________________
अष्टसु । प्रियाष्टाः । मियाष्टा । मियाष्टौ प्रियाष्टानौ । प्रियाष्टाः । प्रियाष्टानः । प्रियाष्टाम् । प्रियाष्टानम् । मियाष्टौ । प्रियाष्टानौ । प्रियाष्टः । प्रियानः । मियाष्टाभिः । मियाष्टभिः । हे मियाष्टाः । हे मियाष्टन् । अन्य संबन्धिनोर्जस्शसोर्नेच्छन्त्येके । मियाष्टानस्तिष्ठन्ति मियाष्ट्रनः पश्येत्येव भवति । स्यादाविति किम् । अष्टकः संघः । अष्टृता । अष्टत्वम् । अष्टपुष्पी । केचित्तु सकारभकारादावेव स्यादाविच्छन्ति ॥ १२ ॥ अष्ट और्जसासोः । १।४ । ५३ ॥ अष्ट इति कृतात्वस्याष्टन्शब्दस्य निर्देशः। अष्टाशब्दसंवन्धिनोर्जस्शसोः स्थाने औकारादेशो भवति । अष्टौ तिष्ठन्ति । अष्टौ पश्य । परमाष्ठौ । अनष्टौ । कृतात्वस्य निर्देशादिह न भवति । अष्ट तिष्ठन्ति । अष्ट पश्य । परमाष्ट । अनष्ट । तत्संवन्धिविज्ञानादिह न भवति । प्रियाष्टास्तिष्ठन्ति । मियाष्टः पश्य । अतत्संबन्धिनोरपीच्छन्त्येके । प्रियाष्टौ तिष्ठन्ति । मियाष्टौ पश्य । केचित्तु अष्टावाचक्षत इति णिचि किपि अष्टौ तिष्ठन्ति अष्टौ पश्येतीच्छन्ति । तदप्यष्ट इति तन्त्रेण संगृहीतम् ॥५३॥ डतिष्णः संख्याया लुप् । १ । ४ । ५४ ॥ इतिषकारनकारान्तायाः संख्यायाः संवन्धिनोर्जस्शसोलुप् भवति । कति तिष्ठन्ति । कति पश्य । यति तिष्ठन्ति । यति पश्य । तितिष्ठन्ति । तति पश्य । षट् तिष्ठन्ति । षट् पश्य । पञ्च तिष्ठन्ति । पञ्च पश्य । एवं सप्त, नव, दश । परमषट् । परमपञ्च । डतिष्ण हति किम् । त्रयः । चलारः । तावन्तः । शतानि सहस्राणीत्यत्र * संनिपातलक्षणत्वान्नान्तस्य न भवति । संख्याया इति किम् । विमुषः । राजानः । तत्संवन्धिविज्ञानादिह न भवति । प्रियकतयस्तिष्ठन्ति । प्रियकतीन् पश्य । प्रियषषः । प्रियषषः । प्रियपञ्चानः । प्रियपञ्चनः ॥ केचित्तु इसन्तात्कतिशब्दादेवेच्छन्ति ॥ ५४ ॥ नपुंसकस्य शि | । १ । ४ । ५१ ॥ नपुंसकस्य संबन्धिनोर्जस्ासोः स्थाने शिर्भवति । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य । एवं दधीनि । मधूनि । कर्तृणि । पयांसि । यशासि । स्याद्यधिकारादिह न भवति । कुण्डशो ददाति । नपुंसकस्येति किम् । वृक्षाः । वृक्षान् । तत्संवन्धिविज्ञानादिह न भवति । प्रियकुण्डाः । प्रियकुण्डान् । इह तु भवति । परमकुण्डानि । शकारः 'शौ वा' ( ४ । २९१ ) इत्यादौ विशेषणार्थः ॥ ५५ ॥ *औरी | १ | ४ ॥ ५६ ॥ नपुंसकस्य संवन्धी औकार ईकारो भवति । कुण्डे तिष्ठतः । कुण्डे पश्य । एवं दधिनी । मधुनो । कर्तृणी । पयसी । तत्संवन्धिविज्ञानादिह न भवति । मियकुण्डौ पुरुषौ । इह तु भवति । परमकुण्डे ॥ ५६ ॥ | *अतः स्थमोऽम् | १ । ४ । १७ ॥ अकारान्तस्य नपुंसकलिङ्गस्य संवन्धिनोः स्यमोरमिययमादेशो भवति । कुण्डं तिष्ठति । कुण्डं पश्य । कीलालपम् । अतद्वि मतान्तरसग्रहार्थम् ॥ - इतिष्ण - ॥संनिपातलक्षणत्वादिति । सनिपतति कार्यमस्मिन् सनिपातो निमित्त शिलक्षणम् स लक्षण चित्र यस्य नस्य ॥ केचित्विति । वामनादय । तन्मते इद न सिद्धति । 'यति ते नाग शीर्षाणि तति ते नाग वेदना न सन्ति नाग शीर्षाणि न सन्ति नाग वेदना ॥ नपुंसक - ॥ खी च पुमाच सोपुसी लिया पुस' इति समासान्त न सीसी नखादित्वात् नञोऽदभाव । पृषोदरादित्वात् तीपुसशब्दस्य पुसक आदेश ॥ औरी ॥ कार्यकार्यिणोरभेदनिर्देश सर्वीदेशार्थ । अन्यथा पष्ठयान्त्यस्य ' इति न्यायात् विनिष्ठावर्णस्योकारस्य स्यात् । यत अओ इति प्रकृती 'ऐदोत्सन्ध्यक्षरे ' इत्यनेन ओकारो निष्पादित ॥ अत स्य ॥ नन्वत्राद्द्महण किमर्थम् । न च वाच्यमद्ग्रहणाभावे दधीत्यत्राप्यमादेश स्यात् यतोऽनतो लुपिति सूत्र बाधक वियते इति । ननु अनत इत्यत्र पर्युदास प्रसज्यो वा नञ् गृल्यते इति संदेह । न च वाच्य पर्युदासे हि नामिनो लुप् इति सूत्र कुर्यात् तस्मात् प्रसज्य एवेति । कुत काष्ठा पर प्रकमध्यायक
।
XXXXX