________________
श्री हेमश० ॥ ४२ ॥
Masava
तीक्ष्णागुली यष्टिः ॥ १२५ ॥ *सध्यक्ष्णः स्वाङ्गे || ७ | ३ | १२६ ॥ स्वाङ्गवाची यः सक्थिशब्दाऽक्षिशन्दथ तदन्ताद्वहुवीहेष्टः समासान्तो भवति । दीर्घ सक्थि यस्य दीर्घसक्थः । दीर्घसक्थी । गौरसक्थः । गौरसक्थी । विशालाक्षः । विशालाक्षी | कमलाक्षः । कमलाक्षी । स्वक्षः । स्वक्षी। सक्थ्यक्ष्ण इति किम् । सुत्राहुः । दीर्घजानुः । स्वाङ्ग इति किम् । दीर्घसक्थि शकटम् | स्थूलास्थिरिक्षुः । बहुव्रीहेरित्येव | परमसक्थि | सदति ॥ १२६ ॥ द्वित्रेर्मूनों वा ॥ ७ । ३ । १२७ ॥ द्वि त्रि इत्येताभ्यां परो यो मूर्धन्शब्दस्तदन्ताद्बहुव्रीहेः समासान्तो वा भवति । द्विमूर्धः । द्विमूर्या । त्रिमूर्धः । त्रिमूर्धा । द्विमूर्थी खी । बहुव्रीहेरित्येव । द्वयोर्मूर्या द्विमू॒र्धा ॥ १२७ ॥ *प्रमा॒णीसंख्याड्डः ॥ ७ । ३ । १२८ ॥ प्रमाणी शन्दान्तात् संख्यावाचिशब्दान्ताच्च बहुव्रीहेः समासान्तो भवति । खी प्रमाणी येषां ते स्त्रीप्रमाणाः कुटुस्विनः । भार्यापमाणाः श्रेणयः । कल्याणी प्रमाण्यस्य कल्याणप्रमाण । संख्या, द्वौ वा त्रयो वा द्वित्राः । पञ्चषाः । द्विदशाः त्रिदशाः । आसन्नदशाः । अदूरदशाः । अधिकदशाः । उपदशाः। उपगणाः । प्रमाणशब्देन सिद्धे प्रमाणीशन्दान्तात्कजभावार्य वचनम् । संख्यान्तस्य प्रतिपदोक्तस्य बहुव्रीहेग्रहणादिह न भवति । आत्रः । सुत्रिः । प्रियपञ्चानः । *प्रियषषः । बहुव्रीहेरियेव । द्वादश । त्रयोदश ॥ १२८ ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणी पदाजपप्रोष्ठपदभद्रपदम् ॥ ७ । ३ । १२९ ॥ सुप्रातादयो बहुव्रीहयो डमत्ययान्ता निपात्यन्ते । शोनं कर्म प्रातरस्य सुमातः । शोभनं कर्म श्वोऽस्य सुश्वः । शोभनं कर्म दिवास्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयो यस्य चतुरश्रः । एण्या इव पावस्य एणीपदः । एवमजपदः । प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः । भदौ पादावस्यः भद्रपदः । निपातनात्पद्भावो विषयव्यवस्था च भवति ॥ १२९ ॥ पूरणीभ्यस्तत्प्राधान्येऽप् ॥ ७ । ३ । १३० ॥ पूरणप्रत्ययान्तः स्त्रीलिङ्गशब्दः पूरणी तदन्ताद्बहुव्रीहेरप् समासान्तो भवति तत्याधान्ये तस्याः पूरण्याः प्राधान्ये समासेनाभिधीयमानो ह्यर्थः प्रधानं भवति । कल्याणी पञ्चमी रात्रिर्यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । अत्र रात्रयः समासार्थः । तासु पञ्चम्पपि त्वेनानुप्रविष्टेति प्रधानम् । एवं कल्याणीदशमाः । कल्याणीतुर्याः । कल्याणीतुरीयाः । कल्याणीद्वितीयाः । कल्याणीतृतीयाः । पूरणीभ्य इति किम् । द्वितीया गर्यो कल्याणी यासां भार्याणां ता द्वितीयाकल्याणीकाः । खील निर्देशः किम् । कल्याणपञ्चमका दिवसाः । कल्याणद्वितीयकान्यहानि । बहुवचनं व्याप्त्यर्थम् । तेन कल्याणीपञ्चमा रात्रय इत्यत्र 'ऋन्नित्यदितः १ (७-३-१७१) इति परोऽपि कच् न भवति । तत्माधान्य इति किम् । कल्याणपञ्चमीकः पक्षः । पकारो 'पियादौ' ( ३-२-५३ ) इति पर्युदासार्थः ॥ १३० ॥ `नञ्सुव्युपत्रेञ्चतुरः ॥ ७ । ३ । १३१ ॥ नत्र सु वि उप त्रि इत्येतेभ्यः परो यचतुःशब्दस्तदन्ताद्बहुव्रीहेरप् समासान्तो भवति । अविद्यमानानि अदृश्यानि
॥ सक्थ्य | स्थूलाक्षिरिक्षुरिति । समासान्तविधेरनित्यत्वात् 'अक्ष्णोऽप्राण्य' इत्यनेनापि न भवति ॥ प्रमा-- अविरिति तत्र सख्यावाचिना नाग्ना सख्येयेऽन्यपदार्थे इति व्याख्यानात् 'अव्ययम्' इति न समास । अत्र नूत्तरपद सख्येयवाचि ॥ प्रियपप इति । स्त्रीरखेऽपि व्याप इति ह्रस्व । अन्यथा पप उपादानानुपदानयोरविशेष इति लिड्गानुशासने कान्ता सख्येत्यत्रानुपपन्न स्यात् ॥ --नज्सु - अन्न सामान्य बहुवीहिः । प्रतिपदोकग्रहणे तु कामं चानेक च' इति चकारं विधीयमाने महुवीहौ चतुर इत्यादयो न स्यु ॥
सं०अ००
॥ ४२ ॥