________________
प्रति मत्वकयोः सत्त्वात्तकारण व्यवधानं नास्तीति णत्वं भवति ॥ ६१ ॥ पोः कः सि । २ । १ । ६२ ॥ पकारढकारयोः स्थाने सकारे परे ककार आदेशो भवति । पिप् पेक्ष्यति । विषिक्षति । दृश्, अद्राक्षीत् । सृज्, अखाक्षीत् । यज्, अयाक्षीत् । ढ लिहू, लेक्ष्यतेि । लिलिक्षति । वहू, वक्ष्यति । गुहौ, निघोक्ष्यति । सीति किम् | पिनष्टि । असत्परे इत्यधिकारात् निघोक्ष्यतीत्यत्र स्थानस्य ककारस्यासत्त्याच्चतुर्थान्तलक्षण आदेवतुर्थो भवति ॥ ६२ ॥ भ्वादेनामिनो दीघों वोर्व्यञ्जने । २ । १ । ६३ ॥ नादेर्धातोरवयवभूतौ यौ रेफवकारौ तयोः परयोस्तस्यैन भादेनमिनो दीर्घो भवति व्यञ्जने ताभ्यां चेत्परं व्यञ्जनं भवति । हूर्छा । हूर्छिता। मूर्छा। मूर्च्छिता । आस्तीर्णम् । प्रस्तीर्णम् । पूर्तम् । अवगूर्णम् । कूर्दते । ऊर्दिदिपते । चिकीर्षति । युवूषति । बुभूषति । दीव्यति । सीव्यति ॥ दीव्यात् । सीव्यात् |" असद्विधौ परादेशस्य लोपस्य स्थानिवद्भावप्रतिषेधात् प्रतिदीन्ना । प्रतिदीन्ने । भ्वादेशित किम् । चतुर्भिः । चतुर्थः । कुर्कुरमिच्छति कुर्कुरीयति । एवं चतुर्यति । दिव्यति । नामिन इति किम् । स्मर्यते । भव्यम् । वरिति किम् | बुध्यते । व्यञ्जन इति किम् । विकरति ।। वदिरांवन्धिविशेषणं किम् । दीव्यतेः कनिपि वकारलोपे दिवन् दिव्ना दिने । नामिनो भ्वादिसंवन्धिविशेषणं किम् । दधित्रज्या । मत्यासत्त्या तस्यैवेति विशेषणं किम् । ग्रामणिव्रज्या ॥ ६३ ॥ पदान्ते । २ । १ । ६४ ॥ पदान्ते वर्तमानयोर्ध्वादिसंबन्धिनो रेफबकारयोः परयोस्तस्यैव भ्यादेर्नामिनो दीर्घो भवति । गीर्भ्याम् । गीर्षु । गोस्तरा । गीरर्थः । धूः । धूर्मान् । आशीः। आशीर्भिः । सजूः। सजूःषु । पि
।
पापस्यासस्यात् कव्य न स्यादिति ॥ मन इति । 'मस्जे सति सस्य न । 'नो व्यञ्जन-' इति लुप् ॥ पढो कस्सि ॥ - निघोक्ष्यति । स्यतिप्रत्यये गुणे 'हो पुट्पदान्ते' इति दत्वे नित्यस्यापि कादेशस्य परेऽसय्यात् ‘गउदयादे - इत्यादेनुस्खे ततोऽनेन कल्व सिद्धम् । कविच्छासेरपि सौ विकल्पेन कफारमिच्छति । तन्मते शाशि शासि ॥ - भ्वादेनमिनो - ॥ 'रदादमूर्छ'इति सूत्रे सूर्य इति निर्देशात् प्रत्ययाप्रत्ययगोरिति नाधीयते । भ्वादेरिति आवृत्त्या नाभिन इत्यनेन वोरित्यनेन च सबध्यते ॥ छति । अनाच् ॥ मूर्च्छति । अत्र भिदावद् ॥ - वुवूषति । 'ध' इति वेद् ॥ - दीव्यात् । अनाशी क्शात् सप्तम्या तु दीन्येव सीन्मेत् ॥ असद्विधाविति । अथान दीर्घद्वारेणेव स्थानिवद्भावप्रतिषेधो भविष्यति । किमनेन सूनेणाऽसद्धिकारविहितेन । नेवम् । ओम इत्यन सार्थकत्वात् । तथाहि कर्वतीति सूर्यतीति मनि 'राज्य' इति वकारयकारयोर्लीप एतत्सुगविहितदीर्घस्यास द्विधित्येनाऽसच्ये 'लघोरुपान्त्यस्य' इति गुणो भवति । अन्यथा उप्वभावात्स न स्यात् ॥ दिना । दिने इति । यलवाना सानुनासिक निरनुनासिकत्वेऽप्यन निरनुनासिकत्व विवक्षितमिति ' अनुनासिके च' इत्युद् न भवति । ' मन्वनूतनिन्-' इति कनिपूविधायके हो कचिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्कचिदय स्वरूपेण न भवति । कचित् पानुबन्धो न भवतीति तागमाभाव ॥ प्रत्यासस्येति । अनैकेन प्रयतेन द्वयोरुपादान प्रत्यासति । शब्दान्तर प्रतीत्य शब्दान्तरस्यास चिरिति व्युत्पते । इयमेव हि शब्दस्य शब्दान्तरेण प्रत्यासचि । यदेकप्रयतेनोचारण नाम एकवाक्योपात्तलक्षणप्रत्यासत्तिर्नेहोपयुज्यते ॥पदान्ते ॥ पिपठीरिति । ननु भ्यादे सबन्धिनो नामिनो दीर्घ इत्युक्तम् । तत्कथमत्र पिपठिपइत्यस्याभ्यादिरूपस्य सबन्धिनो नामिनो दीर्घ इति । सत्यम् । भ्यायवयवेन पइत्यनेन योगासमुदागोऽपि पिपठिष एवरूपो भ्यादि ॥ ययेय पूर्वनोदास्तेषु चतुर्भि चतुर्थ इत्यादिष्वप्यनेन प्रकारेण भ्यादिसन्धित्वमस्येव तत्कथ न दीर्घ । सत्यम् । धातुत्वे सति भ्वाद्यस्यादिचिन्ता कियते । अन तु धातुत्वस्याप्यभाव । तर्हि कुर्कुरीयति, चतुर्यति, दिव्यतीत्यादिषु धातुत्वमस्ति ततोऽनेन प्रकारेण भ्वादित्यमप्यस्ति ततो दीर्घ स्यात् । सत्यम् । ययप्येपा प्रत्ययान्तानां धातुत्वमस्ति । तथापि पिपठीरित्यादिवदेतेषु न भाववयवात् प्रत्ययो विधीयते । कि तर्हि नान एव । ततो भाववयवयोगाभावात् कुर्कुरयिइत्यादे समुदायस्य ॥ आशीरिति । अत्र नित्यमपि