________________
लातृ०अ०
श्रोईमश
॥७९॥
**KHEKREKHORIRIKKKEEEEEXXXXXX
भवितव्यम् । नैवम् । करोते नमःशब्दसंबन्धेन देवपदेनासंबन्धात् । कमै इति खाकाक्षायां देवेभ्य इति संवन्धाचतुर्धी संपदाने वा इत्यदोषः ॥ २७ ॥ IS *अङ्गान्निरसने णिङ ॥३।।३८ ॥ अङ्गवाचिन: शब्दात् कर्मणो निरसनेऽर्थे णि प्रत्ययो वा भवति । इस्ती निरस्यति हस्तयते । पादयते ।
ग्रोवयते । निरसने इति किम् । हस्त करोति हस्तयति । कर्मण इति किम् । हस्तेन निरस्यति । डकार आत्मनेपदार्थः ॥३८॥ पच्छादत्परिव्यसने ॥३॥ |४॥३९॥ पुच्छशब्दात्कर्मण उदसने पर्यसने व्यसने असने चार्थे णिङ् प्रत्ययो वा भवति । पुच्छम् उदस्थति उत्युच्छयते । पर्यस्यत परिपुच्छयते । व्यस्पति विपुच्छयते । अस्यति पुच्छयते ॥ ३९ ॥ भाण्डात्समाचितौ ॥३४॥४०॥ भाण्डशब्दात्कर्मणः समाचयनेऽर्थे णिङ् प्रत्ययो वा भवति । समाचयन च समा परिणा च द्योत्यते । भाण्डानि समाचिनोति संभाण्डयते । परिभाण्डयते ॥ ४०॥ चीवरात्परिधाजने ॥३४॥१॥ चोवरशब्दाकर्मणः परिधानेऽर्जने चार्थे णित् प्रसयो वा भवति । चोवरं परिधचे परिचीवरयते । समाच्छादनमपि परिधानम् । चीवरं समाच्छादयति संचीवस्यते । चीवरमर्जयति चीवरयते । संमार्जनेऽप्यन्ये । चीवरं संमार्जयति सचीवरयते ॥ ४१॥ *णिज बहुलं नान्नः कगादिषु ॥३४४२॥ कृगादीनां धातूनामर्थे नान्नो णिच् प्रत्ययो भवति बहुलम् । बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन यस्मानान्नो यद्विभक्त्यन्ताद्यस्मिन् धाखर्चे दृश्यते तस्माचद्विभक्त्यन्ताचदाखथै एव भवतीति नियमो लभ्यते । मुण्डं करोति मुण्डयति छात्रम् । एवं मिश्रयत्योदनम् । श्लक्ष्णयति वखम् । लवणयति सूपम् । एभ्यश्व्यर्थे एवेति कश्चित् । अमुण्डं मुण्डं करोति मुण्डयतीत्यादि। लघु करोति लघयति । एवं छिद्रयति । कर्णयति । दण्डयति । अन्धयति । अङ्कयति । व्याकरणस्य मूत्रं करोति व्याकरणं सूत्रयति । द्वारस्यो
द्घाटनं करोति द्वारमुद्घाटयति । ननु व्याकरणशब्दात् वाक्ये षष्ठो दृश्यते उत्पन्ने च प्रत्यये कथं द्वितीया। उच्यते । योऽसौ सूत्रव्याकरणयोः संवन्धः स उत्पन्ने प्रयये । | निवर्तते सूत्रयातिक्रिया संवन्धाच द्वितीयैव । एवं द्वारमुद्घाटयति । पाप्पिन उल्लाघयति । त्रिलोकीं तिलकयतीत्याद्यपि द्रष्टव्यम् । अथ तपः करोति तपस्यतोत्यादिवत् कर्मणो वृत्तावन्तर्भूतखान्मुण्डिरकर्मकः मानोति । नैवम् । सामान्यकर्मान्तर्भूतं विशेषकर्मणा तु सकर्मक एव, मुण्डयति कं छात्रमिति । यद्येवं पुत्रोयतिरपि विशेषकर्मणा सकर्मकः प्रामोति पुत्रीयति क छात्रमिति । सत्यम् । आचारक्यना तु बुद्धरपहृतलात् इच्छाक्यनन्तस्य विद्यमानमपि विशेषकमें न प्रयुज्यते । समुदाधिन एवं समुदाय इति विवक्षावा समुदायिनी चदौ नमस् प्रकृति क्यड च प्रत्यय इति नम शब्दो भित्रोऽस्तीति प्रातिरऽस्तोत्याइ-नम:शब्दसंबन्धेनेति । करोतेरसबन्धात् केन सह देवपदेन किभूतेन नम शब्देन सह सपन्धो बस्य तेनानया युक्त्या कारकविभक्ते प्रातिनास्ति ||-अहान्निर-11-कर्मण इति । 'रोमन्याबाप्यात् 'इत्यतो व्याप्यादित्यनुवर्तते तत्पर्यावतया च प्रसिद्ध सत् कर्मण इत्येव लिसिनम् । हस्तयतीति । णिजपवादस णिडोऽभावादन णिजेव ।-णिज्बहुलं-1-व्याकरणं सूत्रयतीत्यादौ सापेक्षत्वेऽपि गणपाठाणिजिष्यते ॥-पामिन उल्लाघयतीति । पाप्मा पापनस्त्येषा शिखादित्यादिन् पाप्मिनामुलाप करोति ।-त्रिलोकीमिति । त्रिभुवनौति तु न तस्य पात्रादौ
॥७
॥