________________
श्रीइमश०
मियोऽत्र । मियोशब्दः स्वरादिर्नतु चादिः। तिरोऽभवत्, नमोऽकरोत् , अदोऽभवदित्यादिषु लाक्षणिकत्वाच न भवति । अहो इत्यादयोऽखण्डाश्चादय इति
लघुन्यास पृथग्योगः ॥ ३७॥ सौ नवेतो। १।२।३८ ॥ सिनिमित्तो य ओदन्तः स इतौ परेऽसंधिर्वा भवति । पटो इति । पटविति । साधो इति । साधविति । साविति किम् । अहो इति । गवित्ययमाह । गौरिति वक्तव्येऽशक्त्या गो इत्युक्तमनुक्रियते । स्याद्वादाश्रयणाचानुकार्यानुकारणयोरभेदविवक्षायामसत्यर्थवत्त्वे विभक्तिर्न भवति । इताविति किम् । पटोत्र ॥ ३८ ॥ ऊँ चोत्र ।।२।३९ ॥ उशब्दशादिरितिशब्दे परे वाऽसंधिर्भवति । असंधिपक्षे च उन ऊँ इत्येवंरूपो दीर्घोऽनुनासिको वा भवति । तथा च सति त्रैरूप्यं सिद्धं भवति । उइति १ ॐ इति २ विति३ । इतावित्येव । उ उत्तिष्ठ । जित्करणं स्वरूपपरिग्रहार्थम् । *तेन विकृतस्य न भवति । अहउ अहो, अहो इति । एवमुताहो इति ॥ अथ ऊँ इत्येव चादिपु पठ्यता किमादेशेन । नैवम् । तस्यानितावपि प्रयोगः प्रसज्येत तनिषेधार्थमादेशवचनम् ॥ ३९॥ * अवर्गात्स्वरे वोऽसन् । १।२।४० ॥ जकाररहितेभ्यो वर्गभ्यः पर उज् स्वरे परे वकारो वा भवति, स *चासन्अभूतवत् । वास्ते । कुछडु आस्ते । किम्वापनम् । किमुआवपनम् । किम्बुष्णम् । किमु उष्णम् । किम्बिति । किमु इति । किम इति । किविति । किविति । जानु उ जानू । जान्वस्य रुजति । जानू अस्य रुजति। तवस्य मतम् । तदु अस्य मतम् । वर्गादिति किम् । स्वरु उपैति । अन्तरु उपैति । अजिति किम् । घजु सि
॥ अत्र 'अधण्तसु'-इति 'गति' इति वाऽन्ययावे तेलुपि 'एदोत गदान्तेऽस्त्र'-इति अलोप ॥ इत्याद्यपीति । तिरम् नमस् अस् इत्याद्यपि स्वरादिर्न तु चादिरित्यर्थ ॥-अहो इत्यादय इति ॥ अह उ अहो इति, उत अह उ उताहो इति, आह उ आहो इत्यादावर्याभदात् चादिसमुदायशापि चादित्वात् पूर्वगेर सिदत्वात् अनर्थकमिदमिति परस्याशय । नैवम् । एफनिपातत्वाचादिषु तथैव पाठात् पूर्वेण न प्राप्नोतीति पृथग्योगारम्भ इत्याइ--अहो इत्यादय इति ॥-सौन-1 आमन्त्र्यविहित सिरत्र ग्राह्य । अन्येन स्वरस्य व्यवधानात् ओकारस्यासभवाच प्राप्तेरभावात् प्रतिषेधोऽनर्थक ॥ येत्युक्तेऽपि विकल्पे सिने नवेत्यधिकारार्थ कृतम् । तेन सर्वन यत्र नवेति तत्राधिकारी यत्र तु वेति तत्र नाधिकार इति ॥ ॐ चोञ् ॥ तेन विकृतस्येति ॥ विकृतस्मानितो विकृती सत्या |
स्वरूपहानेरित्यर्थ ॥ अयमभिप्राग. द्वाविमाबुकारी एको निरनुपन्धोऽपर सानुयन्ध इति तत्र यो निरनुवन्धस्तस्य अहो इत्यचौकारोदश इष्यते नापरस्य । अतोऽहो इत्यत्राजित एव कृतादेशत्वात् इद 251 गून न प्रवर्तते इत्यर्थ ॥ गत एव जान्यस्य रुजतीत्यत्र उत्तररात्रेण पर सिबम् ॥ उत्रा सह जानोरुकारस्य दीर्घाभूतत्वात् । अथ वा, अत्र सूने उकारप्रक्षेपात् उ उ उन् इत्युकारेण उत्रो SD
विशेषणात् उफाररूपमा उनो प्रहणात् अहो इत्यादी 7 भगति, उत्तरच तु जात्याश्रयणात् दीर्घाभूतस्यापि जान्यस्य रूजतीत्यादी वत्व भवति ॥ -अञ्वर्गात्-॥ नञ्तत्पुरुषगर्भकर्मधारयात् पञ्चमी। अनासनित्युक्ते यदि वकाररूपादेशस्य स्वरूपेणाभावो विधीयते तदादेशविधानमनर्भक स्यात् । अथ उपस्व स्थानिनो निवृत्यर्थ तदिति चेत् । सत्यम् । एष सति उत्र एव निवृत्ति कुर्यात् । तस्मादसमिति मुख्यार्थयाधाया गुणकल्पनाश्रीयते इत्याह-असन्नभूतवदिति । असिवयदकृतयदित्यर्थ ॥ ततय स्थान्याश्रय कार्य सिद भवति । ननु असन्निति विनापि प्रथममेव द्वित्वे ।
हडास्ते इति सेत्स्यति तल्किमनेगात्र दशितेन । सत्यम् । अम परत्वात् 'हस्वान्णनो द्वे' इत्यनेन जायमान द्वित्य याधिःया नित्यत्वादनन वकार । तस्य चासत्त्वाद्वितम् ॥-किविति । किवितीति । अत्र 'इवर्णादे - इति पत्वे कृते 'तो मुमो व्याने'-दति अनुस्वारानुनासिको ॥ तखस्य मतम् इति । यन 'ततो ऽस्या.' इत्यस्य प्राप्तिस्तत्र ' अदीर्घात्
॥३०