SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ al |४१ ॥ म्रियतेरद्यतन्याशिपि च ॥३।३ ४२॥ म्रियतेरद्यतन्याशीविपयाच्छिद्विपयाच कर्तर्यात्मनेपदं भवति । अमृत । मृषीष्ट । म्रियते । म्रियेत । नियताम् । भनियत । अद्यतन्याशिपि चेनि किम् । ममार । मर्तासि । मरिष्यति । अमरिष्यत् । तिन्निर्देशाद्यङ्लुपि न भवति । मर्मति ॥ ४२ ॥ क्यङयो नवा 31३1४३ ॥ डाउलोहितादिभ्यः क्यर पित् वक्ष्यते । तदन्तादातोः कर्तर्यात्मनेपदं भवति वा । पटपटायति । पटपटायते । लोहितायति । लोहितायते । निद्रायनि । निद्रायते ॥ ४३ ॥ द्युयोऽद्यतन्याम् ॥३।३।४४ ॥ बहुवचनं गणार्थम् । गुतादिभ्योऽद्यतनोविपये कर्तर्यात्मनेपदं वा भवति । व्यद्युतत् । व्यद्योतिष्ट । अरुचत् । अरोचिष्ट । अद्यतन्याभिति किम् । द्योतते । युति १ रुचि २ घुटि ३ रुटि ४ लुटि ५ लुठि ६ विताइ७ जिमिदाइ ८ जि विदाङ् ९ त्रिप्दिा १० भूभि ११ शुभि १२ णभि १३ तुभि ५४ सम्भूङ १५ भंसूङ १६ संमुइ १७ ध्वमूङ १८ तूङ १९ स्यन्दौङ् २० वृधूङ् २१ शृधूङ २२ कृपौङ् २३ इति तुतादिः । प्राप्तविभाषेयम् ॥ ४४ ॥ *वृद्भ्यः स्यसनोः॥३।३।४५॥ बहुवचनं पूर्ववत् । वृतादयो द्युतायन्तर्गनाः पञ्च । तेभ्यः स्यकारादि प्रत्यये विषये सन्प्रत्यये विषये च कर्तर्यात्मनेपदं भवति वा । वृतह १ वस्यति । वतिष्यते । अवय॑त् । अवतिष्यत । वय॑न् । वतिष्यमाणः। विकृत्सति। विवर्तिसपने। एवं म्यन्दौ २ स्यन्तस्यति । स्यन्दिप्यने । सिस्यन्त्मति । सिस्यन्दिपते । वृधङ३ वत्स्यति । वयिष्यते । विवृत्मति । विधिपते । शृधून ४ शपति । गायिष्यते। शिगृत्सति । शिशधिपते । कृपौड्५ कल्प्स्यति । कल्पिप्यते । *चिक्लप्सति। चिकल्पिपते । स्यसनोरिति किम् । वर्तते । वर्धते । इयमपि प्राप्तनिभाषा Re!! ४५ ॥ कृपः श्वस्तन्याम् ॥1॥४६॥ कृपेः श्वस्तन्यां विषये कर्तर्यात्मनेपदं वा स्यात् । कल्प्तासि । कल्पितामे ॥ ४ ॥ क्रमो ३ | ४७॥ अविद्यमानोपसर्गात् क्रमेः कर्तर्यात्मनेपदं वा भवति । क्रमते । कामाते । अनुपसर्गादिति किम् । संक्रामति । वृत्त्यारन्यत्रायमारम्भ इत्यप्राप्तपिपापा ॥ ४७ ॥ वृत्तिसन्तायने ॥३1३1४८॥ वेति निवृत्तम् । वृत्यादिप्वर्थेषु वर्तमानात्कोः कर्तर्यात्मनेपदं भवति । वृत्तिरतिवन्धः आत्म| गापन पा । गानेऽस्य कमने बुद्धिः । तत्र न हन्यते आत्मान यापयति वेत्यर्थः । सर्ग उत्साहः तात्पर्य वा । मर्गेणातिमर्गस्य लक्षणादनुज्ञा वा । सूत्राय क्रमते | तदर्थमुत्सहते नत्परो वानुनातो वा । तायनं स्फीतता संतानः पालनं वा । क्रमन्तेऽस्मिन् योगाःस्फीता भवन्ति* संनन्यन्ते पाल्यन्ते वेत्यर्थः। वृत्त्यादिष्विति किम् । कानि ॥ १८ ॥ “परोपात ॥ ३।३।४९ ॥ परोपाभ्यामेव परात् क्रमेत्यादिप्वर्येषु कर्तर्यात्मनेपदं भवति । पराक्रमते । उपक्रमते । परोपादेवति किम् । | ॥-गाभ्यः स्य-|-चिमनोनि । दगडामन्त्र्यत्यत्यत्र लप्राणेन स्वर्णापदिए कार्य लूपर्णस्यापति रतोऽपि 'सतोऽन् ॥-क्रमोऽनु-|-अविद्यमानापसर्गादिति । बहुप्रीदिग्यम । यदि पुनर्न मादायमर्ग इनि त पुरपा वियते नापसर्गादयोऽनुपसर्गस्तम्मान्पगे व मिस्तत इति प्रतिपत्ता केवलान स्यात् । प्रसज्याश्रयणे रवऽममयसमाम Fट म्यान ॥-वृत्तिसर्ग-॥ विगधिनामिति If गागमाहार मिपाणी पा ||-वेति निवृत्तम् । यातायाभावान् अविशेषापादानावा ॥-संतन्यन्ते इति । सनानेन प्रपतन्ते कमातीर कमणि या तदा ताना । माम"पानि मिनादायेन । पाल्यन्त इति कमणि । न तु मफतर भूषार्थ'-दति क्यनिषेधात् । आम्मन् विपये आचापण योगा रक्ष्यन्त इत्यर्थ ॥-परोपात्
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy