________________
श्री मश● ॥१९॥
द्वितीयो०
पेचुष्मान् । मतौ चेति किम् | विद्वद्भिः । पेचिद्भिः । विद्वत्काम्यति । अणिक्यघुटीत्येव । निद्वांसमाचष्टे विद्वयति । विद्वस्यति । निस्यते । द्वौ । विद्वानः । विद्वांस कुलानि ॥ १०५ ॥ श्वन् युवन्मधानो ङीस्याद्यघुट्स्वरे व उः । २ । १ । १०६ ॥ श्वन् युवन् मघवन्नित्येतेषा सारो बहारो स्पायसरे परे उर्भवति । शुनी खी । मिथुनी कुले । श्रुनः । श्रुना । थुने । अतियूनी स्त्री । मिययूनी कुले । यूनः । यूना । यूने । मघोनी । अतिमधोनी सी । नियमघोनी कुले । मघोनः । मघोना । डीस्याद्यघुट्स्वर इति किम् | यौवनम् | यौवनम् । माघवनम् | अघुटिति किम् । श्वानौ । युवानौ । मघरानौ । अतिश्वानि । अतियुतानि । अतिमधवानि कुलानि । सरे इति किम् । श्वभ्याम्। नकारान्तनिर्देशादिह न भवति । गोष्ठश्वेन । युवतीः पश्य । युवत्या । मघवतः पश्य । मघवता | अर्थग्रहणादिह न भवति । तचदृश्वना । मातरिश्वना ॥ १०६ ॥ लुगातोsनापः । २ । १ । १०७ ॥ आवर्जितस्याकारस्य डीस्याद्यघुसरे परे लुग्भवति । कीलालप। कीलालपा । कीलालपे । शुभंयः । शुभंया | शुभंये । क्त्वः । ने । हाहे देहि । आत इति किम् । नदीः । अनाप इति किम् । खड्झाः । शालाः । मालाः पश्य । ङीस्थाघुट्स्वर इत्येव । कीलालपास्तिष्ठन्ति । कीलालपां पश्य । कीलालपाभ्याम् ॥ १०७ ॥ अनोऽस्य । २ । १ । १०८ ॥ अनोऽकारस्य पाद्यद्युदग्वरे परे लुग् भवति । राज्ञी । राज्ञः । राज्ञा । राज्ञे । तक्ष्ण । तक्ष्णा । तक्ष्णे । ङीस्याद्यघुट्स्वर इसेव । राजानौ । राजानः । सुराजानि कुलानि । राजभ्याम् ॥ १०८ ॥ * ईङ या । २ । १ । १०९ ॥ अनोऽकारस्येकारे ङौ च परे लुग् वा भवति । साम्नी । सामनी । दानी । दामनी । सुराझी । सुराजनी कुले । राज्ञि । 'जनि ।
1
यगुणीभूता इति इट्सहितस्य इस उप् । उपिति पकारस्य 'नाम्यन्तस्था' इति सिद्धे प्रक्रियालाघवार्थं पकारकरणम् ॥ श्वन्युवन् ॥ डीग्रहणात् स्थानपुरे को स्पादिग्रहणमधुस्रस्याऽप्रत्ययत्वशङ्कानिरासार्थम् । शद्धा हि कथम् । डी प्रत्यय अघुस्रोऽपि प्रत्यय एवेति नाराऊनीय ग्रहणात् । अप्रत्ययाऽयुपमन श्रोदन इत्यादि । वाडिया डासात् स्यादिल॑क्ष्यते । तज्ञ । प्रसज्यवृत्तिनिराकरणे हेतोरभावात् ॥ प्रियशुनी इति ॥ खिया तु बहुव्रीहौ 'नोपान्त्ययत' इति त्रयाणामपि दीप्रतिषेव उपाययत्ता चवन्दस्य न मन्त्' इति प्रति पेधादितरयोस्यनेन उत्यविधानात् । यत्तु प्रियशुनीति इत्यते । तद् प्रथममेव दया कम्मैधारये ॥ - शौवनम् ॥ शुन इदमिति कार्य विकारे तु 'एकस्वरात् मद्' स्यात् ॥ - आतेश्वानीति । अतिक्रान्तथा चैरिति वायम् । तत्पुरुपे तु 'गोष्ठाते शुन ' इति समासान्त स्यात् ॥ गोपुश्वेनेति । गोठे व 'सप्तमी शो 'स'गोठाले' नयन समासान्त समास स्याऽययो भवति ततश्चाऽनेनाऽघुटस्वरादिप्रत्ययस्य व्यवधानाव्याप्तिरेव नास्तीति किमित्युक्त नकारान्तनिर्देशात् इति । अनोच्यते । भाष्यकारवचनात् यथा समामान्त समासावययो भवति एवपावोऽपीप्यते । ततश्च श्वन्ग्रहणेन तदवयवत्वादस्यापि ग्रहणमित्यस्वरादिप्रत्ययस्य न व्यवधानमतो यदुक्त नकारान्तनिर्देशादिति तत्साध्येर ॥ मघवत इति । मधो ज्ञान सुख बाऽस्यास्ति, नघा या आराधका सन्त्यस्य 'यापो हुलम् इति ह्रस्व ॥ मातरिश्वनेति । मा तरति विच् मातरि अन्तरिक्षे श्वयति 'मातरिचन् इति साधु । अत एव निर्देशात् सप्तम्यऽलुप् ॥ लुगा ॥ क्त्वाशब्दयो केचिदस्त्रीत्व केचित् स्रीत्व चेछन्ति । तत्र खीये अनाप इति वचनात् अनेन लुगभावे क्याया दाया इत्येव भवति । अखीये तु अनेन लुकि क इत्यायेव ॥ हाहे देहीति ॥ ओ हाक गतो । हाशब्द जिहीते गीतकाले कर्त्तव्यतया आप्नोतीति विच् ॥-ईटी वा ॥ डिभिनित्साहवदकारोऽपि विभक्तिरूपए प्रओकारस्था
॥१९॥