - अरे गार्गीमातृकेति । अज्ञात पिपिच निन्यया मात्रा विगुण पुत्रो निन्यते इति ॥ ह्रस्वस्य ॥ अधिकृतस्य नाम्नो विशेषणात् विशेषणेन च तदन्तविधिना दाह-हस्वान्तस्यति ॥ - श्रुतत्वादिति । श्रुतो स्वस्वान्तत्य यतुमितम् 'श्रुतानुमितयो श्रोतो विधिर्बलीयानिति न्याय ॥ - हस्यावधानते । 'उभयो स्थाने य' इति न्यायेन यदा यदा तु व्यपदेशस्तदा तेरभावान भनति ॥ पदाव आवासाता चेति आकारप्रलेपादे प्रियसत्यन 'गोधान्ते इति हरवले सिव्यपदेशस्तदा सिर्हस्यास्ति अतो विधानसामर्थ्यात् एकदेशनिकृतेति न्यायात् प्राप्तोऽपि एकारादेशो न भवति ॥ - नित्यदित् ॥ गृणाति रुपिस्तस्यापत्य शनी । यद्वा शृणोतीति 'शिशुमेरुनमेय इति निपातनाद्रो अन्तस्य दिशे शरु । यदा तु अनेनैव शृजरुरिति निपात्यते तदाणि या च शरवी अथवा शान रथो यथा गोरादिया या शास्वी ॥ हे अम्बेति । अत्रु अम्पतेऽच् अम्या ॥ हे अक्केति । । अस्य मित्राच्छमति निपातनाले अल्ला ॥ हे हह । जहाते आफ कुटिलाया गतो इत्यस्य निष्कतुरुष्केत्यादिनिपातनात् कप्रत्यये ॥ अतते पुतपितेति निपातनादत्ता ॥ अली भूषणादो पृषोदरादिशादूप्रत्यये द्विर्वचनादो ॥ - हे वातप्रमी । यात प्रमिमी वातात् प्रम वि. ईप्रत्यय ॥ हे ग्रामणी । नायमीकारान्तो नित्यदिद किंतु पुलिऽपि ॥ हे सुभु इति । केि
लघुन्य
॥४