________________
दनि । दवनि ॥ १०९॥पादिहन्धृतराज्ञोणि।२।१।११०॥ पारादेरनो हन्धुतराजनित्येतयोश्चाकारस्पाणि प्रत्यये परे लुम् भवति । औक्षणः ताणः।
भौणनः । वात्रन्नः। धार्तराज्ञः । पादीनामिति किम् । सामनः । वैमन । अणीति किम् । ताक्षण्यः ॥ ११०॥ न वमन्तसंयोगात्।२।१।१११ ॥ वकारा४. तान्मकारान्ताच्च संयोगात्परस्यानोऽकारस्य लुग् न भवति । पर्वणा । पर्वणे । तत्त्वदृश्वना । तत्त्ववने । कर्मणा । कर्मणे । भस्मना । अश्मना । पर्वणी । कर्मणी ।
पणि । कमर्माण । संयोगादिति किम् । प्रतिदीना । साम्ना । वमन्तेति किम् । तक्ष्णा । मूर्ना ॥ १११ ॥ हनो होनः।२।१।११२ ॥ हन्तेई इत्येवंरूपस्य व इत्ययमादेशो भवति । भ्रूणनी खी । भ्रूगना । भ्रूगन्ने । भ्रूणनी कुले । भ्रूणन्ति । नन् । प्रन्ति । अनन् । हन इति किम् । प्लीतः । अन्दः । अन्ही। अहि । ह इति
किम् । वरुणौ । वृत्रहयति ॥ ११२ ॥ लुगस्यादेत्यपदे । २।१।११३ ॥ अपदेऽपदादावकारे एकारे च परेऽकारस्य लुग् भवति । सः । ता । ते । युष्मभ्य१३म् । अस्मभ्यम् । पचन्ति । पठन्ति । विवक्षन् । पचे । यजे । अस्येति किम् । अदन्ति । अदेतीति किम् । श्रमणे । संयते । अपद इति किम् दण्डाग्रम् । तपा
॥११३॥डित्यन्त्यस्वरादेः । २।। ११४ ॥ स्वराणां सीनविष्टानां योऽन्यः स्वरस्तदादेः शब्दरूपस्य डिति परे लुम् भवति । मुनौ । साधौ । पितुः। मातुः। पिता । माता । एनु व्यपदेशिवदावादन्यस्वरादित्वम् । महत्याः करः महाकरः ।महापासः । उपसरजः । पन्दुरजः । त्रिशता क्रीतम् त्रिशकस् । आमन्त्राश्चत्वारो
येपामासन्नचताः । अदरचताः ।डितीति किम् । दृपदौ । दृपदः ॥ ११४ ॥ अवर्णाश्नोऽन्तो वाऽतुरीडयो।।२।१। ११५ ॥ भावर्जितावात्परस्यातुः । रथानेऽन्त इत्यादेशो वा भवति ईडयोः ईमखये डीप्रत्यये च परे । तुदन्ती तुदती। कुले । तुदन्ती । तुदती स्त्री । करिष्यन्ती । करिष्यती स्त्रीमान्ती । भाती । कुले।
vacancetreename
निनि ईकारेऽनेन विकल्प ॥ डीप्रत्यये तु राशीत्यादिपु पूर्वेण नित्यमेव । निरनुबन्धग्रहणन्यायाहा ॥-पादिहन्-॥-ताष्ण इतिः। 'सेनान्त'-दत्यनेन कारद्वारा प्राप्ता न्यस्य वाधक. शिवादेरण् ॥-सामन इति । द्वयोरपि देवतार्थ वेत्यऽधीते वेत्यर्थे इदमर्थे वाऽण् । 'अणिः' इत्यऽनो लोपाभाव ॥-ताक्षण्य इति । अन 'कुर्यादेयं '॥-न वमन्त-॥ अन्न धका-14 रम कारयो स्योगविशेषणत्वेन 'विशेषणमन्त ' इति तदन्तत्वे लब्धेऽन्तग्रहणं स्पष्टार्थम् । अन्यथा व्मसयोगादिति समस्तनिर्देशेऽनयोरेव सयोगादित्याशङ्का स्यात् । वम सयोगादिति व्यस्तनिर्देशेऽपि वफारमकाराभ्या परो य सयोग तस्मादित्यपि प्रतीयेतेति न्यासकार ॥-प्रतिदीनेति । प्रतिढिवा अह अपराहश्च ॥-हनो-॥-भ्रूणनीति- 'नवा शोणाडे ' इति डी प्रत्यय - प्लीह इत्यादिपु हन इति हन्तेरनुकरणाढऽर्थबढ़हण इति न्यायाहाऽन्यस्य न भवति ॥-लुगस्या-॥ अपद इति अदेतोविशेषणम् ॥ दण्डामिति । नन्वन 'वृत्यन्तोऽसपे' इति प्रतिपे| धान अग्रे इत्यस्य पदत्वाऽभावात्कथ नाकारलोप । सत्यम् । सावधारणब्याख्यानात् । अपदे एवेति । अन्न तु वृत्ते पूर्व पढत्वमासीदिति । तहि मायणमित्यन्त्र गतिकारकेति न्यायादऽविभक्त्यन्तेनाऽयनेत्यनेन समासे प्रामोति । सत्यम् । अपद इत्युत्तरपदमपि गृह्यने । 'ते लुग्वा' इति उत्तरशब्दलोपादिति । यथा 'वेदूतोऽनव्यय '-इत्यत्र ॥-डित्यन्त्य-॥ सति यस्मिन्गस्मात्पूर्वमस्ति पर नास्ति सोऽन्तस्तत्र भवोऽन्त्य ॥-मुनी । अत्र सर्वत्र 'इवर्णादेरव'-इति प्राप्ते परत्वादऽनवकाशत्वाञ्च डित्त्वस्य लुगेव ॥-उपसरज इति । उपसरे देशे जात ॥-मन्दुरजः। मन्दुरे भन्दुराया वा जात 'यापो बहुलं नाग्नि' इति हूस्व -अवर्णादश्नो-॥ ननु नुदन्ती भान्ती इत्याडो ईदयोरनपेक्षत्वेन वर्णमात्राभयन्वेन चान्तर वात् 'लुगस्यादेत्यपदे' इति 'समानानाम् ' इति च