SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रोहमश० *पूजावार्यकभृति व्यापारवित स्थानमाणवकमुपनयते शिवमुदानयते ।यन्तीत्यर्थः। व्ययाः ॥ ३९ ॥ १काठकस्थेति इरन्ते । पितुरागतं मातुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः । एवं पितुरनुहरते । पितरमनुहरते। मातुरनुहरते । मातरमनुहरते । गतग्र॥१२॥ हणं किम् । पितुहरति । मातुहरति । तान्छील्य इति किम् । नटो राममनहरति । नटो हि कचिदेव कालं राममनुकरोतीत्यसातत्ये न भवति । यद्वा गमनं गतं तस्य पित्रादेः शीलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम् । गतेन गमनेन नाच्छील्यं गतताच्छील्यम् । तस्मिन्नथें वर्तमानाद्धरते कर्तर्यात्मनेपदं भवति । पैतृकमचा अनुहरन्ते । पितुरागतं गमनमविच्छेदेन शीलयन्तीत्यर्थः । एवं पितरनहरते । पितरमनहरते । गतताच्छील्य इति किम् । धर्मान्तरेण पितरमनहन्ति । अथवा गते गमने 2 ताच्छील्ये च वर्तमानादरतेरात्मनेपदं भवति । पैतृकमवा अनुहरन्ते तद्गच्छन्ति तदुच्छीलन्ति वेत्यर्थः ॥ ३८ ॥ *पजाचार्यकन्नत्युत्क्षेपज्ञानविगणनव्यये नियः ॥३।३।३९॥ *पूजाचार्यकभृतिषु यथासंख्यं कर्मकतधात्वर्थविशेषगेपु गम्यमानेषु उत्क्षेपादिपु च धात्वर्थेषु वर्तमानान्नयतेः कया त्मनेपदं भवति । पूजा सन्मानः । नयते विद्वान स्थादाद । प्रमाणव्यापारवित् स्याद्वादे जीवादीन पदार्थान् युक्तभिः स्थिरीकृत्य शिष्यवदि पापयतीत्यर्थः। *त युक्तिभिः स्थिरीकृताः पूजिता भवन्ति । आचार्यस्य भावः कर्म वाचार्यकम् । माणवकमुपनयते । स्वयमाचार्यों भवन्माणवकमध्ययनायात्मसमीपं पापयता त्यर्थः । भृतिर्वेतनम् । कर्मकरानुपनयते । वेतनेनात्मसमीपं प्रापयतीत्यर्थः। उत्क्षेप ऊर्ध्व नयनम् । शिथुमदानयते । उत्क्षिपतीत्यर्थः । ज्ञान प्रमेयनिश्चयः । नयते र तत्वार्थे । तत्र प्रमेयं निश्चिनोतीत्यर्थः । विगणनमणादेः शोधनम् । मद्राः कार विनयन्ते । राजग्राह्य भार्ग दानेन शोधयन्तीत्यर्थः। व्ययो धादिषु विनियोग । शत विनयते । सहसं विनयते । धर्मोद्यर्थ तीर्थादिषु विनियुक्त इत्यर्थः । एतष्विति किम् । अजा नयति ग्रामम् । गित्वादफलवदर्य आरम्भः ।। ३९ ॥ कर्तृस्थाम-श्री ताप्यात् ॥३॥३॥४०॥ कर्तृस्थममूर्चमाप्यं कर्म यस्य तस्मानयतेः कर्तर्यात्मनेपदं भवति । श्रमं विनयते । क्रोध विनयते । शमयतीत्यर्थः । कर्तृस्थति किम् । चैत्रो मैत्रस्य मन्यं विनयति । अमूर्तेति किम् । गहुं विनयति। घट्ट विनयति । आप्येति किम् । बुद्ध्या विनयति । श्रमं विनयत इत्यादौ श्रमापगमादेः फलस्य कर्तृसमवायिखात सिद्धे आत्मनेपदे नियमार्थ वचनम् । अव्यवेच्छेयं च प्रत्युदाहरणम् । शमयतिक्रियावचनादेव च नयतेरात्मनेपदं दृश्यते न पापणार्थात् । यथा'शिवोपयिकं गरीयसी फलनिष्पत्तिमदषितायतिम् ॥ विगणय्य नयन्ति पौरुषं विहितकोधरया जिगीपनः ।।१॥ यथा च कोपं शमं नयति । मन्यु नाश नयति। प्रज्ञा प्रवृद्धि नयति । बुद्धि क्षयं नयति ॥ ४०॥ आदेशिति ॥३३॥४१॥ वादेः शिद्विपयात्कर्तर्यात्मनेपदं भवति । शीयते । शितीति किम् । शत्स्यति । अनुपूर्वकारतेदर्शनात् । एव पितुरऽनुहरते इति प्रकाराऽनुकारसाश्वानामेका येऽपि शब्दशक्तिस्वाभाव्यात सादृश्ये कर्म नास्तीति सपन्न षष्ठी ॥ तद्वद्गच्छन्तीति । पितुरागत यथा भवति एव गच्छन्तीत्यये *पेतकशब्दात क्रियाविशेषणादम् । तद्वदित्यत्र परायें प्रयुज्यमान शब्दो पति विनापि वत्यर्थ गमयति ।-तद्वच्छीलन्तीति । तद्वचारित्रिणो भवन्ति शील समाधी शोलण् इत्यस्य वा णिचोऽनित्यत्वात् । नात्र ताच्छोल्य पूर्वोक्तमुत्पत्ते प्रभृतीत्यादि ॥-पूजाचार्यक-। पूजादयोऽन नयतेविशेषणतयोपादीयमाना केचित्साक्षाद्विशेषणभावमनुभवन्ति । केचित्तु पारपर्येणेति विभज्याद-पूजेत्यादिना । आचार्यक्रमहणात आचार्य ॥६२॥ कम्मे कुशेवारमनेपदविधी कर्ता । अत एवाचार्य इति नोपात्तम्॥-कर्तस्थामू-1-नियमार्थमिति। तेनाच सूत्रे फलवत्तैव विवक्ष्यते॥-व्यवच्छेद्यमिति । तेन प्रत्युदाहरणेषु फलवत्त्वविवक्षायामऽपि नात्मनेपदम्
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy