________________
|डित ॥ ३।४।२५ ॥ कर्तुरुपमानान्नाम्न आचारेऽर्थे किप् प्रत्ययो वा भवति गल्भक्तीबहोडेभ्यः पुनः स एव ङित् ।। अश्व इवाचरति अश्वति । एवं गर्द-1
भति। दधति । गवा । *नावा । अः प्रत्ययः । राजेवाचरति *राजनति । मधुलिडिवाचरति मधुलेहति । गोधुगिवाचराति गोदोहति । गल्भक्लाबहोडात्तु ङित् । II गल्भते । अवगल्भते । क्लोवते । विक्लीवते । होडते । विहोडते । *गल्मांचक्रे । अवगल्भांचक्रे । डिवादात्मनेपदं भवति । *एके तु कर्तुः संवन्धिन उपमानात् |
द्वितीयान्तात किष्क्यडाविच्छन्ति । अश्वमिवात्मानमाचरति गर्दभः अश्वति । श्येनमिवात्मानमाचरति काकः श्येनायते । तन्मतसंग्रहाथै कतुरिति षष्ठो व्याख्येया। [* द्वितीयाया इति चानुवर्तनीयम् । किविति *पूर्वप्रसिद्धयनुवादः ॥ २५ ॥ *क्यङ॥३।१।२६ ॥ कर्तुंरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति । श्येन इवाचरति श्येनायते । हसायते । अश्वायते । गर्दभायते । गल्भायते । क्लोवायते । होडायते । किपक्यङोस्तल्यविषयत्वादसत्युत्सर्गापवादले पर्यायेण प्रयोगः। ककारः सामान्यग्रहणार्थः । उकार आत्मनेपदार्थः ॥ २६ ॥ *सो वा लुक् च ॥३।४।२७॥ स इति आवृत्त्या पश्चम्यन्तं षष्ठयन्तं चाभिसंवध्यते ।
सकारान्ताकर्तरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति अन्त्यसकारस्य च लुग्वा भवति । पय इवाचरति पयायते । पयस्यते । सरायते । सरस्यते । अन्ये RI स्वप्सरस एव सलोपो नान्यस्य *अप्सरायते अन्यत्र पयस्यते इसाद्येवेत्याहुः। क्यङ् सिद्धो लुगर्थे वचनम् । चकारो लुचः *क्यड्सनियोगार्थः ॥ २७ ॥ *ओजोऽप्लरसः॥३।४।२८॥ ओज शब्दो वृत्तिविषये स्वभावात्तद्वति वर्तते । ओजःशब्दादप्सरसूशब्दाच कर्तरुपमानभूतादाचारेऽर्थे क्या प्रत्ययो वा भवति सलोपश्च । ओजस्वोवाचरति ओजायते । अप्सरायते । अन्ये त्वोजःशब्द सलोपविकल्पमिच्छन्ति । ओजायते । ओजस्यते ॥ २८॥ भग
जागति। गौरिवाचरति किपि लुपि गवन 'शसिप्रत्ययाद'। एव नवित्यत्र ॥-राजनीति । अस्य विपो व्यशनादिफल नेष्यते तेन नाम सिदिति पदसज्ञाया अभावे नलपाभावः सिद्ध ॥-गलमांचके शालासिधा इत्यादिभिर्मलोदाहरणानि सिध्यन्ति पर गल्भाचक्रे इत्यादिष्वाम् न स्यात् ॥-एके त्विति । ते हि मन्यन्ते द्वितीयाया इत्यनुवृत्तावपि कर्तुरिति विशेषण संपन्धषष्ठषामुपपद्यते तेनाऽयमर्थ KI मानत तत किपक्यडाविति ॥-द्वितीयान्तादिति । कर्मण इत्यर्थ । ननु कर्ता कारक कर्म च तयोश्वाय शलाकाकल्पयोरऽनभिसवन्धो न हि कर्तु कर्म भवति अपि त क्रियाया Rel कर्ता कर्म च सपद्यते तत्र साध्यसाधनभावलक्षणसपन्धोऽस्ति न तु परस्परम् । सत्यम् । न कर्तुरित्यनेन कर्मकारकशक्तिर्विशिष्यते अपि तपमानादितीहानुवर्तते तेन कर्मणो योऽसावपमानमशादिरस्तिम
कर्तरित्यनेन विशिष्यते कर्तर्यदपमान कर्म तस्मात् क्विविति । नन्विदमऽप्यऽचारु कर्तुं किल कर्म कथमुपमानमस्तु अत्यन्तलक्षण्यात् । सत्यम् । एवं कर्तुं कर्म उपमान भवति यसि एव का | आचरणक्रियाया कर्म भवति । यथा अश्वमिवात्मानमाचरति गईभ । अत्राचरणक्रियाया गभ कत्तो स एवात्मभेदेन कर्म । एकस्यैवात्मभेदादऽनेककारकशक्त्यावेशो दृश्यते । यथोच्यते हन्त्यात्मानमात्मनेति । श्येन इवाचरति काको मत्स्यमित्यत्र न भवति । मत्स्यमित्यनेन पापकर्मणाऽसपन्धात् ॥-पूर्वप्रसिद्धयनुवाद इति । तेनास्मिन् स्वमते कितपित्कार्य न भवति । परमते तु कित.
पालमाचारकिपि ' अइन्वयम' इति दीघे इदामति कीमतीत्यादी ॥-क्या-क इवाचरति इति कृते कायाचक्के इत्यत्र सस्वरस्य क्यड. फलम् ॥-सो वा लक्क ॥ क्यङसन्नियोगार्थ शाइति । समचये तु स्वतन्त्री लुक्यडौ स्याताम् ॥-अप्सरायते इति । अप्सरस्यते इत्यपि ॥-ओजसिरस ॥ पूर्व सिद्धे नित्यसलोपार्थ वचनम् ॥-व्यर्थे भशादे-॥
******