________________
०अ००
श्रीमश० |
उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरं नगरम् । औदुम्बरो जनपदः । औदुम्बरः पर्वतः ॥ ७० ॥ तेन निवृत्ते च ॥६।२१७१॥ तेनेति तृतीयान्ता॥२४॥
वित्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशे नानि प्रत्ययान्त चेद्देशस्य नाम भवति । यदा अकर्मका अपि धातवः सोपसर्गाः सकर्मका भवन्तीति कर्मणि निवृत्तशब्दो व्युत्पाद्यते तदा तेनेति कर्तरि करणे वा तृतीया । यदा त्वकर्मकविवक्षया कर्तरि निर्वृत्तशब्दस्तदा हेतौ तृतीया । कुशाम्बेन निर्वचा कौशाम्बी । ककन्देन काकन्दी । मकन्देन माकन्दी । सगरैः सागरः । सहस्रेण निर्वृत्ता साहस्री परिखा । चकारश्चतुर्णा योगानामुत्तरत्रानुवृत्यर्थः । तेनोत्तरे प्रत्यया यथायोगं चतुर्वर्थेषु भवन्ति ॥ ७१ ॥ नद्यां मतुः ॥६।२।७२ ॥ तस्य निवास. तस्यादुरभवः तत्रास्ति तेन निर्वृत्तं चेत्येष्वर्थेषु यथायोगे मनुः प्रत्ययो भवति नो देशे नाम्नि प्रत्ययान्तं चेन्नदीविपर्य देशस्य नाम भवति । नदीनामेत्यर्थः । अणोऽपवादः। उदुम्बरा अस्यां सन्ति उदुमरावती नदी । मशकावती। धीरणावती । पुष्करावती । इक्षुमती । द्रुमवती । शरावती । इरावती । भगीरथेन निर्वृत्ता भागीरथी। भैमरथी जाह्नवी। सौवास्तवी । अमत्वन्तान्येव भागीरथ्यादीनि नदीनामानीति मतुर्न भवति ॥ ७२ ॥ मध्यादेः ॥ ६ ॥ २॥ ७३ ॥ मध्वादिभ्यो मतुः प्रत्ययो भवति चातुरार्थिकः देशे नाम्नि प्रत्ययान्तं चेद्देशस्य नाम भवति । अणोऽपवादः । अनद्यर्थश्वारम्भामधुमान् विसवान् स्थाणुमान। मधु-बिस स्थाणु-नापि क्षु वेणु *कर्कन्धु कर्कन्ध शमी करीर-हिम किसर सापंण रुवत् पार्दा कीशरु इष्टका पार्दाकी शरु शुक्ति आसुति सुल्या सन्दी शकली वेट पीडा अक्षशिल अक्षशिलो तक्षशिला आमिषी। इति मध्वादिः ॥ ७३ ॥ नडकुमुदवेतसमहिषाडित् ॥ ६।२।७४ ॥ नडादिभ्यो डिन् मतुः प्रत्ययो भवति चातुरर्थिकः देशे नाम्नि । अणाधपवादः । नड्वान् । कुमुद्रान् चेतवान् महिष्मान देशः । तत्र भवा माहिष्मती नगरी । डिवमन्त्पखरादिलोपार्थम् ॥ ७४ ॥ नडशादाबलः॥ ६॥२/७५ ॥ नड शाद इत्येताभ्या डित् बलः प्रत्ययो भवति चातुरथिको देशे नानि। मत्वणाधपवादः । नवलम् । शादलम् ॥ ७९ ॥ शिखायाः ॥ ६/२७६ ॥ शिखाशब्दादल: -अध्यादे.॥-चातुर्थिक इति। चतुर्वर्थेषु भव अभ्यारमादित्वाविकण् ।विधानतो 'द्विगो:-'इति न लुप्अथ गणो विप्रियते। मनिजनिः याम्' इति मधु' पटिपीभ्यामिति विसं निस्थ सण्डने वा। 'अजिस्या ' इति स्थाणुः 'माम्युपान्य-' इति प्रषि। मस्जि-' इति इक्षुः । मजिस्पा-'इति वेणु कस्य अन्धुरिष कर्कन्धुः कृगः कादिः 'कर्कन्धः ।शमयति शमी । 'पृश-' करीरः । 'सुहिन्यो पा' हिमः।
कस्य भाषों की सरति 'ज्यापो बहुलम्-' इति किसय । सहाणेन यसते सार्पण । रौति शतरि रुवत् । पर्वते याहुलकाही पार्दा । कुत्सित. शहः फीशर । पृषोदरादिः । 28 एप्पशि-' इति इष्टका। पादामकति पार्दाकी । भृम ' इति शरु । मुपि-' इति शुक्ति । · समिणा-' इति भासूपते आसुतिः । ' समज-' इति सुत्या । भासिक 'फुमुद
इति आसन्दी । आस दयते या योगविभागान्मोन्त' । विट शन्दे लिहायचि चेट' । 'भीष-' इति पीडा ॥-नदकुमुद-1-अणायपवाद इति । आदिपदान नशाब्दात् 'नवशावाइस, 'मुवात् 'कुमुदादेरिक ' इत्पादिग्रह । महिष्मानिया ' घटस्तृतीय । इति डाव ग भपति असिा परिरगमन्तरद्गामिति अकारस्य स्थानित्येन पदान्तावाभावात् । न वाय'स्वरस्य- इति स्थानित्वं न । सधि-'यस्पावरमामात् ॥--शाया-------मवणायेति। भाविपवात् । नावे' कीयः ति ---शिफाया
॥२४॥