________________
श्रीमश० तृतीया वीसाया विहितेति तृतीयान्तस्य पदस्य द्विवचनं न भवति । द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विवचनं भवति । एवं पञ्चकेन पशून् ।
8. क्रीणाति । पक्षकरक्रीणाति । सहसेणाश्वान् कीणात । सहस्रं सहस्रं कीणाति । द्विद्रोणादयः प्रयोगगम्याः ॥ ५० ॥ समो ज्ञोऽस्मृतौ वा ॥२॥२ । ५१ ॥ १. अस्मृतौ वर्तमानस्य संपूर्वस्य जानार्यव्याप्यं तत्र वर्तमानाद्गौणान्नाम्नस्तृतीया वा भवति । मात्रा संजानीते । मातरं संजानीते। सम इति किम् । मातरं जानाति । ज्ञ
इति किम् । मातरं संवेत्ति । अस्मृताविति किम् । मातरं संजानाति । मातुः संजानाति । स्मरतीत्यर्थः । व्याप्य इमेव । मातरं स्वरेण संजानीते । करणे विकल्पो न । भवति । मातुः संज्ञातेति कृति परत्वात् पष्ठी । नवाधिकारे वाग्रहणमुत्तरत्र तन्निवृत्त्यर्थम् ॥ ११॥ दामः संपदानऽधर्म्य आत्मने च ॥२॥२॥५२॥ संपूर्वस्य । दामः संप्रदानेऽधर्म्यरूपे वर्तमानानाम्नस्तृतीया भवति तत्संनियोगे च दाम आत्मनेपदं भवति । दास्या संप्रयच्छते । वृपल्या संप्रयच्छते । कामुकः सन् द्रव्यं दास्यै ददातीत्यर्थः । दाम इति किम् । दास्य संददाति । संप्रदान इति किम् । द्रव्यं वृषल्या संप्रयच्छते । कर्मणि माभूत् । अधर्म्य इति किम् । पत्न्यै संप्रयच्छति । सम इत्येव । दास्यै प्रयच्छति । इह संपूर्वस्य दामः मशब्दव्यवधानमन्तरेण प्रयोगाभावात् तव्यवधानेऽपि भवति ॥५२॥ चतुर्थी ॥२॥२॥५३ ॥ संपदाने वर्तमानागौणानाम्नो उभ्यांभ्यमूलक्षणैकदिवहौ यथासंख्यं चतुर्थी विभक्तिर्भवति । द्विजाय गां ददाति । शिष्याभ्यां धर्ममुपदिशति । मुनिभ्यो भिक्षां ददाति । पत्ये पोते । राजे विज्ञपयति । राज्ञे दण्ड ददाति । संप्रदान इत्येव । अजां नयति ग्रामम् ॥ ५३॥ तायें ॥२॥२॥५४॥ किञ्चिद्वस्तु संपादयितुं यत्मवृत्तं तत्तदर्थम् तस्य भावे तादये संबन्धविशेपे घोत्ये गौणानाम्नः षष्ठयपवादश्चतुर्थी भवति । यूपाय दारु । कुण्डलाय हिरण्यम् । रन्धनाय स्थाली । अवहननायोलूखलम् ॥५४॥ मीगते । तदा इकण नागछति मेयवाचिस्यात् दोणस्य । यद्वा योणियो समाहारो विद्रोणम् । पात्रादित्वात् खीस्वाभाव । अन्न द्रोणो मीहिराको ग्रीहिरितिवत् द्रोणशब्दो मेयवृत्तिः । तेन भाग्यस्य समानाधिकरणो विद्रोणशब्द-॥-एवं पञ्चकेन पशुन् फ्रीणातीति । पोति सण्या मानमस्प 'सल्याया सपसूत्र '-इति यथा विहित 'सख्याडते '-इति के । पजक पजक संघ पान कीणातीत्यर्थ । पकपजकमित्यन्न पशुसामानाधिकरण्येऽपि पाकशब्दाहालाणा सघ इतिवत् एकवचनम् ॥-विद्रोणादय इति । आदिशब्दस्य प्रकारार्थत्वात् येभ्यो चीप्साया प्रयोग तृतीया दृश्यते ते हिमोणादय , न तु गर्गादिषत् सनिविष्टा इति ॥-समो शो-॥-संजानीते इति । समतेरस्सवावित्वात्मनेपदम् ॥-दामः सप्र-॥ नन्वनेन ब्राह्मणेन दानं प्रवृत्तमित्यादिचत समदानस्य करणत्यविवक्षाया दास्या सप्रयच्छत इत्यादी तृतीयोत्पत्ते. किमर्थमिदमारभ्यते । यद्वा सहाथै इस तृतीया । तथाहि-वास्ये स्वय धन ददाति साप्यारमान तसे ददातीति । दानपूर्वके संभोगे दाम् पर्त्तते । इत्या दास्या सह समुक्त इति । एवं चान क्रियाव्यतिहारोपपत्तेस्तद्वारेणैव आत्मनेपदम् । अनोच्यते । एव हि धात्वन्तरेऽपि विनापि समुपसर्गेणाऽधत्वाऽभावेऽपि स्यात् । इन्य गृपल्या सप्रयच्छत इत्यत्रापि सप्रदानविषक्षायां चतुर्थी स्यात् । अत इह चतुर्थभित्युदाहरणेषु च तृतीया माभूदित्येवमर्थमिद वकण्यम् । विवक्षयापि न सिध्यति । विवक्षानियमो हि विना वचनेन दुरधिगम इति इदमारभ्यत इति । ननु सम इति परदिग्योगलक्षणा पञ्चमी ततश्च पशम्या निर्दिष्टे परस्य तचानन्तरस्येति प्रशब्दस्य व्यवधाने न प्रामोतीत्याह-इह सम्पूर्वस्येति । यदा सम इति पूर्वत्र पञ्चम्पन्तमपहि लक्ष्यवशात् पाठ्यन्तं विज्ञायते । तत्र व्यवधानेऽपि समा द्योत्यमानार्थत्वादाम संबन्धोपपत्तेर्भवत्येव विधि. ॥-तायें ।-यूपाय दारु । अत्र