________________
EX
E
EEE**
श्रीहमश० चर्मनाम । अनर्थकत्वाद्वा ॥ ४७ ॥ नुर्वा । १।४।४८॥ नृशब्दसंबन्धिनः समानस्य नामि परे दी? वा भवति । नृणाम् । नृणाम् । अतिनृणाम् । लघुन्यास ॥४७॥
अतिनृणाम् ॥ ४८ ॥ शसोऽता सश्च नः पुंसि । १।४।१९ ॥ शसः संवन्धिनोऽकारेण सह समानस्य प्रधानस्थान्यासन्नो दीर्घो भवति, तत्संनियोगे च पुंलिङ्गविपये शसः सकारस्य नकारो भवति । श्रमणान् । मुनीन् । साधून् । वातप्रमीन् । हुहुन् । पितॄन् । पुंलिङ्गाभावे तु दीर्घत्वमेव ।
शालाः । बुद्धीः । नदीः । धेनूः । वधूः । मातृः । चञ्चाः, खरकुटीः, यष्टी, पुरुषान्पश्येत्यत्र चश्चादयः शब्दाः पुरुषे वर्तमाना अपि त्रीलिङ्गलं नोज्झन्तीति शनकारों न भवति । यदा तु शब्दस्य पुंलिङ्गत्वं तदा वस्तुनः स्त्रीले नपुंसकत्वे वा नकारो भवसेव । दारान् भृकुसान् स्त्रीः पश्य । पण्डान् पण्डकान् a पश्य । दीर्घसंनियोगविज्ञानादिह नो न भवति । एतान् गाः पश्य । समानस्येयेव । रायः, नावः पश्य । वनानि पश्येत्यत्र परत्वाच्छिरेव ॥ ४९ ॥
संख्यासायवेरहस्याहन डी वा ।।४।५०॥ संख्यावाचिभ्यः सायशब्दाद्विशब्दाश्च परस्याहस्य शब्दस्य छौ परेऽहन्नित्ययमादेशो वा भवति । द्वयोरका होéव इति विगृह्य भवे' (६ । ३ । १२३ ) इत्यविषये सर्वांश'-(७।३।११८ ) इत्यादिनाऽट् अहादेशश्च । ततो 'द्विगोरनपत्ये'-(६।१ । २४) 2
इत्यादिनाऽणो लुपि यहूनस्तस्मिन् यहिन । यहनि । यहने । एवं व्यहिन । व्यहनि । व्यहने । यावदहिन । यावदहनि । यावदड्ने । तावदनि । तावदहनि ।
तावदड्ने । सायमहः सायाहस्तस्मिन् सायाहिन । सायाहनि । सायाइने । अत एव सत्रनिर्देशात्सायंशब्दस्य मकारलोपः । सायेत्यकारान्तो वा । विगतमहो | व्यनस्तस्मिन्व्यहिन । व्यहनि । व्यहने । संख्यासायवेरिति किम् । मध्याहिन । अनस्येति किम् । योरोः समाहारो यहस्तस्मिन् *व्यहे । अविति किम् ।
ध्यनः॥ ५० ॥ *निय आम् । १।४।५१॥ नियः परस्य २ स्थाने आम् इत्ययमादेशो भवति । नियाम् । ग्रामण्याम् ।। ५१ ॥ *वाष्टन आःस्यादौ के *।१।४। ५२ ॥ अष्टन्शब्दस्य तत्संवन्धिन्यन्यसंवन्धिनि वा स्यादौ परे आकारोऽन्तादेशो वा भवति । अष्टाभिः । अष्टभिः । अष्टाभ्यः । अष्टभ्यः । अष्टासु । *
अत्र यद्यपि समानस्य शसोऽकारस्य च स्थानित्यम् तथापि प्रधानानुयायिनो व्यवहारा भवन्तीति प्रधानस्थान्यासन एवं दीर्घो भवति । प्रधानत्व च षष्ठीनिर्दिष्ठस्य समानस्यैवेति प्रधानस्थान्यासन इति | वचनात् मुनीनित्यादी प्रसोऽकारस्थावर्णहविसति आसनवेऽप्याकारो न भवति ॥-वातप्रमीनिति । वात प्रमिमते वातात् प्रम फित् ईप्रत्यय । देवनन्दिना मृगेऽपि त्रीलिङ्ग उक्त ॥संख्यासाय-॥-अग्विषये इति । द्वयोरदोर्भव 'सख्या समाहारे च ' इति तदितविषये द्विगुसमासेऽविषयेऽटि अादेश । शाकटायनस्तु 'वर्षाकालेभ्य ' इति इकविषयेऽट्प्रत्ययमिच्छति । स्वमते तु न बाद इत्यस्याकालपाचित्वात् । यावददि इत्यादिपु दुसाकेषु दोरीयविषयेऽटि तत ईय , नस्य च 'द्विगोरनपत्ये' इति लुरु ॥-यहे इति । द्विगोरना इत्यत्र अहन्प्रहणात् शापकात् डा' सोश-दति परमप्पट पाधित्वा 'द्विगोरनद' इत्यत् ॥ ततोऽधाभाव ॥-निय-॥-ननु ग्रामण्यामित्यत्र नी साक्षापास्ति फितु गी इल्यामो न प्राप्ति । सत्यम् । स्यादिविधा णत्वमतिदम् ॥ अस्याम का आमा नाम्या' इति नामादेशो न भवति । तत्र नित्यसोदूतोरधिकृतत्वात् । नयेफदेशविकृतेति लीयेऽपि प्राप्तिरस्ति । न । नियई मी इतीकारप्रश्लेषात् निनि प्रामणिनि कुल इत्या भवति । भाजन
तु भूतपूर्वन्यायेन नपुसकेऽपि नियामित्युक्तम् ॥ वाटन-॥ पूर्वसूत्रात् देरजुत्तिर्माभूदिति स्यादिग्रहणम् । अप 'अष्ट ओर्जमशसो ' इत्यत्राष्ट इति शापकात् डेरनुगृत्तिन भविष्यति । सत्यम् ।
******
*****************
४७