________________
श्रीमशः
कामशब्दादन्यस्मिन्नुत्तरपदे परे लुब् न भवति । कण्ठे कालोऽस्य कण्ठेकाल । उदरेमणिः । वहेगडुः । पुतेवलिः। उरसिलोमा । शिरसिशिख' । अमूर्धेमस्तका- Maslलत० अ० ॥४०॥ दिति किम् । मर्धशिखः । मस्तकशिखः । सानादिति किम् । अक्षशौण्डः । मुखपुरुषा शाला । अकाम इति किम् । मुखकामः । अयजनादित्येव । अड्गुलित्रणः ।
जड्यावलिः । बहुलाधिकारात्करकमलम् गलरांगः गलत्रण. इत्यादि सिद्धम् ॥ २२ ॥ बन्धे पत्रिनवा ॥३।२।२३॥ बन्धशब्दे घजन्ते उत्तरपदं | *परे अयानान्तात्परस्याः सप्तम्या या लुवू न भवति । खानादखानाचार्य विकल्पः । हस्ते बन्धो हस्ते वन्धोऽस्येति वा हस्तेवन्धः । हस्तबन्धः। चकेवन्धः । चक्र-1
बन्धः । बन्ध इति किम् । पुटपाकः । मनोरागः । घोति किम् । अजन्ते माभूत । वनातीति बन्धः । चक्रवन्धः । हस्तबन्धः। चारकवन्धः । अव्यञ्जनादि5त्येव । गुप्तिवन्धः । काराबन्धः ॥ २३ ॥ कालातनतरतमकाले॥३।२।२४॥ अन्यजनान्तात्कालवाचिन: शब्दात्परस्याः सप्तम्यास्तनतरतमम
त्ययेषु कालशब्दे चोचरपदे परे वा लुप् न भवति । तन, पूर्वाह्नतनः। पूर्वाहणतनः । अपराहणेतनः । अपराहणतनः । तर, पूर्वाणेतराम् । पूर्वागतरे । अपराहणेतराम् । अपराहणतरे । तम, पूर्वोत्त माम् । पूर्वाहणतमे । अपराहणतमाम् । अपराहणतमे । काल, *पूर्वाहणेकाले पूर्वाहनकाले । अपराहणेकाले । अपराणकाले । कालादिति किम् । शुक्लतरे। शुक्लतमे । अव्यञ्जनादित्येव । रात्रितरायाम् । निशातमायाम् । रात्रिकाले। 'उत्तरपदाधिकारे प्रत्ययग्रणे प्रत्ययमात्रस्य ग्रहणम् न वदन्तस्य 'नवा खित्कृदन्ते'-(३-२-११७) इयत्रान्तग्रहणात् । तेनात्र तनतरतमप्रत्ययानां स्वरूपेणेव ग्रहणं भवति ॥ २४ ॥ शयवासिवासेष्वकालात् ॥३।२।२५॥ अकालवाचिनोऽव्यञ्जनान्ताच्छन्दात्परस्याः सप्तम्याः शयादिपूत्तरपदेपु लुप् न भवति वा । विलेशयः।
मो निदेशी नाप्रधान इति समानामधे '-इति नैकशेप ॥-वहेगडुरिति । 'गड्गादिभ्य ' इत्यनेन विकल्पितोऽपि बाहुलझात् नित्य पूर्वनिपात ॥-बन्धे धजि-|--चक्रवन्ध । हस्तबन्ध *इत्यादिधनेन सूत्रेण न भवति ताई मा भातु 'तत्पुरुपे कृति ' इति अनेनालुए का न भवति । उच्यते । 'अव्यगनात्' इत्यत सूत्राहुलमित्यनुवर्तते ततश्च तत्पुरुषे कृतीति बहुलमलुए भवति ।
ततधात्रालु' न भवति । तहि अमूर्धमस्तकादिलानेन मेणालुप् कथ न भवति । उच्यते । इह सूत्र न प्रवर्तते यत्र तत्पुरुवे कृतीति न प्राप्नोति निषेवस्तत्रेद प्रवर्तते । अत्र तु तत्पुरुषस्ततय तेन बहुल भाति । अतोऽलुप् न भवति ॥-कालात्तन-॥-पूनितरां पूर्वाहतरे इति । द्वयोर्मध्ये प्रष्टै विभग्ये वा पूर्या 'योभज्ये च तरए' यत्र सप्तम्या अलुए तत्र प्रथमा ।
सप्तम्यस्य सप्तम्पयोकत्वात् । यत्र तु सप्तम्या लुप् तर सप्तम्यर्थप्रतिपादनार्थ सप्तमी पुनदीयते ॥-पूतिमामिति । अथक प्ररुषोऽत्र पूर्वाहस्य विवक्षाशादिति केचित् । तथाहि यत्सुप्रभाते 25कृत या प्रहरीमती तयो सुप्रभाते कृतमातशयेन पूर्वाहे कृतमिति लोके व्यवड़ियते । न तु परमार्थतो नामार्थस्पान कथित्मार्पयोग । अन्य आह-गामायोऽधिकरणशक्ती उपसर्जनभागान प्रकृष्यते ।
शक्तिरप्याधेयापेक्षत्वान रात प्ररुपमहतोत्याधेयापेक्षयान मार्यावरिछनाया शक्ते प्रफषा वर्णनीय ॥-पूर्वाकाल इति । सप्तम्यन्तयाविशेषणसमास । यद्यपि पूर्वाद्ध काल न व्यभिचाति तथापि 32 पाहुलकात् समासा या प्रथिनीवव्यामिति । अथवा पूर्गहे य कालस्तस्मित्रिति पेयधिकरण्ये या समास । अत्र सूत्रे कालग्रहणसामा द्विा। एवमऽपराह्न झाल इत्यादि ॥-रात्रितरायामित्यादि । अत्र रात्रेयद्यपि स्वत प्रापो नास्ति तथाऽपि गौतर इत्यागे यथा जाते स्वत प्रकर्षासभने तत्सहचरदोहवाहायपेक्षया प्रकर्षस्तपात्रापि रात्रितहचरान्धकारपोरवायपेक्षयेति । अत्र सूत्रे यदा तनोतीति
KKNOkkkkkkkkkkkkkkkkekoxetikokoKExamiok