________________
-
-
COCOORDAR
पादन्तत्वम् । यस्वर इति किम् । द्विपाद्भ्याम् । द्विपाद्भिः। द्विपात्काम्यति । अणिक्यघुटीति किम् । पादमाचष्टे पादयति । क्योति क्यन्क्यडोरविशेषेण ग्रहणम् । व्याघ्रपादमिच्छति स इवाचरतीति च व्याघ्रपाद्यति । व्याघ्रपाद्यते । द्विपादौ । द्विपादः। द्विपान्दि कुलानि । नाम्न इत्येव । उपपद्यते इत्येवंशील उपपादुकः । पादयतेः15 किवन्तस्य प्रयोगो नास्तीति-कश्चित् ॥ १०२ ॥ उदच उदीच् । २ ।१।१०३ ॥ उदनिति उत्पूर्वस्याश्चतेः कृतनलोपस्य निर्देशः । उदचो नाम्नोऽणिक्यवाट यकारादौ स्वरादौ च प्रत्यये परे उदीच् इत्ययमादेशो भवति । उदीच्यः । उदीचः पश्य । उदीची स्त्री कुले वा । उदीचा । उदीचे । यस्बरे इसेव । उदग्भ्याम् । उदक्काम्यति । अणिक्यघुटीत्येव । उदश्चमाचष्टे उदयति । उदञ्चमिच्छति उदच्यति । उदगिवाचरति उदच्यते । उदञ्चौ । उदञ्चः । उदश्चि कुलानि । अब हानि लुप्तनकारस्याञ्चतेनिर्देशात् उदश्चा । उदञ्चे । किप्यर्चायां निषेधान्नलोपाभावः ॥ १०३ ॥ अच्च् माग्दीर्घश्च । २।१।१०४ ॥ अचिति अनकारास्याचे निर्देशः। अचिति नाम णिक्यघुड्वजिते यकारादौ स्वरादौ च प्रत्यये परे चकारमात्रं भवति प्राक् पूर्वोऽनन्तरस्वरश्च दीर्घो भवति । प्राच्यः । प्रतीच्यः । पाचः । पापा । दधीचः । दधीचा । मधूचः । मधूचा । पितृचः। पितृचा। प्राची। प्रतीची स्त्री कुले वा अन्वाचयशिष्टत्वाद्दीर्घत्वस्य तदभावेऽपि चादेशो भवति । दृपच्चा । दृपञ्चे। अत्र 'स्वरस्य इस्वदीर्घप्लुता.' इति न्यायादपदारदीपों न भवति । यस्वर इत्येव । प्रसग्भ्याम् । मध्वम्याम् । अणिक्यघुटीत्येव । दध्यञ्चमाचष्टे दध्ययति । दव्यच्यति । दध्यच्यते । दध्यञ्चौ । दध्यञ्चः । दध्यञ्चि कुलानि । अच् इति लुप्तनकारस्याञ्चतेग्रहणादिह न भवति । साध्वञ्च पश्य । साध्वञ्चा । साध्वञ्चे ॥ १०४ ॥ कसुष्मतौ च ।२।१।२०५॥ णिक्यधुड्वजिते यकारादौ स्वरादौ मतौ च प्रत्यये परे कस् उप् भवति । विदुपि साधुः विदुष्यः । पेचुपि साधुः *पेचुष्यः । विदुपः । विदुषा । विदुषे । चिदुपी स्त्री कुले वा । विदुष इदं वैदुपम् । पेचुपः । पेचुषा । पेचुषे । पेचुषी स्त्री कुले वा । पेचुप इदं पैचुपम् । विदुष्मान् । पादमाचष्टे पादयतीति । अत्र व्यञ्जनान्त पाच्छब्दो लिख्यते सस्वरे तु णिजि अल्लोपे ' स्वरस्य '-इति स्थानित्वे पाद्शब्दाऽभावात् व्यपविकलत्वं स्यात् । तर्हि पादमाचष्टे इति वाको पद पश्यति यद्दर्शित तत्कथम् । उच्यते । प्रत्यासत्तिन्यायात् । पसिन् प्रत्ययेऽकारलोपस्तस्मिन् यद्यादेशोऽपि प्राप्नोति । भन्न तु णी अकारलोप शसि त्वादेश । यदा व्यञ्जनान्तापिणज् तदा ठ-1) स्वरस्य' इत्यऽन्यस्वरादिलोपाऽभाव ॥-कश्चिदिति । देवनन्दी ॥-उदच-॥-उदयतीति । ननु णिवजन किमर्थम् । न च वाच्य णिवर्जनाभावे उदीचादेश स्यात् । यतो भवतु उनीचादेश । । तथापि 'वन्त्यस्वरादे ' इति लोपे उदयतीति भविष्यति । अन्नोच्यते । विशेपविहितत्वात् लुक बाधित्वा प्रथममेवादेश स्यात् तथा च ' सकृढ़ते स्प' इति न्यायात्पश्चादपि न रसात् ॥-- अच् प्राग-॥ अथ पदमयतीति विपि टाढावऽनन्तरपूर्वस्वराभाबे दीर्घत्वाभावाडेकयोगनिर्दिष्टत्वादादेशस्यापि अभायात् कथ पञ्चेत्यादि सिध्यतीत्याह-अन्वाचयशिष्टत्वादिति । अथ व्यवहित-16 शापि कथ न भवति । सत्यम् । प्राकशब्दस्यानन्तरार्थत्वात् । अत एव पूर्वशब्दमपास्य प्राकशब्दोपादानमऽनन्तरार्थम् । अनु पश्चादाचयन मीलनमऽन्वाचपस्तेन शिष्टोऽन्याचयशिष्ट ॥-दीन का भवतीति । स्थान्यासनत्वात् लकार ॥-दध्ययतीति । परत्वात् 'समानाना'-इति दीर्घ बाधित्वा गुण । तथाऽन मतान्तराभिप्रायेण 'न वृद्धिश्चाविति'-इति दधीकारयतिनिध । विलोप सति अधिति प्रत्यये परे गुणवृद्धी न भवत इति मतान्तरे व्यारया ॥ अथवा स्वरय्यानयोरभेदन्यायेन 'स्वरस्प '-इति अचस्थानित्वमतो वृक्षरभाव ॥-सुष्म-॥-पेचुप्य नि। भागमा