________________
॥५६॥
भोमिनल गतावित्य-मात् अङ्कः प्रत्ययो भवति । शलङ्कः ऋषिः ॥ ७५५ ॥ सृपभ्यां वाकुक् ॥ ७६६ ॥ आभ्या कित् दाकुः प्रत्ययो भवति । सं गतौ । सदाकुः १३००वि०
दवामिः वागुः आदित्यः व्याघ्रः शकुनिः अस्तः भर्ता गोत्रकृच । पृह पालनपूरणयोः । पृदाकुः सर्पः गोत्रकृच ॥ ७५६ ॥ इषेः खाकुक् च ॥ ७५७ ॥ इपत् इच्छायामित्यस्मात् फित् स्वाकुः प्रत्यया भवति । इक्ष्वाकुः आदिवाधियः ।। ७५७ ॥ फलिवल्यमेणुः ॥ ७५८ ॥ एभ्यो गुः प्रत्ययो भवति । फल निष्पत्तौ । फल्गु असारम् । बलि संवरणे । बल्गु मधुरम् शोभनम् च । वल्गुः पक्षी । अम गती। अङ्गः शरीरावयवः ॥ ७५८ ॥ दमेलक् च ।। ७५९ ॥ दमूच उपशमे इत्यस्माद्ः प्रत्ययोऽत्यस्य च लुम् भवति । दगुः ऋपिः ॥ ७५९ ॥ हेहिन प॥७६० हिंद गतिवृद्ध्योरित्यस्माद्गः प्रत्ययो हिन चास्यादेशो भवति । हिनः रामठः ॥ ७६०॥ पीकपैनीलेरद्गुक् ॥ ७६१ ॥ एभ्यः किदछुः प्रत्ययो भवति । प्रीश् वृप्तिकान्त्योः । प्रियङ्गुः फलिनी रालकश्च । के शब्द । कड्गुः अणुः । शोषणे । पई खञ्जः । णील वणे । नीलगुः कृमिजातिः शृगालश्च ॥ ७६१ ॥ अव्यर्तिगृभ्योऽटुः ॥ ७६२ ।। एभ्योऽटुः प्रत्ययो भवति । अव रक्षणादौ । अवटुः |
काटिका । ऋक् गतौ । अरटुः वृक्षः । गत् निगरणे । गरदुः देशविशेषः पक्षी अजगरश्च ॥ ७३२ ॥ शलेराहुः ॥ ७६३ ॥ शल गतावित्यस्मादातुः प्रत्ययो भवति । शलाटुः कोमलं फलम् ॥ ७६३ ॥ अळ्यवेरिष्ठुः ॥ ७६४ ॥ आभ्यामिष्ठुः प्रत्ययो भवति । अौष व्यक्त्यादौ । अजिष्ठुः भानुः अग्निश्च । अव रक्ष- १६ णादौ । अविष्ठुः अश्वः होता च ॥ ७६४ ॥ तमिमनिकणिभ्यो हः ॥ ७६५ ॥ एभ्यो दुः प्रत्ययो भवति । तन्यी विस्तारे। तण्डुः प्रथमः । मनिच् ज्ञाने । मण्डः ऋपिः । कण शब्दे । कण्डः वेदनाविशेषः ॥७६६॥ पनेदीर्घश्च ॥७६६॥ पनि स्तुतावित्यस्मात् दुःप्रत्ययो दीर्घश्च भवति । पाण्डः वर्णः क्षत्रियश्च ॥७६६॥ पलिमृभ्यामाण्डकण्डकौ ॥७६७|| आभ्यां यथासख्यमाण्डः कण्डक् च प्रत्ययौ भवतः। पल गतौ । पलाण्डः लशुनभेदः। मृत् माणत्यागे। मृकण्डुः ऋषिः ॥७६७॥ अजिस्थायरीभ्यो णुः ॥७६८॥ एभ्यो णुः प्रत्ययो भवति । अज क्षेपणे च । वेणुः वंशः। ष्ठा गतिनिवृत्तौ । स्थाणुः शिवः ऊर्ध्वं च दारु। वृग् वरणे । वर्णः नदः जनपदश्च। रीश् गतिरेपणयोः । रेणु: धुलिः ॥ ७६८ ॥ विषेः कित् ॥ ७६९ ॥ विप्लुकी व्याप्तावित्यस्मात् किन णुः प्रत्ययो भवति । विष्णः हरिः ॥ ७६९ ॥ क्षिपेरणुक ॥ ७२० ॥ क्षिपीत् प्ररणे इत्यस्मात् किदणुः प्रत्ययो भवति । सिपणः समीरणः विद्युच्च ॥ ७७० ॥ अओरिष्णुः ॥ ७७१ ॥ अञ्जाप व्यक्त्यादावित्यस्मादिष्णुः प्रत्ययो भवति । अञ्जिष्णुः घृतम् ॥७७१ ॥ कृहभूजीविगम्यादिभ्य एणुः ॥ ७७२ ॥ एभ्य एणुः प्रत्ययो भवति । ग्टु हिंसायाम् डु कुंग करणे वा । करेणुः हस्ती । इंग् हरणे । इरेणुः गन्धद्रव्यम् । भू मत्तायाम् । भयेणः भव्यः । जीव प्राणधारणे । जीवणुः औषधम् । गम्लं गतौ। गमेणुः गन्ता । आदिग्रहणात् शमुच् उपशये, शमेणुः उपशमनम्। यजी देवपूजादौ । यजेणुः यज्ञादिः । डुपचीप्पाके । पचेणुः पाकस्थानम् । पदेणुः वहेणुरित्यादि ॥७७२॥ कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहनिहायाहिकुशिपूभ्यस्तुन् ॥७७३|| एभ्यस्तुन् प्रत्ययो भवति । हु कग करणे। कर्तुः कर्मकरः । पिंग्ट् बन्धने । सेतुः न