________________
। भवतः । वे जानुनी ल्याभावः ॥ १५५ ॥
बोला अस्प संजुः । संज्ञः ।
भीमशः ।
ऽनुटत्त्यर्थः ॥ १५२ ॥ श्यावारोकादा ॥ ७ ॥ ३ ॥ १५३ ॥ श्याव अरोक इत्येताभ्यां परो यो दन्तशब्दस्वस्प बहुव्रीहौ प्रादेशः समासान्तौ स भवति नानि । स०अ०४० ॥४४॥
१ संज्ञायां विषये । श्याचाः कपिशा दन्ता अस्य श्यावदन् । श्यावदन्तः । अरोका निर्दीप्तयो निश्छिद्रा वा दन्ता अस्य अरोकदन् । अरोकदन्तः । नाम्नीत्येव ।
श्यावदन्तः । अरोकदन्तः ॥ १५३ ॥ वाग्रान्तशुद्धशुभ्रवृषवराहाहिमाषिकशिखरात ॥७।३।१५४ ॥ अग्रान्तेभ्यः शुद्ध शुभ्र/वृष वराह आहे मूषिक शिखर इत्येतेभ्यश्च परो यो दन्तशब्दस्तस्य वहुव्रीही दत्रादेशः समासान्तो वा भवति । कुड्मलाग्रमिव दन्ता अस्य कुड्मलाग्दन्। कुड्मलाग्रदन्तः।शिखरामा दन्ता अस्य शिखरामदन् । शिखरामदन्तः । शुद्धा दन्ता अस्य शुद्धदन् । शुद्धदन्तः । शुभ्रदन् । शुभ्रदन्तः। दृपस्येव दन्ता अस्य वृषदन् । पदन्तः । एवं वराइदन् । पराहदन्तः । अहिदन् । अहिदन्तः । मूषिकदन् । मषिकदन्तः । शिखरदन | शिखरदन्तः । योगविभागान्नान्नीति निवृत्तम् ॥ १५४ ॥ संपाजानोजुज्ञी ॥ ७॥ ३॥ १५५ । संभ इत्येताभ्यां परस्य जानुशब्दस्य बहुव्रीहौ तुज्ञ इत्येतावादेशौ समासान्तौ भवतः। संगते जानुनी अस्प संजुः । संज्ञः । प्रगते प्रदे पणते पकृष्टे वा जानुनी अस्य प्रजुः प्रज्ञः। संपादिति किम् । विजानुः । वचनभेदाचथासंख्याभावः ॥ १५५ ॥ वोर्ध्वात् ॥ ७।३।१५६॥ ऊर्ध्वशब्दात्परो यो जानुभन्दस्तस्य बहुव्रीहो जुज्ञ इत्येतावादेशौ समासान्तौ वा भवतः । ऊर्वे जानुनी अस्य ऊर्चतुः । ऊर्ध्वज्ञः । ऊर्वजानुः ॥ २५६ ॥ सुहृदुहन्मिवामित्रे ॥ ७।३।। १५७ ॥ मुहत दुहदिति सपुर्वस्य दुष्पूर्वस्य च हृदयशब्दस्य बहवीही यथासंख्यं मित्रे सख्यौ अमित्रे शत्रौ चामिधेये हदित्ययमादेशः समासान्तो निपात्यते। 83 शाभन हृदयं यस्य सुहन्मित्रम् । दुहृदमित्रः । मित्रामित्र इति किम् । सुहृदयो मुनिः। दहृदयो व्याधः ॥ १५७ ॥ धनुषो धन्वन् ॥ ७ । ३ । १५८॥ धनु शब्दस्य बहुत्रीही.धन्वन् इत्ययमादेशः समासान्तो भवति । शा) धनुरस्य शाईधन्वा । पिनाकधन्वा अजकावधन्वा । गाण्डीवधन्वा । कथं गाण्डीवधनुषः खेभ्यो निश्चचार हुताशनः इति । मंज्ञात्वविवक्षायामुत्तरेण विकल्पो भविष्यति ॥ १५८ ॥ वा नाम्नि ॥७।३ । १५९ ॥ धनुस्शब्दस्य बहुव्रीही धन्वन्नित्ययमादेशः समासान्तो वा भवति. नाम्नि संज्ञायां विषये । शतधन्वा । शतधनुः । पुष्पधन्वा । पुष्पधनुः ॥ १५९ ॥ खरखुरान्नासिकाया नस् ॥७॥ ३ । १६० ॥ खर खुर इत्येताभ्यां परस्य नासिकाशब्दस्य बहुव्रीहौ नस् इत्ययमादेशः समासान्तो भवति नान्नि । खरा खरस्येव वा नासिका अस्य खरणाः । खरणसौ । खुर इव नासिकास्य खुरणाः । खुरणसो | 'पूर्वपदस्थानाम्न्यगः' (२-३-६५ ) इति णत्वम् । नाम्नीत्येव । खरनासिकः । खुरनासिकः ॥ १६० ॥ अस्थूलाच नसः ॥७।३। १६१॥ स्थूलवान्दवर्जितात्पूर्वपदात्खरखुरपाब्दाभ्यां च परस्य नासिकाशब्दस्य बहुबाही नस इसयमादेशः समासान्तो भवति नानि । द्ररिख नासिकास्य द्रणसः । वाधीव नासिकास्य वार्षीणतः । तद्धितः स्वर ।-(३-२-५५ ) इत्यादिना । पुनावाभावः । गारिख नासिकास्य गोनसः । कुम्भीनसः । खरणसः । खुरणसः । अस्थूलादिति किम् । स्थूलनासिकः । नाम्नीखेव । तुङ्गा नासि
-अस्थू-॥-वाधीणस इति ॥ वर्धस्पेय रगरिति रज्ववियोपणेन पाधीशयः परता नीति पुभावमाप्तिः । तदशिरस्थिनासा अस्प ॥ 1॥४४॥