________________
॥१२॥
कालत्रयेऽप्ययं भवतीत्याहुः। श्येन इव चीयते चितश्चेष्यते वा श्येनचित् ॥१६५॥ दृशः कनिम् ॥५।१।१६६॥ कर्मणः परादृशो भूतेऽथे वर्तमानात् कनिप् प्रत्ययो १६ भवाते । मेरुं दृष्टवान् मेरुदृश्शा । विश्वदृश्या । बहुदृश्वा । परलोकश्या । सामान्यसूत्रेण कनिपि सिद्ध भूतकाले प्रत्ययान्तरवाधनार्धं वचनम् ॥ १६६ ॥ सहराजभ्यां कगयधेः॥५।१।१६७॥ सदशब्दात् राजनशब्दाच कर्मणः परात्करोतेयुधेश्व भूतेऽर्थे वर्तमानात्कनिष् प्रत्ययो भवति । सह कृतवान् सहकृत्वा । सहकृत्वानौ । सह युद्धवान् सहयुध्वा । सहयुध्वानी। राजानं कृतवान् राजकृत्वा । राजानं योधितवान् राजयुध्वा । युधिरन्तभूतण्यर्थः। सकर्मकः। कर्मण इत्येव । राज्ञा युद्धवान् । प्रत्ययान्तरवाधनार्थोऽयमप्यारम्भः॥१६७॥ अनोजनेर्डा५।१।२६८॥ कर्मणः परादनुपूर्वाजने तेऽर्थे वर्तमानाडः प्रत्यो भवति । पुमांसमनुजातः पुमनुजः। स्यनुजः। आत्मानुजः। अनुपूर्वो जनि जननोपसर्जनायां प्राप्तौ वर्तमानः सकर्मकः॥१६८॥ सप्तम्याः॥५।१।१०९॥ सप्तम्यन्तान्नाम्नः पराद्भुतेऽर्थो जनेडों भवति । उपसरे जातः उपसरजः। मन्दुरायां मन्दुरे वा जातः मन्दुरजः। अप्सु जातम् "अप्मुजम् । अन्नम् ॥१६९॥ अजातेः पञ्चम्याः॥५।१।१७०॥ पञ्चम्यन्तादजातिवाचिनो नाम्नः पराद्भतेऽर्थे जनेडों भवति । बुद्धीतो बुद्धिजः संस्कार संस्कारजा स्मृतिः। संतोपज सुखम् । कौशल्याया जातः कौशल्याजः। संज्ञाशब्दोऽत्रोपपदम् । अजातेरिति किम् । हस्तिनो जातः। अवाज्जातः॥१७०॥ कचित्॥५।१।१७१॥ उक्तादन्यत्रापि कचिल्लक्ष्यानुसारेण डो भवति। उक्तानान्नोऽन्यतोऽपि। किं जातेन किजः। केन जातः किजोऽनितिपितृकः। अलं जातेनालंजः । दिर्जातो द्विजः । न जातोऽजः । अधिजातोऽधिजः । उपजः। परिजः । प्रजाताः प्रजाः । अभिजः । अकर्मणोऽपि । अनुजः । जातेरपि, ब्राह्मणजः पशुवधः । क्षत्रिय युद्धम् । स्त्रीजमनृतम् । उक्तादातोरन्यतोऽपि । ब्रह्मणि जीनवान् ब्रह्मज्यः । उक्तान्नान्नो धातोश्चान्यतोऽपि । वरमाहतवान् वराहः । उक्तानाम्नो धातोः कारकाचान्यतोऽपि । परिखाता परिखा । आखाता आखा । उपखाता उपखा । नामधातुकालान्यत्वे, मित्रं वयति मित्रहः । अणोऽपवादो डः । धातुकारकान्यत्वे पटे हन्यते स्म पटहः । धातुकालान्यत्वे, वार्चरति 'वा! हंसः । नामकारकान्यत्वे पुंसानुजातः पुंसानु नः । नामाभावे उक्तधातुकालान्यत्वे अटति अतति वा अः । कायति कामयते वा कः । भातीति भं नक्षत्रम् । नामाभावे उक्तधातुकालकारकान्यत्वे च खन्यत इति खम् ॥ १७१ ॥ सुयजो इनिप् ॥५। १।१७२ ॥ मुनोतेर्यजतेच भूतार्यवृत्ते१निए भवति । सुतवान् मुत्वा । सुत्वानौ । सुत्वान । इष्टवान् यज्जा । यज्वानौ । यमानः । कनिष्पन्भ्यां सिद्ध भूते | नियमार्य वचनम् । मन्नादिसूत्रस्थकचिद्भहणस्यैव प्रपञ्चः । उकारो गुणनिषेधार्थः । पकारः पित्कार्यार्थः । इकार उच्चारणार्थः ॥ १७२ ॥ जृषोऽतृः ॥५॥१११७३॥ | ॥-दृशः क ॥-प्रत्ययान्तरयाधनार्थमिति । अणादेरित्यर्थ ॥-अनोजने-॥-पुमनुज इति । पुमासमनुजननेन प्राप्तवानित्यर्थ ॥-जननोपसर्जनायामिति । जननमुपसर्जन यस्या ॥-सप्तस्याः ॥-अप्सुजामति । 'वर्षक्षर '-इति वाऽलुक् ॥-अजाते. प-1-कौशल्याज इति । कोशलस्यापत्य सी 'दुनादि '-इति न्य । ननु गोत्र च चरणै सहेति जातित्वे को न प्राप्नोति अतोऽत्र कथमित्याह-सज्ञाशब्द इति ॥-कचित् ॥-वारों हंस इति । वार्हपत्यादय ' इति निषेधात् 'चटते सद्धितीय ' इति शो न भवति ॥-सुयजो-॥-मन्नादिसूत्रस्थकचिङ्गहणस्यैवेति । ननु तत्रस्थकाचिदाणादेव नियमो भविष्यत्यिाशदा ॥ इत्याचार्यश्री सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानु