________________
REL तथाहि-पत्रोयनि छानमित्युक्ते पुत्रमिवाचरति छात्रमिति प्रतीतिर्भवति न तु पुत्रमिच्छनीति । तदुक्तम्-सदपीच्छाक्यनः कर्म तदाचारक्यना हुतम् । कौटिल्येनैव
गत्यर्थाभ्यासो वृत्तौ न गम्यते ॥ ॥ मुण्डं बलीवर्दै करोतोति +उभयधर्मविधाने मुण्डं शुक्लं करोतीत्यनुवादे वानभिधानान्न भवति । पटुमाचष्टे करोति वा पटय रिति । एवं स्थूलं स्थवयति । दुरं दवयति । युवानं यस्यति । क्षिम क्षेपयति । क्षुद्रं क्षोदयति । भियं पापयति । स्थिर स्थापयति । स्फिरं स्फापयति । पच्छं पुच्छ
यति । वृक्षमाचष्टे रोपयति वा वृक्षयति । कृतं गृणाति कृतयति । एवं वर्णयति । *खवयति । खचशब्दोऽकारान्तस्वक्पर्यायः। रूपं दर्शयति रूपयति । रूपं निध्यायति निरूपयति । लोमान्यनुमाप्टैि अनुलोमयति । तूस्नानि विहति उदहति वा वितूस्तयति । उत्तूस्तयति.केशान् , विजटीकरोतीत्यर्थः । वस्त्रं वस्त्रेण वा समाछादयति संयसयत । यखं परिदधाति परिवसयति । तृणान्युत्प्लुत्य शातयति उत्तृणयति । हस्तिनातिकापति अतिहस्तयति । एवमत्यश्वयति । वर्मणा संनद्धति संवयनि । वीणया उपगायति उपवोणयति । गेल्या अभियाति अभिषेणयनि । चूणैरवध्वंसयनि अबकिरति वा अवचूर्णयति । *तू लैरनकृष्णाति अवकृष्णानि अनुगृहाति वा अनुतुलयति अवतुलयति । वास्या छिनत्ति वामयति । एवं परशुना परशयति । असिना असयति । वास्या परिच्छिनति परिवासयति । वामसा उन्मोचयति उदासयति । श्लोकरुपस्तौति उपश्लोकयति । हस्तेनापक्षिपति अपहस्तयति । अश्वेन संयनक्ति सपश्चयति । गन्धेनार्चयति गन्धयति । एवं पुष्पयति । वलेन सहते वलयति । शोलेनाचरति शीलयति । एवं सामयति, सान्त्वयति । छन्दसोपचरति उपमन्त्रयते वा उपच्छन्दयति । पाशेन संयच्छति संपाशयति । पाशं पाशाद्वा विमोचयति विपाशयति । शुरो भवति शूरयति । चोर उत्सहते वोरयति । कूलमुल्लवयति उत्कूलयति। कूलं प्रतीपं गच्छति प्रतिकूलयति । कूलमनुगच्छति अनुकूल यति । लोष्टानवमर्दयति अवलोष्टयति । पुर्व सूते पुत्रयति । इत्यादि । आख्यानं नलोपाख्यानं कंसवधं सीताहरणं रामप्रव्रजन राजागमनं मृगरमणम् आ| रात्रिविवासमाचष्टे इत्यादिपु इन्द्रियाणां जय क्षीरस्य पानं वाना यागं धान्यस्य कयं धनस्य त्यागम् ओदनस्य पाकं करोतीत्यादिषु च बहुलवचनान्न भवति ।
****kkkkkkkkkkkkkkkkkkkkkkkkkkxEKX
| दर्शनात ॥ तदक्त सदपीच्छाक्यन इति । यथा जगम्यते इत्यादी यद्यपि भृश गच्छति तथापि कुटिल गच्छति इत्येव प्रतीयते न भृशार्थस्तधात्रापि इचाक्यन कर्म विद्यमानमपि आचारक्यना दत | सद् वृत्ती आख्यातवृत्तौ न प्रतीयते ॥-उभयधम्मविधाने इति । कधिन्मृन्मय पलीचई करोति तत्र च मुण्डत्वं पलीबईत्व च धर्मद्वय विधत्ते तत्र न भवति । मुण्ड प्रसिदमऽनूगाऽप्रसिद्ध शुक्ल
करोतीत्यनुवादे च न भवत्यऽनभिधानात् ॥-पटयतीति । अत्र वार्तिककारो वृदिमनिच्छन्नपपटदिति मन्यते । स्वमते तु वृद्धावऽसमानस्यीकारस्य लोपे सन्वद्भावादपीपटदिति भवति ॥| त्वचयतीति । नन्वत्र 'कस्वरस्य' इत्यन्त्यस्वरादिलोपनिषधे वृद्धपा त्वाचयतीति प्राप्नोति तत्कथमित्याह-त्वचशब्द इत्यादि । अत्र व्यजनान्त त्वक्शब्द परित्यज्य स्वरान्तपाठेन ज्ञाप्यते कचिमानोऽप्यऽतो 'रिणति ' इति वृद्धिर्भवति । यथा त्वापयति मापयतीति । ततश्चात्र व्यानान्तस्य वृद्धौ त्वाचयतीत्यनिष्ट रुपमापायेत ॥-तूलैरनुकुष्णातीति । तूलै कृत्वा अनुकूलम् अवाक् च यथा भवति एवमन्तरऽवयवान् बहिनिकासति । नि सारयतीत्यर्थ । अनुकुष्णात्यवकुष्णाल्यनयोरुभयो साधारणोऽधाऽनुगृहातीति । यतोऽजान्वर्थेऽव ॥-इन्द्रियाणां जयमिति । इन्द्रियजय करो। तीरयेषमपि ते न भवति पाहुलकादेव । यथा निपाशयताति । पाशिक्रिया हि विमोचनसयमाद्यनेकविशेषणविशिष्टा सती प्रत्ययवाच्या ततधोपसर्गप्रयोगाऽभावे एकतरेणापि विशेषणेन 'पशिष्य न