________________
लस्स
COM
Meroes
वा चत्वारि यस्य सोऽचतुरः । सुदृश्यानि शोभनानि वा चत्वारि यस्य सुचतुरः । विसदृशानि विगतानि वा चत्वारि यस्य विचतुरः । चत्वारः समीपे येषां संख्येयानां ते उपचतुराः । त्रयो वा चत्वारो वा त्रिचतुराः । समासान्तविधेरनिसत्वादिह न भवति । त्रयश्चत्वारो यस्य स त्रिचत्वा उन्मुग्धेः । उपगताश्चत्वारो येन स उपचवाः॥ १३१ ॥ अन्तर्बहियां लोम्नः ॥७।३ । १३२ ॥ अन्तर् वहिस् इत्येताभ्यां परो यो लोमन् शब्दस्तदन्ताबहुव्रीहेरप् समासान्तो भवति । अन्तर्लोमान्यस्य अन्तर्लोमः । बहिर्लोमः पावारः ॥ १३२ ॥ भान्नेतुः ॥७।३ । १३३ ॥ भान्नक्षत्रवाचिनः परो यो नेतृशब्दस्तदन्ताद्वीहेरपू समासान्तो भवति । मृगो नेता आसां मृगनेत्रा रात्रयः । पुष्यनेत्राः । भादिति किम् । देवदत्तनेतृकः । नेत्रशब्देनैव सिद्ध नेतृशब्दालच् मा भूदिति वचनम् ॥ १३३ ॥ नाभेनानि॥७।३।१३४॥ नाभ्यन्तादत्रीहरप् समासान्तो भवति नान्नि अयन्तेन चेत् संज्ञा गम्यते । पद्मनाभः। ऊर्णनाभः। हेमनाभः । वज्रनाभः। हिरण्यनाभानाम्नीति किम् । विकसितवारिजनाभिः । अधोना पहतवानिति अव्ययीभावेऽपि तिष्ठद्वादिषु तथापाठात् सिद्धम् ॥१३४॥ नबहोचो माणवचरणे ॥७।३।१३५॥ नञ् बहु इसेताभ्यां परो य ऋशब्दस्तदन्ताबहुव्रीहेरप् समासान्तो भवति यथासंख्यं माणवे चरणे च वाच्ये । न विद्यन्ते ऋचोऽस्य अनुचो माणवः । बचश्चरणः । माणवचरण इति किम् । अनृकं साम । वहट्टकं सूक्तम् । 'ऋक्पूःपथ्यपोऽन् । (७-३-७६ ) इत्येव सिद्धे नियमार्थं वचनम् ॥ १३५ ॥ *नसुदुभ्यः सक्तिसक्थिहलेवा ॥७।३ । १३६ ॥ नञ् सुदूर इत्येतेभ्यः परे ये सक्तिसक्थिहलिशब्दास्तदन्तादत्रीहरप् समासान्तो भवति वा । सञ्जनं सक्ति । अविद्यमाना सक्तिरस्य असक्तः । असक्तिः । सुसक्तः । सुसक्तिः । दुःसक्तः। दुःसक्तिः। असक्थः। असक्थिः । सुसक्थः । सुसक्थिः । दुःसक्थः । दुरसक्थिः । अहलः । अहलिः । सुहलः। सुहलिः। दुईलः । दुईलिः । नन्सुदुर्घ्य इति किम् । गौरसक्थी स्त्री । दीर्घसक्थि शकटम् । वदुहलिः पुरुषः । हलमक्तशब्दाभ्यां सिद्धे कजभावार्थ वचनम् । तेन न विद्यते हलमस्य अहलक इत्यादि न भवति । सक्तिशब्दानेच्छन्त्यन्ये । वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ १३६ ॥ प्रजाया अस् ॥७।३।१३७ ॥ ननादिभ्यः परो यः प्रजाशब्दस्तदन्ताव्दहुव्रीहेरस् समासान्तो भवति । अविद्यमानाः प्रजा अस्य अप्रजाः । अपजसौ। अप्रजसः । एवं सुप्रजसौ । दुष्पजसो ॥ १३७ ॥ मन्दाल्पाच्च मेधायाः॥७।३।१३८ ॥ मन्दअल्प इत्येताभ्यां नजादिभ्यश्च परो यो मेधाशब्दस्तदन्तादबीहेरस 12 समासान्तो भवति । मन्दा मेधास्य मन्दमेधाः।मन्दमेधसौ । मन्दमेधसः। एवमलपमेधाः अमेधाः सुमेधाः दुर्मेधाः॥१३८॥ जातेरीयः सामान्यवति ॥७।३।१३९॥
M
-नव्यहो-॥-नियमार्थमिति । उभयथापि नियम ॥-न-॥-कभावार्थमिति । अत्राहल इति साध्य तय हलाब्दस्यापि सिध्यति इति सिद्धी सत्यां यत् हलिशब्दो पादान तज्ज्ञापयति हलादपि कच्न भयति । हलि प्रति तु विचाराशङ्कापि न तेन हल्पम्ताद्वैकल्पिक कभवति ॥-जाते-आयदि सामाम्पवतीद विधानं कथम् भजातीय इति । धन्न हि
erence