________________
श्रीहैमश० तिखई कुलम् । हे कुण्ड । अत्रामादेशे अत्ति 'अदेतः स्यमोलक ' (१।४।४४ ) इत्यमो लुक् । नपुंसकस्येत्येव । वृक्षः । अत इति किम् । दधि तिष्ठति । दधि लघुन्यास
पश्य । तत्संबन्धिविज्ञानादिह न भवति । प्रियकुण्डः पुरुषः । अमोऽकारोच्चारणं जरसादेशार्थम् । तेनातिजरसं कुलं तितीति सिद्धम् ॥ ५७ ॥ पञ्चतोऽन्यादेरनेकतरस्य दः।१।४।५८॥ नपुंसकानामन्यादीनां सर्वाधन्तवर्तिनां पञ्चपरिमाणाना संवन्धिनोः स्यमोः स्थाने द इत्ययमादेशो भवति, एकतरशब्द वर्जयित्वा । अकार उच्चारणार्थः । अन्यत्तिष्ठति । अन्यत्पश्य । एवमन्यतरत् । इतरत् । कतरत् तिष्ठति । कतरत्पश्य । एवं यतरत् । ततरत् । कतमत्तिष्ठति । कतमत्पश्य । एवं यतमत् । ततमत् । एकतमत् । हे अन्यत् । हे अन्यत्तरत् । हे इतरत् । हे कतरत् । हे कतमत् । हे एकतमत् । अनेकतरस्येति किम् । एकतरं तिष्ठति ।
एकतरं पश्य । पञ्चत इति किम् । नेम तिष्ठति । नेमं पश्य । नपुंसकस्येत्येव । अन्यः पुरुषः । अन्या स्त्री। अन्यादिसंवन्धिनोः स्वमोग्रहणादिह न भवति । प्रि* यान्यम् अत्यन्यं कुलम् । इह तु भवति । परमान्यत् तिष्ठति । परमान्यत्पश्य । अनन्यत् ॥ ५८ ॥ *अनतो लप।।४। ५९ ॥ अनकारान्तस्य नपुस
कस्य संबन्धिनोः स्यमोलुब् भवति । दधि तिष्ठति पश्य वा। एवं दधि, मधु, कर्तृ, पयः, उदश्चित् । अनत इति किम् । कुण्डं तिष्ठति पश्य वा । *लुकमकृत्वा लुप्करणं स्यमोः स्थानिवद्भावेन यत्कार्य तस्य प्रतिषेधार्थम् । यत् । तत् । अत्र त्यदायत्वं न भवति ॥ ५२ “जरसो वा।१।४।६०॥ जरसन्तस्य नपुंसकस्य संवन्धिनोः स्यमोल वा भवति । अतिजरः, अतिजरसं कुलं तिष्ठति पश्य वा ॥ *अन्ये तु द्वितीयैकवचनस्यैवामो योऽमादेशस्तस्यैव लुविकल्पमिच्छन्ति न स्यादेशस्य । तन्मते अतिजरसं कुलं तिष्ठतीत्येव भवति ॥ केचिज्जरसः स्यमोर्लोपं नेच्छन्ति । तन्मते अतिजरसं तिष्ठति पश्य वेत्येव भवति ॥ ६॥ *नामिनो लग्वा ।१।।६३॥नाम्यन्तस्य नपुंसकस्य संवन्धिनो स्यमोलुंग्वा भवति । हे वारे । हे पो । हे कर्तः कुल। पियतिस कुल तिष्ठति पश्ये | वा । अमो लुक *नेच्छन्त्येके | तन्मते पियत्रि कुलं पश्येत्येव भवति । नामिन इति किम् । यद् । तद् । प्रियचतुष्कुलम् ॥ चतुःशब्दस्यापि *लुविकल्पमिच्छन्त्य
न्ये । प्रियचतम कुलम् । मियचतुष्कुलम् । लुपैव सिद्ध लुम्वचनं स्थानिवद्भावार्थम् ॥ ६१ ॥ श्वान्यतः पुमांष्टादौ स्वरे । १।४।६२ ॥ यो नाम्यन्तः इत्यत्र क्रियाविशेषणत्वेन आकारादप्यमो लुग् दृश्यते । अतोऽनत इति कर्तव्यमेव । अत सदेहस्तदवस्थ एव । अतोऽनुग्रहणेन झाप्यते प्रसज्य एव रायते । तथा च पय इत्यादी लुप सिवा नवमादेश | अत इति नपुसकस्य विशेषणम् अतस्तदन्तप्रतिपत्तिर्भवतीत्याह--अकारान्तस्यति । अमग्रहणमुत्तरार्थ तेनान्यत् पश्यति सिबम् ।।-पञ्चतो-॥ पश्च सख्या परिमाणमस्य ‘पञ्चद्दशती वर्ग वा' इति इत् प्रत्यय ।-अनतो-॥ ननु अनत इति किमर्थम् । न च वाच्य कुण्डमित्यत्रापि स्यात् । 'अत स्थमोऽम्' इति बाधकात् । अत्रोच्यते । अनत इत्यस्याभावे पश्चतोऽन्यादे'| इत्यतोऽन्यादेरित्यागच्छेत् । न च वाच्यम् अन्यावभीष्टी हि एकमेव योग कुर्यात् । पूर्वमेकतरवर्जितस्यान्वादेग्रहणम्, इह तु एकतरस्यापोति पृथग्योगस्य साफल्यात् । हे कर्त. इत्यादौ परत्वात् प्रथम सेलोपे का प्रत्ययलोपलक्षणन्यायेन इस्वस्येति गुण कस्मान भवति इत्याह-लुकमकृत्वेति ॥-जरसो-11-अन्ये विति । उत्पलादय-नामिनो-॥-प्रियतिस् कुलमिति । अदुशनसित्यत्र घुट सेर्महणादत्र शीपत्वेन घुइत्वाभावे से. स्थानित्त्वेऽपि न डा. ॥-नेच्छन्त्येके । देवनन्यादयः ॥-इच्छेन्त्यन्ये । उत्पलादयः ।।-वान्यत.- -पुंचद्वति । परार्थे प्रयुज्यमान. शन्दो बतिमन्तरे
Hin४८.
एन । अवान्यतः पुमाटाकला ॥ चतुःशब्दमा वियतिर काम