________________
श्रीमश०
किम् । इयत्तुः। ईयुः। आदेशित किम् । पपाच । परोक्षायामिति उत्तरार्थम् ॥६८॥ अनाता नश्चान्त ऋदाद्यशौसंयोगस्या४।१।६९॥ ऋकारादेरश्नोतेः संयोगा-2
K०अ० तस्य च धातोः परोक्षायां द्वित्वे पूर्वस्यादेरकारस्यानात आकारस्थानेऽनिष्पन्नस्याकारो भवति कृताकारात्त्वस्मान्नोऽन्तश्च । ऋदादि, आन्धतुः। आनृजे । आनृजाते । आनृजिरे। अशौ, आनशे। आनशाते । आनशिरे। संयोग, आनर्च । आनर्चतु: आनजतुः । आनङ्ग । आनङ्गतुः। 'आनर्छ । आनछतुः। ऋदादेरिति किम् । 'आर। आरतुः। अशावित्यौकारः किम् । अन्नातेमाभूत् । आश । आशतुः। संयोगस्येति किस् । आट। आटतुः। अनात इति किम् । आछु आयामे । आञ्छ । आञ्छतुः कश्चिदापीच्छति । आनाञ्छ । आनाञ्छतुः। आनाञ्छुः॥६९॥ भूस्वपोरदुतौ॥४।११७०॥ भूस्वष् इत्येतयोः परोक्षायां द्वित्वे सति पूर्वस्य यथासंख्यमिकारोकारी भवतः। बभूव । बभूवतुः। वभूवे चैत्रेण । अनुवभूवे कम्बलः साधुना । सुष्वाप । सुष्वपिय । परोक्षायामित्येव । बुभूषति । वोभवांचकार । केचित्तु कर्तर्येव भुवोऽकारमिच्छन्ति न भावकर्मणोः। तेन वुभूवे चैत्रेण, अनुबुभूवे कम्बलः साधुनेत्येव भवति।।७०॥ ज्याव्येव्यधिव्यचिव्यथेरिः॥१७१॥ एपा परोक्षायां द्वित्वे सति पूर्वस्येकारो भवति । ज्या, जिन्यौ। जिज्यिथ। व्यग् , संविव्याय । संविव्यायथ । व्यध्, विव्याध । विव्याधिय । व्यच् , विव्याच। विन्यचिथ । व्यय, दिव्यथे। विव्यथाते । विव्यथिर । परोक्षायामित्येव । वाव्यथ्यते ॥७१।। 'यजादिवश्वचः सस्वरान्तस्था वृत्॥४॥२॥७२॥ यजादीनां वश्वचोश्च परोक्षायां द्वित्वे सति पूर्वस्य ससरान्तस्था यत् इकारकारनहकाररूपा प्रत्यासत्या भवति । इयाज । इयजिथ । वेंग्, उवाय । उवायेथ । टुवपीं, उवाप । उनपिथ । वहीं, उवाह । अहिय । वद, उवाद । उपदिय । वसं, उवास । उनसिथ । व्येगः पूर्वेणेकारविधानवलात हेग्श्वयत्योस्तु पूर्वस्थान्तस्थाया अभावात् न भवति । चश् , उवाश । उवाशय । वचिति वश्साहच| र्यात् वचं ब्रूगादेशो वा आदादिको गृह्यते न यौजादिकः। उवाच । उवचिव । परोक्षायामित्येव । यायज्यते । वावच्यते ॥ ७२॥ न वयोय् ॥ ४।२।७३॥ पूर्वस्येति निवृत्तमसंभवात् । वेगादेशस्य वयेर्यकारः परोक्षायां न भवति । जयतुः ऊयुः ॥ ७३ ॥ वेरयः ॥४।१।७४ ॥ वेगोऽयकारान्तस्य पूर्वस्य परस्य च परो
उत्तरार्थमिति । इह तु परोक्षाया अन्यस्मिन् वडादी प्रत्यये द्वित्वे सति आदावकारस्याऽसम्भवात् ॥-अनातो न-॥ न विद्यते आत् स्थानितयाऽस्य ॥-आनच्छति । प्रथम द्वित्वम् तत 'स्मृला '-इति गुण ॥-आरेति । कक् र प्रापणे या गव् द्वित्यम् 'तोऽत् । अस्यादे '-इति आकारस्ततो 'नामिनोऽकलि-इति वृद्धि । धन्तयदेखिनित्यपि न यतो गधाऽन्त्य- 21 व्यपदेशे नरवादित्यम् एवमादिव्यपदेशे ऋदन्तत्वमपि तत रत् आदिरेप यस्पेत्यवधारणेनाऽस्य निरास ॥-ज्याव्येव्यधि-॥-संविव्यायेति । 'यजादिवश्वच '-इनि गुमाधनार्थमिफारत्यापि
॥-विव्यचिथेति । 'कुटादेटिदत्'-इत्यनेनेटो दिरवेऽपि 'व्यचोऽनसि' इति न वृत् । समायान्तागम इति न्यायात् कुटादिगणनिर्दिष्टस्य डिलस्याऽनित्यत्वात् ॥-यजादिवश्-|| -उवयिथेति । सृजिशि'-इति वेटि 'यो प्यऽय् '-इति यलुपि उवध । वहेस्तु उयोढ इति भवति ॥-बेग्श्वयत्योस्त्विति । 'द्वित्वे ह' वा परोक्षायटि इत्यनेन च विधानात् विकल्पपक्षेऽपि 'व्यञ्जनस्य '-इति लुक्मवृत्ते ॥-न वयो य ॥-ऊयतुरिति । वेग 'वेवैय् 'यजादिवचे किति ' वकारस्य यत् । द्वित्वे 'व्यञ्जनस्प' इति यलोपे 'समानानाम '-इति 23 दीर्घ । अन्न 'यजादिवचे '-इत्यनेन यकारस्य चकाराकारेण सह त्यामोति ॥-चेरयः ।-ववाविति । वेवैय्' इत्यस्य विकल्पप्रवृत्तेर्वयऽभाव । अत्र ' यजादिवर '-इति प्रथमस्य न