________________
६ भवति ।असाधुमैत्रो मातार । अप्रत्यादाविति किम् । असाधुमैत्रो मातरं प्रति । मातरं परि । मातरमनु । मातरमभि ॥१०॥ साधुना।।२।२।१०२ ॥ साधुशब्देन ।
युक्ताद्वौणानाम्नोऽप्रत्यादौ सप्तमी भवति । साधुमैत्रो राजनि । साधुर्मातरि । अप्रत्यादावित्येव । साधुमंत्री राजानं प्रति । राजानं परि। राजानमनु । राजानमथि। *उत्तरत्रार्चायां विधानात् अनर्चायां तु व्यावृत्तेस्तत्त्वाख्याने विधिरयम् । कथं तर्हि साधु(त्यो राज्ञ इति । भृत्यापेक्षाऽत्र पष्टी न साध्वपेक्षा। साध्वपेक्षायां तु सप्तम्येव भवति ॥१०२॥ निपुणेन चार्चायाम्॥२।२।१०३॥ निपुणशब्देन साधुशब्देन च युक्ताहौणानाम्नोऽप्रत्यादौ सप्तमी भवति अर्चायां गम्यमानायाम् । पष्ठयपवाद *मातरि निपुणः । पितरि साधुः । अर्चायामिति किम् । निपुणो मैत्रो मातुः । साधुमैत्रः पितुः । मातैवैनं निपुण मन्यते पितैव साधुमित्यनर्चायां न भवति । अप्रत्यादावित्येव । निपुणो मैत्रो मातरं प्रति । मातरं परि । मातरमनु । मातरमभि ॥ १०३ ॥ *स्वेशेऽधिना ॥२॥२॥१०४॥ स्वे ईशितव्ये ईशे च स्वामिनि वर्तमानादधिना युक्तागौणानाम्नः सप्तमी भवति । अधिः स्वस्वामिसंवन्धं द्योतयति । तत्र स्वस्वामिवाचिनोयद्गौणत्वेन विवक्ष्यते ततो भवति । स्वे, 'अधि मगधेषु श्रेणिकः। अध्ववन्तिषु प्रद्योतः। ईशे, अधि श्रेणिके मगधाः । अधि प्रद्योतेऽवन्तयः । षष्ठीवाधनार्थो योगः ॥ १०४॥ उपेनाधिकिनि ॥२।२।१०५॥ उपेन युक्ताद| च्यते । तद्वैपरीत्येनासाधुर्मातरीति । ततश्चाऽसाधुमैत्रो मातरीति मातृविषयस्य साधुत्वस्य निषेधात् प्रथम मान्ना साधोर्योगादन्तरशत्यादुत्तरेणैव सिद्धा सप्तमी किमनेनेति । नैवम् । पदान्तरसबन्धादे| कपदवत्तित्वेन नसंबन्धस्यान्तरणत्वादसमर्थनसमासस्य च नियतविषयत्वादर्थान्तराभिधायिना नसमासेनैव मातु. सबन्धो युक्तोऽग्रामणमानयेत्यादिवदिति ' साधुना' इत्युत्तरेण न सिध्यतीति वचनम् । नन्वऽभियोगे ' लक्षणवीप्स्य'-इत्यनेन प्रत्यादियोगे तु भागिनि '-इत्यनेन च द्वितीयाया विशेषविधानात् सप्तमी न भविष्यति किमनायादावित्यनेन । सत्यम् । असाधुशब्दाभावेऽपि द्वितीया चरितार्था इति प्रत्यादिप्रयोगे सप्तमी स्यात् ॥-साधुना ॥-उत्तरत्रेति । पूर्व त्वर्याग्रहणमुत्तरत्र निपुणविशेषणार्थमेव प्रतियन्त सर्वत्र साधुशब्दयोगे सप्तमी प्रतियन्ति । यदुत्पल -एव
चाचीग्रहणं निपुणवियोपणाथै सपद्यते इति ॥-निपुणेन-|-अर्चायामिति । अचिण अर्चने 'भीपिभूपि'-इत्यञ् बहुवचनात् ॥-मातरि निपुणः । अत्र मातरि सुए वर्तत इति मैत्रादे2 | प्रशसा गम्यत इति ॥-खेशे ॥-इशितव्य इति । यथेष्टं विनियोज्ये । अधेरुपरिभावस्वस्वामिसंबन्धयोद्योतकत्वेऽपि स्वेशे इति वचनादत्र स्यस्यामिसंबन्धद्योती गृह्यते । सबन्धस्योभयनिष्ठत्वे युगपदुभयत्र सप्तमी स्यादित्याह-यद्गौणत्वेनेति ॥-अधि मगधेष्वित्यादिपु 'विभक्तिसाप '-इति नाव्ययीभावो विभक्त्यर्थत्वाभावात् । यतो विभक्तिविभक्त्यर्थः कारकम् । अत्र च पष्टयपवाद सप्तमी इति न विभक्त्यर्थत्वम् । यदि च समास. स्यात्तदा वाक्य निवर्तेत नित्यसमासत्वात् अघिलि इत्यादिवत् । यदा तु सप्तम्यर्थ एवाधिशब्दस्तदानाप्यऽव्ययीभाव एव अध्यवन्ति प्रद्योत इति । नन्वत्र क्रमेण परस्परमाधाराधेयभावविवक्षायां पर्यावण सप्तम्यधिकरण एव सप्तमी भविष्यति किमनेनेति । सत्यम् । सबन्धविवक्षया पथ्यपि स्यादित्याह-पष्ठीवाधनाधा योग इति
Maharvoveowesomososovasawware
१ वाक्यनिवृत्तौ च सत्यां वचनमिदमनर्यक स्यात् न च 'सप्तम्या वा' इत्यमऽभावपक्षे सप्तमीश्नवणं फलमिति वाच्य वर्तिपदसप्तमीलोपात् समाससप्तम्या हि स विकल्पः । किच पष्टीवाधनार्थोऽय योग इत्युक्तत्वात् । न चाव्ययीभावे षष्टीभावाऽभावयोविंशेपोऽस्ति । न चात्राधिविभत्त्यर्थेऽस्ति कतर्हि स्वस्वामिभावे तस्य च विषयभाव सप्तमी द्योतयति एतद्विषयमस्य स्वत्व स्वामित्व चेति । अधिसि इत्यादी त्वाधारः सप्तम्यर्थ एवाऽधेरर्थः ।