SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ AMAVACASGAON 'पुस्पा' (४-३-३) इत्यत्र विशेषणार्थः ॥९१ ॥ *सिज्विदोऽभुवः ॥४।२।१२।। सिचः प्रत्ययाद्विदश्च धातो. परस्यान स्थाने पुसादेशो भवति 'अभुवः' न चैद्भुवः परः सिज्भवति । अकाषुः । अहाए । अगुः । अदुः । अधुः । अपुः । अस्थुः । विद् अविदुः । अविदन्नित्यपि कश्चित् । अभुव इति किम् । अभूवन् ॥१२॥ युक्तजक्षपञ्चतः । ४।२।९३ ॥ द्वे उक्त यस्य स युक्तः । पञ्चानां वर्ग. पञ्चत् । जक्षाणां पञ्चत् जक्षपञ्चत् । चुक्ताद्धातोजैक्षपञ्चतश्च परस्य शितोऽवितोऽनः स्थाने पुसादेशो भवति । अजुवुः । आविभयुः । अददुः । अनेनिजुः । भुवो यङ्लुपि अबोभवुः । जक्षादि, अजक्षुः । अदरिद्रुः । अजागरुः । अचकासुः। अशासुः ।।। ९३ ॥ अन्ता ना लुक् ॥ ४।२।९४॥ युक्तजक्षपश्चतः परस्य शितोऽवितोऽन्त संबन्धिनो नकारस्य लुम्भवति । जुद्वति । जुदतु । जुब्त् । जुनता । जुरुतः । जहतम् । ददति । ददतु । ददत् । ददती स्त्री कुले बा । जक्षति । जक्षतु । जक्षत् । दरिद्रति । दरिद्रतु । दरिद्रव । दरिद्रती स्त्री कुले वा । जाग्रति । जाग्रतु । जाग्रत्। चकासति । चकासतु । चकासत् । शासति । शासतु । शामत् ।। ९४॥ शौ वा ॥४।२।९५ ।। युक्तजक्षपश्चतः परस्यान्नो नकारस्य शिमत्यये वा लुग् भवति । ददति । ददन्ति । जक्षति । जक्षन्ति । दरिद्रति । दरिद्रन्ति । जाग्रति । जाग्रन्ति । चकासति । चकासन्ति । शासति । शासन्ति कुलानि । शाविति किम् । ददती । दधती कुले ॥ ९५ ॥ श्वश्चातः॥४।२।९६ ॥ युक्तजक्षपञ्चतः नामययस्य च संबन्धिनः शित्यविति प्रयये परे आकारस्य लुग्भवति । मिमते । मिमताम् । अमिमत । संजिहते । संजिहताम् । समजिहत । यायति । यायतु । दरिद्रात । दरिद्रतु । श्ना, क्रीणन्ति । क्रीणन्तु । अक्रीणन् । लुनते । लुनताम् । अलुनत । पुनते । पुनताम् । अपुनत । श्नश्चेति किम् । यान्ति । वान्ति । आत इति किम् । विभ्रति । जक्षति । अवितीसेव । अजहाम् । अक्रोणाम् ॥ ९६ ॥ एषामीव्यंजनेऽदः ॥४।२।९७ ॥ एषां युक्तजक्षपञ्चश्नाप्रत्ययानामाकारस्य शित्यविति व्यञ्जनादौ परत ईकारो भवति दासंज्ञ वयित्वा । मिमीते । मिमीताम् । अमिमीत | दादेवायेलाप दादीतः । दादीथः। लुनीतः । लुनीहेि । लुनीयात् । व्यञ्जने इति किम् । मिमते । लुनन्ति । अद इति किम् । दत्तः । धत्तः । दद्वः। दमः। ध्वः। ध्मः । दद्यात् । दध्यात् । अवितीयेव । जहाति | लुनाति । शितीत्येव । संजिहासते ॥ ९७ ॥ इदरिद्रः ॥ ४ । २ । ९८ ॥ दरिद्रातर्व्यञ्जनादौ शित्यविति मसये परे आकारस्येकारो भवति । दरिद्रितः। दरिद्रिवः। दरिद्रियः। दरिद्रियात् । व्यञ्जन इत्येव । दरिद्रति । शितीत्येव । दिदरिद्रासति । अवितीत्येव । दरिद्राति।।९८॥ भियो नवा ॥ ४।२।९९ ॥ विभेतेय॑जनादौ शित्यविति प्रसये परेऽन्तस्येकारो वा भवति । विभितः । विभीतः। विभेयः । विभीयः । विभियात् । विभीयात् । यलुपि, वेभितः । बेभीतः । व्यञ्जन इत्येव । विभ्यति । विभ्यतु । शितीत्येव । विभीपति । वेभीयते । अवितीत्येव । विभति । विभेपि ॥ ९९ ॥ *हाकः ॥-सिज्विदोऽभुवः॥-सिचः प्रत्ययादिति । भूवर्जनेन सिच् प्रत्ययो लभ्यते । धन्यधा पिचीत् इत्यस्य ग्रहण स्यात् । अन. स्थाने इत्यधिकारेऽपि सिजित्युक्तरयतन्या अन् लभ्यते। विदस्तु शिदेव भद्यतन्या तु सिद्वारा मवेदिपुरिति ॥-कश्चिदिति । तन्मते पूर्वसूत्रे विद्रहण शेयम् ॥-अभूवन्निति । यदा यलुबन्तस्तदापि प्रकृतिग्रहणे इति न्यायात्पुस् न भवनि । नाप्युत्तरेण शितोऽभावात्ततोऽबोभूवचिति भवति ॥-अन्तो नो लुक् ॥ ददती स्त्री कुले वेति । भवर्णादन. '-इत्यन्तादेशे नलुक् । जनती इति तु नान ज्ञेय नकारासभवात् । ददती इत्यादौ तु भूतपूर्वकरयेन स्थानित्वेन वाऽवर्णान्तत्वे सभव ॥-हाका RANASONawarasoi
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy