________________
CAMANPawar
C
शरीरायासजीविनः संघा वाताः । वातवाचिनोऽस्त्रियां वर्तमानात सार्थे ज्यः प्रत्ययो भवति स च दिसंज्ञः । कापोतपाक्यः । कापोतपाक्यो । कपोतपाकाः। हिमत्यः । हिमत्यौ । बीहिमताः । अस्त्रियामिति किम् । कपोतपाका । ब्रीहिमता सी॥ ६१॥ शस्त्रजीविसंघायड् वा ॥ ७ । २ । ६२ ॥ शस्त्रजीविनां यः संघस्तद्वाचिनः स्वार्थे ज्यद् प्रत्ययो वा भवति म च द्रिसंज्ञः । शवराः शखजीविरांघः । शापर्यः । शावयाँ । शवराः । पोलिन्यः । पौलिन्छौ । पुलिन्दाः । कुन्तेरपत्यं वहवो माणवकाः कुन्तयः । ते शखजीविसंघः कौन्त्यः । कौन्त्यौ । कुन्तयः । पक्षे शवरः। पुलिन्दः । शखजीविग्रहणं किम् । मल्लाः संघः । मल्लः । मल्लौ । मल्लाः । शयण्डः । शयण्डौ । शयण्डाः । संघादिति किम् । सम्राट् । वागुर । व.गुरौ । वागुराः । नैते श्रेणिबद्धा इति न संघः । टकारो ङयर्थः । शावरी । पौलिन्दी। कौन्ती ॥ ६२ ॥ वाहीकेष्वब्रामणराजन्येभ्यः ॥ ७ । २ । ६३ ॥ वाहीकेषु यः शस्त्रजीविसंघो ब्राह्मणराजन्यवर्जितस्तद्वाचिनः स्वार्थे ज्यद् प्रत्ययो नित्यं भवति स च दिसंज्ञः । कुण्डीविशाः शखजीविसंघः । कौण्डीविश्यः । कौण्डीविश्यौ । कुण्डीविशाः । क्षौद्रक्यः । क्षौद्रक्यौ । क्षुद्रकाः । मालव्यः। मालव्यौ। मालवाः । वाडीकेष्विति किम् । शबराः शखजीविसंघ । शवरः । शवरौ। पुलिन्दः। पुलिन्दौ । अब्राह्मणराजन्येभ्य इति किम् । गौपालिः। गौपाली । शालडायनः । शालकायनौ । राजन्यः । राजन्यौ । काम्बव्यः । काम्बच्यो । सिया राजन्या काम्यन्या । भ्याट तु की स्यात् । ब्राह्मणप्रतिपधे ब्राह्मणविशेषपतिषेधः । न हि ब्राह्मणशब्दवाच्यो बाहीकेषु शस्त्रजीविसंघोऽस्ति । राजन्ये तु स्वरूपस्य विशेषस्य च प्रतिषेधः । तदर्थमेव बहुवचनम् । शखजीविसंघादित्येव । एलः । शयण्डः । सम्राट् । वागुरः ॥ ६३ ॥ वृकाट्टेण्यण् ॥ ७ । ३ । ६४ ॥ दृकशब्दाच्छखजीविसंघवाचिनः स्वार्थे टेण्यण् प्रत्ययो भवति स च दिः। वार्केण्यः । वाग्यौ । वृकाः । टकारो ड्यर्थः । वाणी स्त्री । शस्त्रजीविसंघादित्येव । कामक्रोधौ मनुष्याणां खादितारौ वृकाविव । वाहीकले नियमबाहीकत्वे तु विकल्पेन ज्यादि प्राप्ते वचनम् । एवमुत्तरमूत्रत्रयमपि ॥६४॥ यौधेयादेर॥७।३।६५ ॥ यौधेयादिभ्यः शस्त्रनीविसंघवाचिभ्योऽन्मत्ययो | भवति स च द्रिः । युधाया अपत्यं बहवः कुमारास्ते शस्त्रजीविसंघः यौधेयः। यौधेयौ। यौधयाः। एवं शौभ्रेयः शौक्रेयः घायः। धार्तेयः । ज्यावनेयः। अवचनं 'संघघोपाङ्कलक्षणेभ्यजिनः४६-३-१७१) इत्यणर्थम् । तेन यौधेयस्य संघादियाँधेय इति भवति। ननु यौधेयादयः संघवचनाः कथं गोत्रं भवन्ति । उच्यते । भर्गायन्तगणो यौधेयादिस्तत्र येऽपत्यपत्ययान्तास्ते गोत्रं भवन्ति औपगवादिवत् । अपत्यं हि गोत्रम्। अपत्यप्रत्ययान्ताच स्वार्थिकोऽप्यपत्यग्रहणेन गृह्यते। अत्र चेदमेव अवचनं शस्त्र-॥-कुन्तय इति । एतत्सूत्रायातस्यापि ब्यटो । बहुप्वसियाम् । इति लुप् ॥-शयण्ड इति । शवण्डा योद्धविशेषा येपा लोके चउकडियाइति प्रसिदि-॥-कौन्तीति । कुन्तेरपत्यं वहयो माणवकास्ते शखजाविसघ स्रीत्वविशिष्टो विवक्षित' । । दुनादि-' इति व्य । · कुन्स्यवन्ते. खियाम् ।
इति लुप् । 'नुजाते ' दी। ततः शखजीविसघाळ्यट् वा ' ' अवर्णवर्णस्य'। अगनेये- ' इति डी । व्यञ्जनात्तद्धितस्य- ' इति यलुप् ॥-यौधे-॥-अवचनामिति । 21 अथ यौधेयादिभ्योऽश्वचन किमर्थम् । योधेयादिषु ये तावदेयणन्तास्तेप्वभावाभावयौरविशेष । यत तदेव हि रूप स एव चार्थ प्रत्ययस्य स्वार्थिकत्वात् । ब्रिगर्तभरतोशीनरेपु तु रूपभेदास्ति
तान् पधारी प्रक्षिप्य तेभ्योण विधेयो न हि जगत चैगतौ विगतो इत्यादावणगोविशेगाऽस्तिाअय योधेयादिप शखजीविसघनाचिभ्यो वाहीकरवावाहीकत्याभ्या नित्यो विकल्पितो चायट प्रामोतीत्या
reaterteres