________________
०अ०भ०
०
10
3=
Nadee
सर्वशब्दपूर्वेभ्यः पथिन् अङ्गकर्मन् पत्र पात्र शराव इत्येतदन्तेभ्यो निर्देशादेव द्वितीयान्तेभ्यो व्यामोतीत्यर्थे ईनः प्रत्ययो भवति । सर्वपयं व्यामोति सर्वपथीनो रथः ।। सर्वपयान व्यामोति सर्वपथीनमुदकम् । एवं सर्वाङ्गीणस्तापः । सर्वकर्माणः पुरुषः । सर्वपत्रीणः सारशिः। सर्वपात्रीण ओदनः । सर्वशरावीण ओदनः । सादे| रिति किम् । पन्धान व्यामोति ॥ ९४ ॥ आप्रपदम् ॥ ७।१।९५ ॥ प्रगतं पदं प्रपदम् । पदाग्रमित्यर्थः। अथवा प्रवृखं पदं प्रपदम् पदस्योपरिष्टात् संस्था
खलुको गुल्फ इति यावत् । आङ् मर्यादायामभिविधौ चा। आ प्रपदात् आप्रपदम् 'पर्यपाङ्-(३-१-३२) इत्यव्ययीभावः। आमपदशब्दानिर्देशादेव द्वितीया|न्ताव व्यामोतीत्यर्थे ईनः प्रत्ययो भवति । आप्रपदं व्यामोति न तदतिवर्तते यः स आमपदीनः पदः । अनेन पटस्य प्रमाणमाख्यायते ॥ ९५ ॥ *अनुपदं यहा ॥ ७ ॥१। ९६ ॥ अनुपदशब्दानिर्देशादेव द्वितीयान्वाइदा इत्येतस्मिन्नर्थ इनः प्रत्ययो भवति । अनुपदं बद्धा अनुपदीना उपानन् । पदप्रमाणेत्यर्थः । अनुपदमिति 'दैर्येऽनुः --(३-१-३४) इत्यव्ययीभावः ॥ ९६ ॥ *अयानयं नेयः॥७।१।९७ ॥ अयानयशब्दानिर्देशादेव द्वितीयान्तान्नेय इत्येतस्मिन्नर्थ ईनः प्रत्ययो भवति । अयानयं नेयोऽयानयीनः शारः । फलकशिरसि स्थित उच्यते । अयः प्रदक्षिण
गमनम् । अनयः प्रसव्यं वामम् । शारियते हि केचिच्छाराः प्रदक्षिणं गच्छन्ति केचित्तसव्यम् । तेषां गतिरयसाहितोऽनयोऽयानय इत्युच्यते । यस्मिन् परशारैः | पदानामावेशः तदुभयं नेयः अपानयीन इति दिः । अथवा अयः शुभं दैवम् । अनयोऽशुभम् । शुभादवादपवर्ततेऽशुभं देवं यस्मिन् कर्मणि तदयानयं शान्तिकर्म चतुःशरणपतिपत्रिनाघातघोपणं देवगुरुपूजा तपो दानं ब्रह्मचर्यादिनियमः तयो नेयः कारयितव्यः सोऽयानयीन ईश्वर इति ॥ ९७ ॥ सर्वान्नमत्ति ॥७।१ । ९८ ॥ सर्वानशब्दाद्वितीयान्तात् अतीत्यस्मिन्नर्थे ईनः प्रत्ययो भवति । सर्वशब्दः प्रकारकास्न्ये । सर्वप्रकारमन्नं सर्वोत्रम् तदचि सर्वानीनो भिः नियमरहितः ॥ ९८ ॥ परोवरीणपरंपरीणपुत्रपौत्रीणम् ॥ ७ ॥ १ ॥ ९९ ॥ परोपरीणादयः शब्दा अनुभवत्यये ईनपत्ययान्ता निपात्यन्ते । परावरनन्दाद्वितीयान्तादनुभवत्यर्थे इनः प्रत्ययोऽवरशन्दाकारस्य चोत्वं प्रत्ययसंनियोगे निपात्यते । परांधावरांश्चानुभवति परोवरीणः । पारोवर्यमित्यत्रातीतक्रमवाचि परोवरमिति शब्दान्तरम् । परंपरीणेति परपरतरशब्दात द्वितीयान्तादनुभवत्यर्थे इनः परंपरभावश्च । परान् परतरांथानुभवति परंपरीणः । मविपरम्परा वर्तिप्यते ततः किं समस्यान्तलोपेन । उच्यते । समशब्दस्यापि विशेषणसमासादौ मुखारदेन संमुख इति यथा स्यादित्येवमर्थम् ॥-अनु-1-अनुपदमिति । पद लक्ष्यीकृत्यायतं 'बन्धनमिति | क्रियाविशेषणत्वात् द्वितीयाभेवोपचाराद्ववेत्युच्यते ॥-अया-॥-भयानयं नेय इति । कर्मणि द्वितीया । यद्यपि नेयशब्देन कामाभिधीयते तथापि अयानयाग्दाद्वितीया भवायेव द्विकर्मकस्वात् । शार इत्येतदेव हि कम्माभिहित नेतरत् । यस्मिन्निति । दक्षिणगमने पामगमने व परशारा यापिता भवन्ति । तस्मिन् परशारैः कर्तृभिः पदानो गृहकाणां कर्मभूतानां स्वशारै
वात् भावेषा' ॥-रूदिरिति । मदधिजपसम्यगामी च शारो नीयमानो न सर्वोऽयानयीन इत्युच्यते भपि तु कत्रिदेवेति । अयमर्थः । पत्र फलके भौौम्यन्ति तस्य यरिगरीभूत | स्थानं कितवानां प्रसिद्ध ततस्थ र शारोऽयानपाना ॥-परो-॥-पारोवमिति । पदि प्रत्ययसंनियोगे मोरवं तत्कथमत्र सद्भावे, इत्याशएका ॥