________________
N
ज्योऽयाय्यो वा देवतास्य पञ्चेन्द्रः । पश्चानिः । अत्र 'देवता' (६-२-१०१) इत्यण् । तस्य लुपि कीमत्ययस्यापि लुक् । तस्य स्थानिवद्भावप्रतिषेधात् तत्सनियुक्त आनागम ऐकारादेशश्च न भवति । यविधौ, कण्डूतिः । कण्डूयतेः क्तावतो लोपः परनिमित्तको 'वोः प्वयव्यञ्जने लुक् ' (४-४-२२२) इति लोपे कर्त- | व्ये न स्थानिवद्भवति । सूर्येणैकदिक सौरी वलाका । अत्रैकोऽण्यकारलोपो द्वितीयो कन्यां तयोः स्थानिवत्वाचकारस्यानन्तरो डीन भवतीति यलोपो न स्यात् स्थानिवद्भावनिषेधाच भवति । किविधी, देवयतः किप, दयः। लवमाचष्टे लवयतेः किप् लौः। अत्र णिलुगल्लुचौ किविधाबूटि कर्तव्ये न स्थानिवद्भवतः । दिवाविधी, दद्ध्यत्र । मद्धत्र । अत्र यवनत्वयोः स्थानिवद्भावाभावादेकव्यञ्जनलक्षणं धकारस्य द्वित्वं भवति । द्वित्वस्य संधिकार्यत्वेनैव स्थानिवद्भावप्रतिषेधे सिद्धे | द्विग्रहणमसिद्धं बहिरङ्गमन्तरग इति न्यायबाधनार्थम् । तेनान्तरले द्वित्वे क्रियमाणे यकारवकारौ परपैदाश्रितत्वेन बहिरगावपि नासिद्धौ भवतः । दीर्घविधौ, शामंशामम् ।
अशामि। शंशामशंशामम् । अशंशामि । अत्र णिगन्ताधडन्ताच णिगि रुणम्मिचोः परयोणिग्लुग्यो लुक् च स्थानिवम भवति । असदधिकारे विहितो विधिरसद्विधिः तत्र, यायज्यतेर्यायाष्टिः। नाम्नि तिर । पापच्यतेः पापक्तिः । याजयतेर्याष्टिः ! पाचयतेः पाक्तिः। अत्राल्लोपणिलोपयोः स्थानिवद्भावप
तिषेधात् पत्वकत्वे भवतः । देहयतेदग्धिः । लेहयतेलेंदिः। अत्र णिलोपस्य स्थानिवद्भावप्रतिषेधात् धुनिमित्ते घत्वदत्वे भवतः । प्रतिदीना । प्रतिहै। दीत्ने । अत्र 'अनोऽस्य' (२-१-१०७) इति अलोपो 'भ्वादेनोमिनः -(२-१-६३ ) इत्यादिना दीर्घत्वे स्थानी न भवति । स्कुविधेः प्रतिषेधः किम् ।
मुकुस्पयतेः किए । सुकूः । काष्ठं तक्षयति किप्. काष्ठतक् । अत्र संयोगायोः स्कोलकि णिलुकः स्थानिवद्भावप्रतिषेधामावात् स्कोलग्न भवति । संयोगान्तलोपस्त्व| सदिधौ स्थानिवद्भावप्रतिषेधात् भवत्येव । काष्ठडिति अण्यन्तस्य । पायिकोऽयं निषेधः। नेन मधुश्चयतीति किए। मधुक् । अत्र शलोपः सिद्धः। वेतस्वानित्यल्लुकः स्थानिषदावाभावेऽपि 'न स्तं मत्वर्थे । (१-१-२३) इति पदत्वाभावात्सो रुने भवति । ब्रह्मवन्ध्वौ ग्रह्मवन्ध्य इति *अडादेशस्य वकारस्य स्थानिवद्भावाभावेऽप्यन्तरले धस्य तृतीयत्वे लुकि च बहिरङ्गत्वेनासिद्धत्तम् । एवं किर्योः गियोंरिति नामिनो दीर्घत्वे। काक्यर्थ वास्यर्थमित्यत्र तु पदस्थति यलोपे यत्वस्यासिद्धत्वम् । अथ सखीयतीति किए अल्लुको यविधौ स्थानिवत्त्वाभावाचलुकि ङसि 'योऽनेकस्वरस्य' (२-१-५६) इति यस्य 'वो' (४-४-११२ ) इसादिना किवाश्रयो लुक् कथम भवति । बहिम्प्रत्ययाश्रयत्वेन बहिरनस्य यस्य अन्तःकिवाश्रये लुक्यसिद्धत्वात् ॥ १११ ॥ लुप्यपृल्लेनत् ॥७।४।११२॥ परस्य प्रत्ययस्य लुपि सत्यां लुब्भूतपरनिमित्तकं पूर्वकार्य न भवति 'अल्लेनन् । खल्लत्वमेनच वर्जयित्वा । तद् । अत्र स्थानिवद्भावप्रतिषेधात् त्यदायत्वसवे न | भवतः । गर्गस्यापत्यानि गर्गाः । गर्गादित्वायम् । 'यअमोऽश्यापर्णान्तगोपवनादेः' (६-१-१२६) इति लुप् । कुवल्याः विकारः फलं कुवलम् ।
-मधुक् इति । अत्र 'न सधि-' इत्यनेन स्थानित्वनिषेधः प्रवर्तते । असविविधिकार्य सलुकि णिलुक. स्थानिव न भवति ॥-ऊङादेशस्येति । ऊड्प्रत्ययादेशो 12वकारोऽपि - प्रत्ववस्तस्मिन् अस्य पदत्वे । धुट. स्तृतीय.' इति धस्य दरवं तनिषेधे संयोगान्तावात् । पदस्य ' इति लुग्वा प्रामोतीत्याशङ्का -लुप्यवृ-॥
Mana