________________
श्रो हैमश० भूशादेः स्तोः॥३।४।२९ ॥ भृशादिभ्यः कर्तृभ्यः व्यर्थे क्यङ् प्रत्ययो वा भवति सकारतकारयोर्यथासंभषे लुक्क । *व्यर्थे इत्यनेन लक्षणया भवत्य
विशिष्ट प्रागतत्तत्वमुच्यते । करोतिस्तु *करित्येनन व्यदस्तः । भवत्यर्थे च विधानात् क्यङन्तस्य क्रियार्थत्वम् भवत्यर्थशब्दामयोगश्च । अभृशो भृशो भवति
भृशायते । उन्मनायते । वेहायते । अनोजस्वी ओजस्सी (ओज) भवति ओजायते । अत्र तद्वृत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेन भवति। अनोज ओजो भवति । * करित्येव । अभृशं भृशं करोति । व्यर्थ इति किम् । भृशो भवति । प्रागतसत्त्वमात्रे च्चेविधानात्क्यङा चिर्न वाध्यते । भृशीभवति । भृश उत्सुक शीघ्र चपल PL पण्डित अण्डर कण्डर फेन शुचि नील हरित मन्द मद्र भद्र संवत् तृपत् रेफत् रेहत् वेहत् वर्चस् उन्मनस् सुमनस् दुर्मनम् अभिमनस् ॥ २९ ॥ *डाचूलोहिता
दिभ्यः पित् ॥३।४।३०॥ हान्प्रत्ययान्तेभ्यो लोहितादिभ्यथ कर्तृभ्यव्यर्थे क्यङ् प्रत्ययः पिद्भवति । डाच अपदत् पटद्भवति पटपटायति । पटपटायने एवं दमदमायति । दमदमायते । *डाजन्ताक्यविधानात्कृस्वस्तिभिरिव क्यपापि योगे *हाज भवति । अलोहितो लोहितो भवति लोहितायति। लोहितायते । करित्येव । अपटपटा पटपटा करोति । अलोहितं लोहित करोति । व्यर्थ इसेव । लोहितो भवति । लोहित जिह्म श्याम धूम चर्मन् हर्ष गर्व मुख दुःख मूछा निद्रा कृपा करुणा । बहुवचनमाकृतिगणार्थम् । लोहितादिपु लोहितशब्दादेवेच्छन्यन्ये । पकारः 'क्यङ्गो नवा' (३-३-४३) इति विशेषणार्थः। धूमादीनां स्वतन्त्रात्तीनां प्रकृतिविकारभावाप्रतीते व्यर्थो नास्तीति तद्ववृत्तिभ्यः प्रत्ययो भवति । अधूमवान् धूमवान् भवति धूमायति । धूमायते ॥ ३० ॥
कष्टकक्षकञ्छसत्रगहनाय पापे क्रमणे॥३ ॥३१॥ कष्टादिभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे वर्तमानेभ्यः क्रमणेऽर्थे क्यः प्रत्ययो भवति । कष्टाय कर्मणे कामति कष्टायते । एवं कक्षा यते । कृच्छायते । सत्रायते । गहनायते । कष्टादिभ्य इति किम् । कुटिलाय कर्मणे कापति । चतुर्थीनिर्देशः किम् । K रिपुः कष्ट कामति। पाप इति किम् । *कष्टाय तपसे कामति । *कमणमत्र न पादविक्षेपः किंतु प्रवृत्तिमात्रम् । द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये । कष्टं चिकी- TAS -व्यर्थ इत्यनेनेति । ननु भृशाद पथ्य क्यविधानात रन्यर्थस्य चाऽक्रियारूप मान कथ क्यान्तातियादिरित्याह-लक्षणयति । उपचारेणेत्यर्थ । मुख्यवृत्त्या हि न्यर्थ इत्यनेन प्रागऽतत्तत्त्व केवलमेयाभिधीयते न भवत्यर्थविशिष्टम् । लक्षणया तु तद्विशिष्टमपि । यद्येव च्यर्थ इत्यनेन प्रागतत्तस्य लक्ष्यते तद करोत्यर्थविशिष्टेऽपि प्रागतत्तत्व प्राप्नोतत्यिाशक्याह-करोतिस्वित्यादि । अयमर्थ करोत्यर्थं
विशिष्टे प्रागतित्तत्वे भृशादीना कर्वसन सभनत्यऽपि तु कर्मलमेल्याव-कतरित्यनेन व्युदस्त इति । ननु व्यर्थे से क्याश्च विधानात् क्यडा चियाधा प्राप्नोतीत्याशइक्याह-प्रागऽतत्तत्वमात्र ॐ इति । अयमर्थ भवत्यर्थविशष्टे सम्यो क्यड् निहित चिस्तु तद्योगमात्रेत एवं पियोगे करोतिभवत्यो प्रयोगो भवत्यऽनुक्तार्थत्वात् क्रियार्थत्वाभावादातुत्व च न भवति ॥-डाउलोहिता-॥ 2--डाजन्तात् क्यङपविधानादिति । ननु भयत्यर्थविशिष्ट व्यगे क्या निहित ततश्च क्या भवत्यर्थ स्योक्तत्वात् तदभावे निमित्ताभाये इति न्यायात डाचोऽपि निवृत्ति प्राप्नोतीत्याशड्क्याइ
डाजन्तात्क्य पविधाजातू ॥-डाच भवतीति । विधानसामात् कृपस्त्यभावे न निवर्त्तते इत्यर्थः। अन्यथा क्यड्षा भवत्ययस्योक्तवाद भातियोगाऽभाषात् दाच न स्यात् ॥-बहुवचनमिति । तेनामत यस्य विपायतीति सितम् । यदा विपस्यायो लाभ स ह्याचरतीति किए ॥-कष्टकक्ष-॥-कष्टायते इति । कष्टाय पापभूताय पुरुषाय प्रवर्तते इत्यादावपि ॥-कप्टाय तपसे कामतीति
।। ७४॥