________________
EXIY********
पति कष्टायते इत्यादि ॥३१॥ रोमन्यायाप्यादुचर्वणे ॥३२॥३२॥ रोमन्थाकर्मणः पर उचर्वणेऽर्थे क्यङ् प्रत्ययो वा भवति। अभ्यवहृतंद्रव्यं रोमन्थः। उद्गोर्य as चर्वणमुचणम्।रोमन्थम् +उच्चयति रोमन्थायते गौ।उद्गोर्य चर्चयतीत्यर्थः।उचर्वण इति किम्। कोटो रोमन्थं वर्तयति। उद्गीर्य बहिस्त्यक्तं पृष्ठान्तेन निर्गत वा द्रव्यं गुटिका
करोतीत्यर्थः ॥३२॥ फेनोष्मबाष्पधमादहमने ॥३४॥३३॥ फेनादिभ्यः कर्मभ्य उगुमनेऽर्थे क्यङ् प्रत्ययो वा भवति । फेनमुमति फेनायते । एवमूष्मायते । । वापायते। धूमायते ॥ ३३ ॥ सुखादेरनुभवे ॥३।४ । ३४ ॥ साक्षात्कारोऽनुभवस्तस्मिन्नर्थे सुखादिभ्यः कर्मभ्यः क्यङ् प्रत्ययो वा भवति । सुखम
नुभवति सुखायते । दुःखायते । अनुभव इति किम् । सुखं वेदयते प्रसाधको देवदत्तस्य । मुखादिविकारेणानुमानतो निश्चिनोतीत्यर्थः। सुख दुःख तृप कृच्छू आस्त्र KI अलाक करण कृपण सोढ प्रतीप ॥ ३४ ॥ शब्दादेः कृती वा॥३१॥३५॥ शब्दादिभ्यः कर्मभ्यः करोत्यर्थे क्या प्रत्ययो वा भवति । णिजपवादः। as| शब्दं करोति शब्दायते । वैरायते । कलहायते । वाशब्दो व्यवस्थितविभाषार्थः। तेन यथादर्शनं णिजपि भवति । शब्दयति । वेरयति । वाधिकारस्तु वाक्यार्थः। as शब्द वैर कलह ओघ वेग युद्ध अभ्र कण्व मम मेघ अट अट्या अटाट्या सोका सोटा कोटा पोटा प्लष्टा सुदिन दुर्दिन नीहार ॥ ३५ ॥ *तपसः क्यन् ॥
३।४।३६॥ तपःशब्दात्कर्मणः करोत्यर्थे क्यन प्रत्ययो वा भवति । तपः करोति तपस्यति । अत्र यदा व्रतपर्यायः तपःशब्दस्तदा क्यन्कर्मणो वृत्तावन्त - RE As तबादकर्मकत्वम् । यदा तु संतापक्रियावचनस्तदा क्यन्कर्मणो वृत्तावन्तर्भावेऽपि खकर्मणा सकर्मक एव । शत्रूणां तपः करोति तपस्यति शनिति । यथा व्याHAI करणस्य सूत्रं करोति व्याकरणं सूत्रयति ॥३६ ॥ नमोवरिवश्चित्रकोऽर्चासेवाश्च ॥३१॥३७॥ नमस् वरिवस् चित्रङ् शब्दभ्यः कमभ्या यथासख्य IS
पूजासेवाश्चर्येष्वर्थेषु करोत्यर्थे क्यन् प्रत्ययो वा भवति । देवेभ्यो नमस्करोति नमस्यति देवान् । *शुरूणां वारेवः करोति वरिवस्यति गुरून् । चित्रं करोति | *चित्रीयते । डकार आत्मनेपदार्थः । अर्चादिष्विति किम् । *नमः करोति, वरिवः करोति । नमोवरिवःशब्दसच्चारयतीत्यर्थः । चित्रं करोति । नानात्वमालेख्यं RS] वा करोतीत्यथः । ननु च नमस्यति देवानित्यत्र नमःशब्दसंयोगनिवन्धना चतुर्थी कस्मान्न भवति । उच्यते । नामधातूनामविवक्षितप्रकृतिप्रत्ययभेदानां धातुखाas दनकोऽत्र नमःशब्द । * उपपदविभक्तेर्वा कारकविभक्तिर्वलीयसी । एवं च नमस्करोति देवानिति वाक्येऽपि द्वितीया सिद्धा । यद्येवं नमस्करोति देवेभ्य इति न || पापमनार्जवाचार स इह नास्तीति न भवति । अथ यह पाप नास्ति तथा क्रमणमपि पादविक्षेपो नास्तीति व्यापैकल्यमित्याशक्याह-क्रमणमऽत्रेति ॥-रोमन्था-॥-उच्चयतीति ।
पहुलमेतविदर्शन मिति चुरादित्वम् ॥-शब्दादे-||-व्यवस्थितविभापेति । व्यवस्थित प्रयोगारूड विधिप्रतिषेधादिकार्य विशेषेण भाषते इति व्यवस्थितविभाषा तदर्थ इत्यर्थ ॥-तपस-|| अतपतस्यदित्यत्रा*ऽन्यस्येति तृतीयावयवस्य द्वित्वेऽनन्तक्यन फलम् ॥-नमोवरिव-॥-चित्रीयते इति । कस्य चित्रीयते न धी इत्यकर्मफः चित्रमाधयं करोति जनस्येति विवक्षाया चित्रीयते जन व्याकरण सूत्रयतीति-2
बद्भवति ॥-देवेभ्यो नमस्करोतीति । व्युत्पत्त्युपायभूतमऽवयवार्थप्रदर्शक वाक्य समुदायस्तु क्यान्तोऽविद्यमानावयवार्थ एवाऽ लक्षणेऽयं वर्तते । एवं गुरूणां वरिवः करोतीत्यादायपि दष्टव्यम् ॥ वृणीते 'स्वरेभ्य' इप्रत्यये परि सेवकस्तत्र वसतीति विचि परिव ॥-तम. करोतीति । अत्र नम शब्दरूपापेक्षया नपुसको 'अनतो लुप्' । अर्थप्रधानो बन्ययमन तु शब्दप्रधान ॥-उपपदविभक्तेवेति ।