________________
MANG
श्व धातोर्पयामामईन प्रशस्य श्ययें वर्तमानाबा
अच्छः सुखसाध्यः । अच्छे सखणे वर्तमानाद्वारेरिङच परोऽनुश् प्रत्ययो भवति । धारयन् 'आचाराङ्गम् । अधीयन् द्रुमपुष्पीयम् । अकृच्छ्र इति किम् । *कृच्छ्रेण 16 पं० अ० धारयति यतिधर्मम् । कृच्छ्रेणाधीते पूर्वगतम् । इङ आनशि प्राप्ते धारेरुभयप्राप्ती वचनम् । वासरूपोऽपि नेष्यत एव ॥ २५ ॥ 'सुगद्विषाहः सत्रिशवस्तुत्ये
।२।२६ ॥ सत्यर्थे वर्तमानात सनोतेतिपोऽर्हश्च धातोर्यथासंख्यं सत्रिणि शत्रौ स्तुत्ये च कर्तरि अतृश् प्रत्ययो भवति । सत्री यजमान । सर्ने मुन्वन्तः यज्ञस्वाभिन इत्यर्थः । चौरं द्विपन् चौरस्य द्विपन शत्रुरित्यर्थः । पूनामर्हन् प्रशस्य इत्यर्थ । एष्विति किम् । सुरां सुनोति । भायां देष्टि परं पश्यन्तीम । वहीत चौर ॥ २६॥ तुन शीलधर्मसाधुषु ॥ ५।२।२७॥ शीले धर्मे साधौ च सत्यर्थे वर्तमानाद्वानोस्तृन् प्रत्ययो भवति । शीले कर्ता कटम् । वदिता जनापादान् । करणं वदनं चास्य शीलमित्यर्थ । धर्म कुलाद्याचार , तत्र वधूमूढा मुण्डयितारः 'श्रापिष्ठायना । श्राद्धे सिद्धमन्नमपहतारः आहरकाः । मुण्डनादि तेपा कुलधर्म इत्यर्थ । साधौ, गन्ता खेल । कर्ता विकट । साधु गच्छति साधु करोतीत्यर्थे । नप्तनेष्टुत्वष्टक्षत्नुहोपोतुमशास्तुशब्दा औणादिका पितृमात्रादिवत् । अत एवैपामार्विधौ पृथगुपादानम् । शीलादिषिति किम् । कर्ता कटस्य । बहुवचनं 'सभिक्षाशंसेरु' (५-२-३३ ) इसादौ यथासंख्यपरिहारार्थम् । नकार. सामान्यगहणाविधातार्थः॥२॥ भाज्यलंकृनिराकम्भूसहिरुचिवृतिवृधिचरिप्रजनापत्रप इष्णुः॥१।२।२८।एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इष्णुः प्रययो भवति । भ्राजनशीलो भ्राजनधर्मा साधु भ्राजते वा भ्राजिष्णुः। भ्राजिष्णुना लोहितचन्दनेन । अलंकृग् अलंकरिष्णुः। निराकृग् निराकरिष्णुः। भू भविष्णुः। सर्वेपां भविष्णूनां जन्याना न तु स योग्यः । सह, सहिष्णुः । रुच रोचिष्णुः। वृत् वर्तिष्णुः। वृध वर्धिष्णुः। चर, चारेष्गुः। प्रजन् प्रजानष्णुः। अपत्रप अपत्रापेष्णु । भ्राजेनेच्छन्त्येक ॥२८॥ उदः पचिपतिपदिमः ॥५।२।२९॥ उत्पूर्वेभ्यः शीलादौ सत्यर्थे वर्तमानेभ इष्णुर्भवनि । उत्पचिष्णुः। उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः। पदेनेच्छन्त्यन्ये ॥ २९ ॥ भूजे: गुरु ॥५।२।३० ॥ शीलादौ सत्यर्थे वर्तमानाभ्या भूजिभ्यां ष्णुक् प्रत्ययो भवति । भूष्णुः। ककार. कित्कार्यार्थः ॥३०॥ *स्थाग्लाम्लापचिपरिमृजिक्षेःस्नुः।।५।२।३१॥ एभ्यः शीलादो सत्यर्थे वर्तमानेभ्यः स्नुमत्ययो भवति । स्थास्नुः। ग्लास्नुः। म्लास्नुः। पक्ष्णुः। परिमाणुः। क्षेष्णुः। आचाराद्गमिति । आचारप्रतिपादकमझमाचाराङ्गम् । आचर्यते शोभन कर्मानेन व्यञ्जनाद् घन् । आचारश्च तदा चेति वा ॥-द्रुमपुष्पीयमिति । दुमपुप्पमधिकृत्य कृतो ग्रन्थ । 'शिशुक्रन्दादिभ्य ईय' । अथवा दुमपुष्पस्य तुल्य ' काकतालीयादयः । अथवा द्रुमपुष्पमत्रास्ति । 'सूक्तसामोरीय ' ॥-कृच्छेण धारयतीति । अत्र शबानशावपि भवत । यतिधर्ममिति । यमन यत तदस्यास्ति इन् यतिनो धर्म । यदा तु यतिधातोरौणादिक इप्रत्ययस्तदा यतेद्धर्म ॥-सुगद्वि-॥ नन्येषु शतृप्रत्यये अतृश्प्रत्यये वा रूपसाम्याना कश्चिद्विशेष ॥ उच्यते ॥ प्राकृते शत्रानशी इति सूत्रे विशेषोऽस्ति ।-तुन शील-॥-श्राविष्ठायना इति । श्रूयतेऽनेन 'पुनानि' इति घ । श्रवोऽस्त्यासा अववत्य । अतिशयेन अववत्य इति विगृह्य इष्ठप्रत्यये पुभावे 'विन्मतो '-इति लुपि श्रविष्ठा धनिष्ठास्ताभिश्चन्द्रयुक्ताभिर्युक्त काल । 'चन्द्रयुक्त '-इत्यणि लुपि अविष्टास्तासु जाता 'श्रविष्ठापाढा'-इति अ. । श्रविष्टाया अपत्यानि वृद्धानि 'अश्वादेरायनज्' ॥-स्थाग्लाम्ला-॥-परिमाक्ष्णुरिति । 'धूगौदित । इत्यनेन विकल्पेनेटि प्रत्यये परिमार्जिष्णुरित्यपि ॥-क्षेष्णुरिति । क्षिपश् इत्यस्य न सानुबन्धत्वा तू