________________
श्रोहमश अथ इस्ती निरस्यति इस्तयते पादयते इत्यादिवदुरपुन्छयते इसादावप्युपसर्गस्यामयोगः मानोति । नेयम् । यत्रानेकविशेषणविशिष्टा क्रिया प्रत्ययार्थस्तन क्रियाविशे- लत०अ० ama पाभिव्यक्तये युक्त उपसर्गमयोगः । यथा विपाशयति संपाशयतीति । यत्र त्वेकविशेषणविशिष्टा क्रिया प्रययार्यस्तत्र संदेहाभावादुपसर्गो न प्रयुज्यते । यथा ।
श्शन इवाचरति श्येनायते । वाष्पमुद्रमति बाप्पायते । हस्तौ निरस्यति हस्तयते । पुत्रमिवाचरति पुत्रीयति । यद्येवमतिहस्तयति उपवाणयति इसादाकै कविशेषण
विशिष्टत्वादुपसर्गप्रयोगो न मानोति । मैवम् । अत्र णित्प्रत्ययस्य करोत्याचष्टेऽतिक्रामति इत्यायनेकार्थत्वात् संदेहे तदभिव्यक्त्यर्थमुपमर्गप्रयोगः । यत्र पुनरनेकोas पसर्गविशिष्टा किया प्रत्ययार्थस्तत्र शब्दशक्तिस्वाभाव्यादेक एवोपसर्गाः प्रययार्थेऽन्तर्भवति द्वितीयस्तुपसर्गेणैव प्रत्याय्यते । यथा भाण्डं समाचिनोति संभाण्डयते AI वस्त्र वस्त्रेण वा समाच्छादयति संवत्रयतीति ॥४२॥ *वतादभजितन्निवृत्त्योः ॥३।४।४३ ॥ व्रतं शास्त्रविहितो नियमः । व्रतशब्दाभोजने तन्निटत्तौ |
च वर्तमानात्कगादिष्वर्थेषु णिच् प्रययो भवति बहुलम् । पय एव मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा पयो व्रतयति । सावद्यान्नं मया न भोक्तव्यमिति | व्रतं करोति गृह्णाति वा सावधानं व्रतयति । *अर्थनियमार्थ आरम्भः ॥ ४३ ॥ सत्यार्थवेदस्याः ॥३।४।४४॥ सत्यार्थवेद इसेतेषां णिसंनियोगे AS आकारोऽन्तादेशो भवति । सत्यमाचष्टे करोति वा सत्यापयति । एवमर्यापयति । वेदापयति । 'अन्त्यस्वरादेः। (७-४-४.) इत्याकारस्य लुग्न भवति विधा
नसामथ्योत् ॥ ४४ ॥ *श्वेताश्वाश्वतरगालोडिताहरकस्याश्वतरेतकलक ॥३।।१५॥धेताश्व अश्वतर गालोडित आह्वरक इत्येतेषां णिसंनियोगे यथासंख्यमश्वतरेतक इत्येतेपा लग्भवनि । श्वेताश्वमाचष्टे करोति वा श्वेताश्वेनातिकामतीति वा श्वेतयति । एवमश्वयति । गालोडितमाचष्टे करोति वा गालो. डयति । एचमाहरयति । लुगर्थं वचनं णिच् तु सर्वत्र पूर्वेण सिद्ध एव ॥ ४५ ॥ धातोरनेकस्वरादाम परोक्षायाः कृभ्वस्ति चानु तदन्तम् ॥३।
४। ४६ ॥ अनेकखराद्धातोः परस्याः परोक्षायाः स्थाने आमादेशो भवति आमन्ताच परे कृभ्वस्तयो धातवः परोक्षान्ता अनु पचादनन्तरं मयुज्यन्ते । चकाAS साचकार । चकासांरभूव । चकासामास । चलुम्पांचकार । चलुम्पांबभूव । चलुम्पामास । लोल्यांचके । लोलयांबभूव । लोलूयामास । अस्ते न भवति वि.
प्रतीयते ॥-सभांडयते इति । शब्दशक्तिस्याभागात प्रलयेना प्रतिपाद्यते न समर्थ इत्याभाण्डगते इत्यादि न भवति ॥-व्रताजि -॥-अर्थनियमार्थ आरम्भ इति । यदि यहुलपदणा प्रगोगापूसरणार्गलाद अर्थनियमो भविष्यतीत्युच्यते तदा तत्प्रपार्योऽगमित्यदोष' । उक्त विभय सुसगृहीता भवन्ति येपा लक्षण प्रपाश' ॥-सत्यार्थ-॥ णिजानिगोगविधानादा कारेण णिन् ग पाध्यते ॥-अन्त्यस्वरादेरिति । येन नाप्राप्त इति न्यागनान्तलोपस्य पाधकत्येन आकारनिधानात् अफारस्यैव प्रथम 'अन्त्यस्यरादे' इत्यन्त्यलोपो न भवति ॥-वेनाश्वाश्वतर-॥ भतगतीलादिगोन सस्यराणामयाभादीना लुकग तु सत्यस्वरादेरिल्यकारलोपे सति विशेषनिधानात अशादिलीपात्पथादपि अन्त्यसरदरित्यन्त्यस्वरादेर्न लुक सकृत पाधित इति गागात् । अतगतीत्यादिपु अगस्पदिलीपेऽपि न हिचिद्विनश्यति । गालोद्ययतीत्या तु अनेन इतलोपे 'अन्त्यस्यरादे ' इत्योडलोपे सति गालपतीति स्यात् लोह उन्माद लोहन को क्त गोलारितम् । मगा गुप्त लोडित क्षीरसामिया पोदरादि ॥ नतिहस्तयतीतिगत भौतयतीत्यनाप्पतिशब्दप्रयोग' प्राप्रोति । न । अम शब्दशक्तिस्वाभाध्यादतिशब्दमन्तरेणापि तदर्भप्रतीति ॥-धातोरनेक